INDICA A COLLECTION OF ORIENTAL WORKS

मवुस्सरतिः मेधातिथिरचित-मनुभाष्य'-समेता

| MANU-SMRTI H THE MANUBHASYA > OF MEDHATITHI

INDEX OF VERSES

BY

` MAHAMAHOPADHYAYA GANGANATHA JHA M.A., D.Lrrn, LL.D

Workk Nomber

256 Vol. III

Ls | 9 34

| A N- | (Concluding Volume) S

ALLAHABAD: Printed at the Indian Press, Ltd Publisfhed by the Royal Asiatic Society of Bengal, 1, Park Street, Calcutta 1939

Issue Number

1533

New Series

5 Pride oes. 2/*

NOTICE ~BIBLIOTHECA INDICA

PUBLISHED BY

THE ROYAL ASIATIC SOCIETY OF BENGAL

Turk Bibliotheca Indica is a collection of works belonging to or treat- ing of Oriental literatures and contains original text editions as well as translations into Iinglish, and also bibliographies, dictionaries, grammars, and studies.

The publication was started in 1849, and consists of an Old anda New Series. The New Series was begun in 1860, and is still running.

The issues in the series consisted originally of fascicles of 96 or 100 pages print, though oceasionally numbers were issued of double, triple or larger bulk, and in a few cases even entire works were published under a single issue number. Of Jate vcars the single issues are made as much as possible to constitute complete yolumes, Several different work: are always simultaneously in progress. Each issue bears a conseeutive issue number. The Old Series consists of 265 issues; in the New Series, till January 1, 1939, inclusive, 1,521 issues have been published, Yhese 1,786 issucs represent 254 different works; these works again represen! the following literatures :—

Sanskrit, Prakrit. Rajasthani, Kashmiri, Hindi Vibetan,

Arabic, Persian.

Several works published are partly or wholly sold out, others are still imcomplete and in’ progress. A few works, though incomplete, ‘ive been discontinued,

Two price-lisis concerning the Bibliotheca Indica are available and may be had on application. One describes the Indian and the other the I-lamie works pulilished in the, series, These lists are periodically revised, ies

The standard sizes of fhe Bibliotheca Indica are three :—

Demy (or small) octavé. 77} $77 Royal (or large) octavo. Quarto.

The prices of the Bibliotheca Indica as revised in 1923 are based qwith some exceptions) on the following scale per unit of 96 or 100 pages in 8 fascicle as the case may be:—

4

ABLIOLHECA १११५०१९. WORK No. 256

MANU-SIVIK II VITH THE MANUBHASYA ° OF MEDHATITHI (INDEX OF VERSES )

Cnr ~~ On <= @ ^ fn e oO”

“Caccirvra *

मवुस्प्रति

मेधातिथिरचित-'मनुभाष्यः-सपेता

MANU-SMRTI

WITH THE ‘MANUBHASYA’ OF MEDHATITHI

INDEX OF VERSES

BY MAHAMAHOPADHYAYA GANGANATILA JHA, M.A., bp urrr., LL.D,

E

Bess क) ; sae CE ~. = = | oo 11 Volume III ! €` SY tis ; = | ( ge? | { (१ 2 {~ [ J | {+< C ( Kr ae yee PRINTED AT THE INDEAN [1:10 [1 1). ALLA ABAD PUBLISHED bY HE ROYAL ASTATIC SOUITELY OF BENGAL CALCUTLEA TE a ge 0 1939 TON ee de ~ ६) SREY | RY 6

5 ~ *Caccurta +

FOREWORD

The Society’s edition of Manu-smrti with the ‘Manubhasya’ of Medhatithi, edited with the help of several manuscripts by Mahamahopadhyaya Ganganitha Jha, M.A. D.Litt., LID, in our Bibliotheca Indica series, has just been completed by the issue of this Volume III.

Tt was originally designed to publish the entire work in one or at the most in two volkimes. But unfortunately due to crrors in printing over which the Society had no direct supervision (the book being printed at Allahabad), the work had to be split up finally into three volumes, as follows :—

(1) Volume I consists of adhyayas one to six, and is page- numbered from 1 to 533. It was published in 1932.

(>) Volume II consists of adhyayas seven to twelve, and is page-numbered from 1 to 493. Tt has been published in the middle of this year (1939).

(ॐ) Volume TIT consists of a short Introductory note in Sanskrit- U/pédghata (in pp. 1 and 2), and an Editor’s Apologia in English (in pp. 1 to 4), and an Index of Verses to Volumes [and TY (in pp. 1 to 101). It has

also been published in this year (1939). The references to key words of verses in the two volumes are indicated by adhyadyas and sloka vnumbers in the index and not by

page references.

The Society appreciates the help that the learned editor has

so kindly rendered by editing this work in its Bibliotheca Indica series.

B.S. Guita, Hony. General Secretary, alvgast 12, 1939, Royal wAsiatie Soctety of Bengal. 1, Park Street, Calcutta.

श्रीः मेधातिथिरचितमनुभाष्यसहितमनुस्म्रतेरपाद्घातः

मेधातियेभरन्धऽदुमुतदुर्दैववशं गतोऽस्ति | अरन्थनिमांणानन्तरं प्रायशः शतान्दद्रय- मभ्य एवास्य पुस्तकं दुष्प्रापमिव बभूव पश्चात्‌ कश्चिन्मदननामा भूपतिरस्य जीर्णोद्धार कारयामास | तथा पुस्तकान्तेऽयं श्लाक उपलम्यते--

मान्या काऽपि मनुभ्मृतिस्तदुचिता व्याख्याऽपि मेधातिथेः सा ata विधेर्वशात्‌ कविदपि प्राप्य" तप्पुस्तकम्‌ | wale मदनः सहारणसुता देशान्तरादाहतै- जंर्िद्धारमचीक रत्तत इतस्तत्पुस्तवैर्ले खितः | इति

किन्त्वनया जीर्णोद्धारप्रक्रियया मन्थस्य संहारः कृत इव प्रतिभाति समुपलबन्धा- नाम्मया द्वादशादशंपुस्तकानामेकैव मातृका इति स्पष्टम्‌ अ्रताऽधुनेक्तजीर्णोद्धार- विषयभूतमेवमप्रन्थस्वरूपं समुपल्षभ्यत इत्यपि प्रतिभाति जीर्णोद्धारकर्तां स्वकायं नातीव पटुरासीदथवा समीचीनयन्नपरा बभूवेत्यपि सपुपलन्धपुस्तकेषु सर्वेषु प्रन्था- शानां बहुत्रेतस्ततः समुचितादन्यत्र प्रदेशेषु समावेशेन सूचितम्‌ |

कृतेपि मुद्रणे बारद्रयमस्य ग्रन्थस्य दुरवस्था तदवस्थैवासीदित्यपि दुनोति चेतः

दुर्देबहतस्यास्य GAR यत्‌ साहसं कृतं तस्समथेनाय यत्नो विधेये भवति | शमस्य भाष्यस्याङ्गलभाषयाऽनुवाहे नियुक्तोऽहं श्रद्धास्पदविद्रजनजी वातुश्रोमदाशुताषमुखा- पाध्यायाधिष्ठितेन कलकत्ताविश्ववियालयेन श्रलुवादसम्पादनात्‌ प्राक्‌ प्रन्थस्वरूप- निधारणमावश्यकमासीत्‌ बहुनायासेन कथंकथमपि sear यथाकथशच्चिद्‌ arag- पाटः HA: | श्रनुवादप्रकाशवनानन्तरं तेनैव महाशयेनादिष्टं यदेतावता प्रयासेन यद्‌ बोधारूपं ग्रन्थस्य सम्पादिते तस्य प्रकाशने मूलमात्राध्यायिनामुपकारकं भविष्यतीति | एतन्मुद्रणस्यापि प्रबन्धस्तेनैव महात्मना "एशियाटिक सेोसाइटी?-नाम्न्याः परिषदः सकाशात्‌ कृतः

एवं कृतेऽपि यत्ने प्रन्थस्तस्वतः स्वसैसर्मिकं रूपं प्राप्न इति सन्दिग्धमेव वर्तते | किन्तु प्राक्तनयोः संस्करणयोरपे्तया सुबाधतरमिदं सम्पन्नमिति सन्ताषकारणम्‌ | aa विद्वांस एव प्रमाणम्‌ |

( २)

मनुभाष्य एव समुपलब्धानामन्तराणामाधारेण मेधातिथि विषये यत्‌ किश्चिज्ज्ञायते तद्‌ विस्तरशः सङ्कतितमाङ्गलभाषादुवादभूमिकायाम्‌ | wa केवलं तन्निष्कषेमात्र प्रदश्यते | तद्यथा--

अस्य समयः-- एेशवीया नवमी शताब्दी |

जन्मभूमिः--कारमीरा TELAT वा |

ग्रन्ान्तरम्‌--स्म्रतिविवेकः |

छृतेऽपि यत्ने मया तथा श्रीमता उमेशमिश्रेण--श्रयं न्थः aalggarat बभूवेति दूयत एव चेतः। अते विद्वांसः कृपाक्रटाक्तक्तेपेणेवावलोकयन्त्वमुमित्यपि

प्राधनीयम्भवति-इति |

Ses | विदुषां वशंवदः श्राष)ाटशुङ्कनवम्याम्बुच ( पग sat संवत्‌ ५९६२ AITFTATHART TF

EDITOR’S APOLOGIA.

A few words are needed for explaining the genesis of this edition of Medhatithi’s Manubhasya.

The vicissitudes undergone by this Bhisya would ap- pear to be unique inthe history of Sanskrit Literature. The work was written, probably, in the 9th century, and yet as early as the 14th century, manuscripts of it were ‘not to be found’—afsefy प्राप्यं aegexa ; 210 it was restored by a king named Madana, who has been identified with the king under whose patronage the Madanaparijata and Madanavivoda were written. This King was at Digh, who is believed to have lived in the 14thcentury. Not finding any manuscripts of the Manubhasya,—that is, apparently, not having got any com- plete or reliable manuscripts of it,—he got done by his court Pandits, what is called its Jirnoddhtira,—as stated by Buhler in his Introduction to Manu (in the Sacred Books of the East Series). Curiously enough, though he lived in India for sometime, Buhler did not know what the term ‘Jirnoddhara’ stands for in this country. He says (on p.CXXV of the Introduction to his translation of Manu) —‘‘Ican only agree with Prof. Jolly that Madanapala did not cause the Bhaysato be recomposed, but merely com- pleted the defective MSS. of his library from a copy pur- chased in some other part of India.’’—All this about the Jirnoddhara, we learn only.from the following verse which is found at the end of some chapters of some manuscripts of the work now avaiiable ; but a little pondering over this verse will show that what was done to the text at the court of Madana was something very different from what has been supposed by Jolly and Buhler. The Shloka runs as

follows :— मान्या काऽपि भनुस्छतिस्तदुचिता भ्याख्याऽपि मेधातिथेः

सा gaa विभेवशात्‌ कचिदपि sae तः्पुस्तकम्‌ | etait मदनः सहारणसुता देशान्तरादाहतै- जींयोंद्वारमचीकरत्‌ तत॒ हतस्तष्पुस्तकैटंखितैः

[ 7 ] The statements contained herein are the following :—

(1) ‘The Smriti of Manu is a revered work’ ;—(2) ‘The commentary on it by Medhatithi is right and proper’ ;— ९३) ‘Through fate, it has become lost’ ;—(4) ‘Its manus- cript is nowhere to be found’ ;—(5) ‘The King Madana has got the Jirnoddhara of it done with the help of manus- cripts collected from another place.’

This would be very different from merely complet- ing the defective manuscripts of his library from a copy purchased in some other part of India’. It would be clear to every manuscript-collector in India that—(1) the King wished to have a copy of the Bhaisya ;—(2) he did not find anywhere a complete copy—afaaf प्राप्य तस्पुस्तकम्‌ ; (3)—from various parts of the country, he got what were mere frag- ments—some odd stray leaves, patras, it would seem—of the work ;—(4) these fragments he got collated into what he believed to be a complete whole,—This would be the ‘uddhara’ —Saving from destruction,—of what was ‘jirna’, decayed dilapidated ; by which term is clearly meant—torn edges of the leaves, and the consequent disappearance of the leaf-num- berings, and such other damages as all who deal with old MSS. are conversant with.—This would be very different from the completing of a copy wanting in certain parts. Curiously enough, Buhler himself has used the correct term on page CXXV—‘ restoration.’

This ‘restored text ’is what has come down to us ; all the manuscripts that have beenfound so far are found to have their source in this ‘restored’ text; and they are all corrupt, in places very nearly unintelligible,— specially where the Bhasya isa long one. As all the manus- cripts suffer from these defects, it would seem that the ‘restoration was done either carelessly or by. incompetent hands. The work has suffered most in its longer parts, and this leads to the conclusion that the older leaves of which the numb:ring had disappeared were, in restoration,

॥. 1 |

placed in wrong places. In several places, this is quite clear ; what appears under one text should bave appeared under a text several steps lower down.—Buhler has justly described the condition of the MSS. in the following words :—

All the copies of Medhatithi which I have seen or used are throughout more or less corrupt, in some parts, specially in chapters VIII & IX, as well as at the end of chapter XII, in a desperate condition. The latter portion is, in fact confusion, some pieces being missing and others being given twice over. In chapters VIII & IX, many verses are left out, though it is evident from cross-references and from remarks made by Kulluka that they must have been explained by Medhatithi. In the parts of the commentary still extant, the corruptions are often very bad and the sense frequently doubtful, or only to be made out conjec- turally.’’

I know from bitter experience that this is ६00 true. I have been compelled to rectify some of the most glaring defects,— specially the one relating to the misplacing of portions of the Bhaisya,—and it is hoped that the text presented here is more understandable than that presented by the manus- cripts er even by the two printed editions.

The Bhisya was printed for the first time under the supervision of Rao Sahib Vishvanath Narayan Mandlik, along with several other commentaries on Manu,—all that could be got at the time.—A second edition was brought out by Professor Gherpure of Toona ; and the ill-luck of the work seems to have pursued it there, and we are told the entire stock of his publications was consumed by fire.

Some sort of an edition therefore appeared to be called for; and as I had done the English translation of the Bhasya for the Calcutta University,—which has been published in eight volumes, 5 volumes of Text and three volumes of Notes,—the late Sir Ashutush Mukherji suggested it to the Bengal Asiatic

[ गए ]

Society that as some sort of a readable and understandable text had been evolved in course of the translation, and as copies of this text were not accessible, it would be well to publish the text as prepared by me, which would appear to be the best way of preserving the text of the Bhaisya. I may mention here that the more important of the emendations accepted by me mostly on the strength of manuscripts, have been noted in Part I of the Notes appended to my English Translation

Though the present edition is an improvement upon King Madana’s ‘Restoration’ and Mandlik’s Edition,’ yet it is far from satisfactory : and if MS.—hunters will bear this work in mind in course of thier ‘hunts,’ we may yet hope to secure a reliable manuscript which may be prior to the ‘restoration ° by King Madana.

५“ MITHILA ° ALLAHABAD GANGANATHA JHA. July 25, 1936,

मनुस्प्रतिश््ञाकानां पादतः श्रकारादिषर्णानुसारेण सूची [ शअध्यापक-पारपुरेमहाशयादु्तारिणी |

Zo ata अकन्येति २२५ WATT ११ १२६ Weld: कृते ११ xv अकामतः कृतं ११ ४५ अकामस्यक्रिया ¥ AHA: स्वयं २०६ TA १५७ WHAT १२५ Wt FT 2 ७६ श्रकायंमन्यत्‌ ११ ६६ WHT १६५ अकल ४०१ AFT ११ ४४ च्रङृतान्नं १२ ६५ श्रङृतान्मनुखवीत्‌ १६६ अकृतावाकृता £ १३६ wad १० ११४ AAT 4 F Sy ss WHAT १५७ श्रकृत्वा Naa १८७ द्रक्रव्यादान्‌ ११ १३७ RATA ३२ २५३ WANA: ११२ अक्लेशेन श्रगम्यागमनीयं ११ १६६ ATK: २२ अगारदारी १५८ श्रगुप्तमंगसवंस्वैः ३७५. अगुप्ते चत्रियावैश्ये ३८६ श्रग्निदान्‌ ९७८

——-— , - -- -

Bo Ato so श्रग्निना १६० | अग्स्यो मध्यः १२ अग्निपक्वाशनः १७ | त्राच्ाद्यस्य श्रगिनिरापः २०६ | ग्र्गलीग्रन्थि £ अग्निवणौ ११ ६० | श्रचज्ुविंषयं अग्निवायुरषि २३ | अ्रचिरात्त त्रग्नटोमादि १४३ | श्रचिरेशैव अग्निष्वात्ताश्च १६५ | त्रचिन्त्यस्याप्रमेय च्रग्निष्वात्ताश्च १९६ | अच्छलेनैव > द्मग्निहोत्रपरायणः १० | श्रजडश्चेत्‌ ~ अग्निहेत्रमुपासते ११ ४२ | ग्रजमेषावनड्वादं ११ अग्निदात्री ११ ४१ | श्रजाविकवधः ११ त्रमिनिहेात्र | अजाविके अग्निहेत्रं | अजाविकं £ श्रगिनिदात्रं २५ | aaa a श्रग्नि वाऽण्दारयेत्‌ ११५ | श्रजिह्ष्य ्रगनीनात्मनि २५ | अजिह्याम्‌ ¥ mata १.८ | aetna १० श्रग्नेध | श्रजीवन्‌ ११ qa; सोमयमाभ्यां २११ | श्रजीवस्त १० ga, सोमस्य ८५ | श्रज्येष्वृत्तिः art कुर्यात्‌ २३ २१० | ब्रणीयांसमणेरपि १२ श्रग्नौ प्रास्ताहुतिः ६६ | श्रण्डजा; श्रग्न्यगारे भरर | श्रुत्या मात्रा HAIN तु २१२ | अत ऊध्वं अग्न्याघेयस्य ११ रे | श्रत ऊध्व ¥ श्रग्न्यायेयं १४२ | श्रत ऊध्वं अग्रतो विकिरन्‌ २४४ | अत HE AMAT RY १६४ श्रत उध्वं ~ अग्रं राजन्यः ११ ८३ | श्रत उध्वं HUN; सवेषु १८४ | श्रत HA 3

२१५. NRE २६७ २७६९. १८७

श्रत ऊर्वं श्रत ऊध्वं अतपास्तु WA अतिङ्च्छ्र त्रतिङ्च्छ्र अतिक्रमं द्रतिक्रामन्‌ श्रतिक्रामेत्‌ अतिक्रंते अतिप्रसचि श्रतिथिभ्यः अतिथिर््राह्मणः अतिर्थि त्रतिथिं पूं sfaf यन्न अतिथिः श्रतिवादान्‌ अतीतानां अतीते

अतीते श्मतुष्टिकरं च्मतैजसानि श्रतोऽन्यतमया स्रतोऽन्यतमं अताऽन्यथा अताऽन्यथा अताऽन्यथात अता यदन्यत्‌ श्रताऽर्थान्न प्रमा Wa: परं अतः परं ‘wa: स्वल्पीयसि

meget

श्रतयुष्णं TAT

TA गाथाः

& 4 ¥ R 1 # v ११ a

x १० ११

श्रदंञ्यान्‌

( २)

श्म Tag AY पुत्रस्य अथ मूलमनादहायं अथ शक्तिविहीनः TA Fy अदत्तानां अदत्तानि श्रदच्वातु अदशंयन्‌ श्रदशंयित्वा अदातरि waa श्रदित्संस्त्यागं ्दीयपाना द्मदूप्रितानां अदृष्टमद्धिः Hayy aya aed भोजयेत्‌

vo i

o NANA 0 w K ~ aw

wo vo

ALAN मुच्यते afata द्विजा श्रद्धिरेव athzatartiq त्रद्धिभूलफलेन वा शअद्धिस्ती्थेन श्रद्धिस्तु

ate:

ai:

ata: खानि अद्धिः प्राणन्‌ TRAN TATU: अद्धथोऽग्निब्रहयतः TAAL WAL काकः HAT सम्यक्‌ WALA TACT

AweowmMa ct KKM AW + hw A Nw 1 > > @ °

Zo ग्रयान्मनररविषापरैः श्रयं सकेवलं 2 अद्रोहेण श्रद्रोदेणैव श्रदरारेण ¥ ग्रधमर्णत्‌ ~ TART ATT श्रधमान्‌

प्रधमा मध्यमाम्रूया १२ श्रध्म॑दडनं c अधर्मनियमायच लं ग्रधमप्रभवं श्रधर्मादपि

WAY चयः श्रधर्मौधते

श्रघर्मो नुपतेः श्रधरमो विद्यते WIAA अधार्मिकाणां न्रधामिकं

aang अधामिकः

alae वाऽपि अधिगच्छेत्‌ श्रधितिष्ठेन अधियज्ञः

अधिविन्ना

ANA

अधीत्य

श्रधीयानात्‌ अधीयानः ्धीयीरंस्लयः अधीष्व मे ति aay श्रषेदष्टिः श्रधःशय्यां

&

x & ¥ ¥ ¥

¥ ¥

= x v © ॥1

Blo Ato श्रध्ययथ्यावाहनिकं १६४ TAM] ae serene; ४६ श्रध्यपिनमध्ययनं १० ७५ श्रध्यापनं स्ट RUT १०१ अध्यापनं AAI: ६० अध्यापनं याजनं १० ७७ ग्रध्यापयन्‌ २०८ श्रध्यापयामास १५१ अध्यायज्ञाः १०२ अध्येतव्यं १०३ श्ष्येप्यमाशंतु ७३ HAGAN: ७५ अध्वगं ११ अनग्निदग्धानगिनि-

दग्धान्‌ १६६ दमनग्निरनिकेतः २५ श्रनग्निरनिकेतः & ४३ श्रनदुहः २३१ श्रनदन्नन्नमहौव १०१ अनधीत्य & ३७ अनध्याय १०६ अनध्यायानुतावपि १०५ अन्यायौ १२७ अनध्यायं १२६ MAA: शण अनपत्यस्य & २१७ WATHA ३५ श्रनपेक्चितमर्यादं ३१० त्रनम्यच्यं ५२ श्रनभ्यासेन श्रनयैवावृता Wwe च्रनर्चितं २१३ अनर्हान्‌ मनुः १५० श्रनलप्रभवं

“1, श्छो° श्मनवापतं £& २०६ अनाख्याय २२५ अनाख्याय ५२ अनाचरन्‌ १० ६८ अनातुरः १४४ अनातुरःसप्त १८७ अनाहतास्तु २३४ अनादेयस्य १७२ अनादेयं १७१ श्रनाम्नातेषु १२ शण्द Wavy ५७ aaa इति १० ६७ अनायंता १० AG द्रनाय॑मायकर्माणं Yo ७३ अनार्यान्‌ & २६० अनार्यायां १० ६६ अनाविष्ठरृतपा- पास्तु ११ २२६ अनस्थ्नां चैव ११ १४१ द्ननादिताग्निता ११ ६५ श्ननाहिताग्निः ११ इत श्रनिच्छतः ४१३ | afta विजयः २०० aie fe १०२ | अनिधायैव १४२ द्मनिपाते १८६ - अ्रानयुक्तासुतश्चैव १४३ अनिर्दशाया त्रनिदंशाहां २४३ श्रनिर्दशं २१७ त्रनिदि्ं ११ अनिढ्रत्त ६१ अनिषठ १३ अनिष्ट ३७ श्रनिन्ेप्तारं १६१ श्रनिदितैः ५२

अण श्छो०

afar भवति ४२ ` अ्रनीशास्ते १०४ अनीहमानाः ¥ २२ . श्रनुक्ल्पः १४७ अनुक्निष्कृतीनां ११ २०६ AGMA ११ २५७ त्रनुगभ्येच्छया १०२ AAAs ६४ . अनुतिष्ठन्‌ हि अनुत्पाद ३७ अनुद्रेगकरा ४७ WAAL Rou अनुपाकृतमांसानि अनुवंधं १२७ श्रनुभावी ७० अनुमन्ता ५१ श्रनुरक्तं २१३ WAH ६४ श्रनुरागापरगौ १५५ अनुरु ध्यात्‌ ६२ AAA २४१ अनुत्रज्यामुपा १०७ WAL श्ट श्रनुष्णामिः ६१ HAMA Td: २५३ aqaret ८१ waaay १६३ अद्रचां यत्र १३१ अनरतस्थेनसस्तस्य १०६ ्रृतात्रूतुकलेच १५२ Waa १०४ aad ११ ५५ aad ३७ अन्तःसंज्ञा ४६ अन्नपानेधनादीनि ११६ अन्नमयत्‌ ५३

श्र० च्छो TAMA २५० अन्नमश्नंश्च १३७ WALT ३३३ TAI १० ५४ अन्नशेषं निवेदयेत्‌ २५३ श्रननहर्तामयावित्वं ११ ५१ अनेकानि १५८ अनेन क्रमयोगेन १६४ waa क्रमयेगेन ८५ श्रनेन १२८ wag नारी १६५ अनेन विधिना २८१ aaa विधिना १६८ अनेन विधिना ६. “es aaa विधिना १७६ aaa विधिना ३४४ अनेन विधिना ११ ११५ aaa विधियेगेन २१२ aaa विप्रः २६२ अनंतरमरि १५६ श्रनंतरासु १० अनंतरः & १८७ Wat ८५ अनंशौ २०१ अन्नाद्यजानां ११ १४ AAMT ATE Bes MATTEL २३३ अन्नाद्यनोदकेन ठर अन्नः चैव रे ६६ Wa वासः tas न्यत्र १६४ श्नन्यत्र Fed १६८ Hey २५८ श्नन्यदुतद्यते १२ १६ अन्यदुप्तं & ४९ श्रन्यरिमन्‌ हि ६४

( 9

Zo श्छोर अन्यानपि ६० अन्यां चेत्‌ २०५ अन्यांश्च २६१ | wey कलियुगे ८५ wey कृतयुगे ८५ श्रन्येनेव २०८ Hag चैव ३३० श्मन्येष्वपरिपूतेषु os ३३१ च्रन्येष्वपि ay ग्रन्योन्यगुणवेशेष्यात्‌६ २६६ अन्योन्यन्यतिष- क्षश्च . १० २५ श्नन्योन्यस्य १०१ wea वाऽपि २७५ रन्वहं चामि २१७ द्रन्वाघेयं & १६५ अन्वाहायं विदुः १२३ अन्द ६३ WUT £ ६६ aq wT ~ श्रपणए्यानां ११ ६२ ARAM ATT १६० अपत्यस्य ११ KR | श्रपत्यस्थेव WA २८ AUT दायं & २०३ त्रपदिश्यापदेश्यं ५५ श्रपदेशोश्च १८३ Ames तद्विगुणं a १४० अपहवेऽधमर्णस्य ५३ ATTA १० ५१ श्रपराजितां & ३१ ARETE २५५ AME विशिष्यते २७८ श्परावससजं ~ अपरे ब्रह्म १२ १२३

Zo शो

aT aft ३२

aaa: १७१

श्रपसव्यमग्नौ २१४

ग्रपसव्यमतंद्रिणा २७९

अपसन्येन हस्तेन २१४

अपहत्य १९१ २५०

AISA १२ ६०

DIE १२ कत

अपहत्य ११ ल्ट

श्रपात्रीकरणं ११ RE अपापमनेश्च ११२ च्रपांक्तेयान्‌ १६७ च्रपांक्तेयैय॑त्‌ १७० AURA ११ २००

AT समीपे १०४

अपां स्थानं १३

att चेस्स्युः १० ८७

afasar इति 8 २०५

त्रपि दुष्कृत्तक्मणः २५१

श्रपिनःसकुले २७४

त्रपि meg १९१ र्ट

अपियत्‌ ५५

¦ ATU ५७ अपुत्रस्य १३१

च्रपुत्रस्य पितुः १३२

अपुत्रायां १३५

अपुत्रोऽनेन १२७

अपुष्पाः फल ४७

श्मपूनितं तु ५५

श्रपेयश्च ३१४

अपंक्त्यदेान R १६६

च्रपक्त्योपहता १८३

ACHAT यावतः १७६

अपः WAL

अपः पुष्पं २५३

BI: शस्तं १० चठ

Zo अपः सुराभाजनस्था 2 2 अप्पूतौ ¥ श्रप्रकाशानि ~ aoa Tt श्रप्रजायां अप्रजायां सअप्रणोचोऽतिथिः ग्रप्रत्यमविज्लयं श्रप्रतक्यं १२ श्रप्रतिष्ठ" त॒ Es BS En - अप्रमादात्पुनः WIAA: श्रप्रशस्तं ११ ्रपरज्ञातमलक्षणं श्रप्रारिभिः श्प्राप्तामपि aay & अप्रीतिकर १२ ag चैनं निमञ्जयेत्‌ल WA प्रवेश्य OWA प्राश्य ग्रसु मूमिवत्‌ WE शुद्धवधेन AAA aay Ro अव्रीजकमपि श्रबीजविक्रयी श्र्रीजं शरन्जमश्ममय

4 ^ ^

aad तु

Asay चैव

श्रन्दमेकं ११ श्रन्दाथंमिद्ि ११ श्रनदुगं Wee हूत्वा ११

Ato १४७ १२८ २५२ ९६१

( >)

Blo छो० HAAG २४१ अब्राह्मणः ३६० अब्रुवन्‌ १३ अमयस्यदहि ३०४ श्रभद्याणि re 8 ग्रभिगच्छुस्तु १६६ श्ममिगम्य महर्षयः श्रमिचारमदीनं ११ १६७ श्रभिचारेषु २६० श्रभिचारः ११ ६३ अभिद्िश्वजिद्ध्यां ११ ७४ ्रभिद्रोदेण WR च्भिपूजितलाभांस्तु ५८ त्रभिपूनितलाभैश्च ५८ श्रभिमापेत १२८ अभिभाषत ३५६ श्रभिभो रम्यतामिति २५१ अभिमन्येत ६५ भभिमंतारं १४ aire दिशेद्‌शं ५३ अभियाता ५६ श्रभिवादनशीलस्य १२१ श्रभिवादयेत्‌ १५४ च्रभिवादं जायते १२३ श्रभिवादात्‌ परं १२२ अभिवादय ११ २०४ 2, भिशस्तस्य २१९१ श्रभिशस्तांसतु १८५ अमिप्रिह्य दल च्रभीप्सितानां २०५ अभीरूपविकारिणः १६१ aus ६१ १६० USWA ११ १५२ ्भ्यङ्खगमञ्जनं १७८ अभ्यस्याब्दं ११ २५७ Wea ११ १०६

Bo श्छो०

श्रभ्याघातेपु २७२ अभ्यादध्युः . २७३ अभि कार्ष्णायसीं ११ १३३ WAT २२२ श्रमस्यैतानि २० अमात्यमुख्यं १४२ WAKA १५८ WALT ६० AAR दंडः ६५ श्रमात्याः २३४ ग्रमानुपीपु ११ १७३ DATA & ray WAT qT १०५ श्रमावास्या ११४ अमावास्याचतु्दश्या;४ ११३ अमावास्याष्टमीं १२८ अभमितौजामहा छ्मित्रादपि २३६ TANT ६६ अमृतत्वाय R ६० अमरृतस्येव १६२ Aid स्यात्‌ भर अमेध्यकुणपाशी १२ ७१ अमेध्यप्रमवानि 8 श्रमेध्यलिमप्तं ५६ श्रमेध्यादपि काञ्चनं २३६ अमेध्ये वा ११ kK अमेध्यं AY & रर्‌ waar ६६ त्रयज्वनां ११ २० | अयज्वा ११ १४ DAG: २२९० अयशा महदाप्नोति १२६ अयाज्ययाजनैश्चैव ६५ च्रयुध्यमानस्य १६७ AFG त॒ पितृन्‌ २७७

Blo शोर त्रयं frafe ६६ WBA AT ११ १६७ Way ६८ WU} NG TAA FT ११ Was अरक्तितारमत्तारं ३१० श्ररक्ितारं Rok अरक्षिता १२ अराजके श्रराजन्यप्रसूतितः ay afias’ प्रति १८२ श्मरिसेविनमेव १५६ अरीणां चापजापकान्‌६ २७५ श्ररीन्‌ याधयतां १६५ श्मरेरनंतरं मित्रं १५६ अरोगाः २३० WaT: सवं ८३ ग्रषसंस्थापनं ४०३ श्रच॑येत्‌ २०६ ग्रचयेत्‌ ग्रचिंष्यन्‌ २५४ ay एवेह वा भ्रयः २२४ अर्थकामेष्वसक्तानां १३ RATT १०५ अथस्य संग्रहे ११ TYRE १६६ अर्थानर्थावुभौ २४ अर्थिप्रत्ययिंसंनिधौ co अयेंऽपव्ययमानं तु ५२ अथ्युक्ताः साद्य ६३ श्रधंभाग्रकणद्राजा ठत ४० BA ३६ aaa नारा ३२ अधंन पुरुषः ३२ च्र्॑म्णामिति ११ २५४ aah

( 9)

श्र Ato अर्वाक्‌ ATL ३१ अंशं तत्छुमारीणं ५४ त्रह॑तमाय १२८ weary ११६ HEAL अर्हावभोजयन्‌ ३६३ श्रलन्धमिच्छेत्‌ १०२ अलन्धं चैव १०० Way ५५४ अलाभे त्वन्यगेहानां १८४ Waa g ५७ TART १५० DART ६२ WARE २०० श्रलंकृतश्च २२६ AAR रय DAHA ६७ अलिगी २०० अल्पद्रोहेण 2 ग्रह्यान्नाम्यवहारेण ५६ श्रह्मोनस्यापि २८ TENS AB ३२ ५३ Bed a ८६ Wet ATE a १४६ अवकशेषु २०७ WTA! ११ ११८ श्रवकीशिवन्यं ११ ११७ arya १८७ श्रवकृष्टप्रषृतयः २४ त्रवगूयं ११ २०६ अवगूर्य ११ २०८ अवजिघचतान्‌ र्ट wat १२४ श्मवनिष्ठीवतः २८३ ्वमानस्य १६२ श्रवमूत्रयतः रट

Zo Ato

अरवमंता १६३ अवशधंयतः २८३

| अवदह्यामि २०२ | श्रवश्यं याति १२ ६८ | श्रवशिष्टं त॒ ११६ | wader १८७ Maat भवेतां १४६

| श्रवहायंः; १६६ Marsa: ६५ श्रवाङ्नरकं ७६

अवाच्योदीक्ितः श्२८ aT Ks २० ` श्रवास्याच्छिखा २१६ द्रविद्यमाने ११ ११६ अविद्यानां त॒ २०५ ` श्रविद्रांश्चैव ३१७ ¦ श्रविद्वांसमलं २१४ श्रविद्वांसः १२ ५२

, श्रविदन्‌ ११० त्रविप्लुतब्रह्मचर्यः 2 wes प्रकल्पयेत्‌ < ४७ अविशेषेण १६३ MARTA २१३ त्रइृत्तिकशिंता ७४ श्रवृ्तिकर्भितः १० १०१ nad ४८ २२३ ग्रवेत्युचं ११ २५२ श्रवेदयानः

अवेद्यावेदनेन १० २४ | अवेक्तेत ६१ श्रव्यक्तो व्यंजय | श्रव्यक्तं . १२ २६ श्रव्यंगांगी १० श्नग्याप्ताश्चेत्‌ १२७ HAUT: सौम्य ४७ त्रत्तानां १२ ११५४

अत्रतैयत्‌ AMIS छ्मशक्नुवंस्तु ACTA अशासन्‌ अशासित्वा अशीतिभागं श्र्युद्धाः द्मशेष्रताऽपि अरौचं बांधवैः श््नन्नापि WATE: aaa लवणं AYAA लेहं अश्मनोऽस्थीनि TAAL श्रोत्रिये श्रश्रोत्रियो वा त्रभरोत्रियः पिता अश्लीलं Tala: अश्वस्तनविधानेन अश्वस्तनिकः अध्िषालेक्यं द्र्टकासु ETS श्र्टादशसु Weal अष्टापायं श्रष्टव्टो ््टाविमान्‌ अष्टावेणस्य श्रौ ग्रासान्‌ अष्टौ चान्याः श्रौ मासान्‌ श्रङृद्ग मव सेषु

( )

Bo च्छो Blo च्छो १७० | श्रसगोत्राचया 8

११ २२४ | श्रसच्छाख्राधिगमनं

१० ६६ ११ ६५.

१२ ६४ | श्रसत्कायंपरिग्रहः १२ ३२ २५४ | श्रसद्पुत्रोऽपि & १५४ ३१७ | असत्यस्य ११ ६६ १४१ | श्रसन्निधावयं ७३ yal श्रसपिंडाचया ३८ | श्रसपिंडेषु ६६

१९१ ८३ | च्रसपिंडं १००

१९१ २६१ | असमावतंकः ११ १५७ & १७ | श्रसमिध्यच १८७

१० £ | ग्रसमीदय १६ ३२१ | ware: २५६ eve | श्रसवर्णां ४३

१० ६४ | श्रमवर्णास्तु २१० ८१९ | असावहमिति १३० १३६ | असावहमिति २१६ १३६ | श्रसाक्तिकपु ११० २०६ | त्रसिचमाँयुधेः ८९ | असिपत्रवनादीनि १२ ५५

११ ९३ | श्रसिपत्रवनं ¥ ६० 4 | AAT ११४ २३४ | WAIT १४ ११६ | श्रसृजन्भूरि ३६ | wat नामाहमस्मीति १२२ ९५०. | HaCaT मूतः १२ १५ | असंदितानां ३४३ ३३८ | श्रसंपास्याविवा-

११ eg | दिनः २२८ २० | श्रसंब्रद्ङृतः १६४ २६९ | असंबद्धप्रलापश्च १२ ac | Tas) १२६ १५७ | असंभाष्ये सासि.

३०५. भिश्च ५६

१२ ७८ | श्रसंभोज्याः & २३८

Bo ्छो°

श्रसंश्रवे चैव २०३ असंस्कृतप्रमीतानां २४५ | असंस्कृतान्‌ ५. ३६ श्रस्तेयं मनुः < ३४० अस्थिदंतमयस्य १२० अस्थिमतां ११ १४० , श्रस्थिसंचयनाहते ६७ , अस्थिस्थूरां ७६ | श्रस्नेदाक्तं २५ श्रस्मादप्रच्युतः १२ ११६ श्रस्माद्र्मान्न ६६ अरिमन्‌ धमः १०७ श्रस्य नित्यं १०१ BY सर्व॑स्य १२ mwa गामयति २३० Meagan: श्मस्वरग्था १०३ अस्वग्यं 8a meray चाति ५७ अस्वस्थः २३० ्रस्वाभिना Roo ग्रहन्यहनि ४२० अहस्तत्रोदगयनं ६७ HEAT २६ ग्रहाय; २२१ त्रहायं १८६ afeaar ७५ श्रहिंस्या & ६० अहिंसयैव १५६ afga गुरुसेवा १२ ८३ द्र्हितामव ४४ श्र्हिसा सत्यं १० ६३ afear सत्यं ११ २२२

श्रहिंखो दमदानाभ्यां

1 अहुतं age

Slo Ato श्रदाभिः ५६ अहेारात्रमुपासीरन्‌ ११ १८३ AT ६५ श्रहारात्रंतु ६४ BE प्रजाः ३४ Bad MAT: १२५ श्र्तमङ्ख २६२ श्रर्षमाला २३ HAMMAMET २२२ Har त्वत्तर ८४ श्रक्तारलवणन्नाः ७२ अन्षारलवणं ११ १०६ श्र्षारलवणं AT २५७ ग्र्तिएवन्‌ योगतः १०० अस्िएवन १६७ AAA बीजं १० ७१ HMATEYSAT २१ अज्ञातांश्च १७ Awd चैव ११ १५५ श्रज्ञानभुक्छं ११ १६० WAAL २४४ श्रज्ञानात्‌ ११ १४६ WAAL ११ १५० अज्ञानाद्ूबालमावाचचल ११६ श्रज्ञानाद्यदि ११ २३२ अन्ञानादृद्धिशतः २६५ AMAT शते TS १२२ अज्ञ भ्या afta: १२ १०३ wat भवतिवै १५३ श्रौ १६४ aa हि बाल १५३ आकरान्‌ कोशं ४२० श्राकार्मिगितं ६७ श्राकारैरिगितैगत्या २६ श्राकालिकमनध्यायं ११८ आकालिकं १०३

( )

श्छ | आकाशमिव १० १०५४ श्राकाशान्तु ७६ च्राकाशेशस्तुि , श्ट आकाशंजाय ७५ त्राकीण' ५१ ATS: ६. भ्ठ आक्रदे २६३ त्राख्यातव्यं ११ १७ आख्यानानि २३२ आगमं निगमं ४०२ SMA वाप्यपां £ RR श्रागमः कारणं २०१ आगस्मु ४४१ श्रगारात्‌ & ४१ BT ५१ आचतुविंशते ३८ आचम्य ८५ श्राचम्य प्राङ्मुखः ५९१ ATA प्रयतः २२२ आचम्यैव ८६ आचम्योदक्‌ २१७ श्राचरन्विचरेदिह १८ श्राचरेत्‌ ११ २१७ आचक्शेन ३१५ आचामेत्‌ श्राचामेदेव १४३ श्राचारमग्निकायं ६६ श्राचारश्चैव १०७ श्राचारश्चैव साधूनांर्‌ आचारस्य श्राचारहीनः १६५ आचारादीप्सिताः प्रजाः १५६ आचाराद्धनं १५६ श्राचारादिच्युतः १०६ आचाराक्षमते ह्यायुः १५६

Zo Ato आचारेण तु १०६ आचारो हंत्यलक्तणं १५६ WAR TTB! ११० आचारःपरमः शण आचायंपुत्रः १०९६ अचायंश्च पिता २२५ श्राचार्यस्त्वस्य श्ण त्राचायंस्यच २२८ त्राचायंस्य दिते २६१ श्राचार्याणां शतं १४५ श्राचायं ७६ maa TU २४७ aaa ८५ आचार्यो ब्रणः २२६ aaa ६० श्राचायं १६२ आचार्यः WG श्राचार्यः शिष्यः १८७ Bald: १४२ आचताश्च २५१ ग्राच्छा् चाचंयिला

२७ त्राजीवनाथ १० ७६ आतताधिनं ३५१ आतिरिक्यं ११ ७० श्रातिष्ठति १० १२८ आतिष्ठेत्‌ २५२ आतिष्ठेत्‌ & ३३३ आतुरामभिशस्तां ११ ११२ आत्मनश्च ३५० आत्मनस्तुषटिरेव श्रातमनस्स्थागिनां ल्ल श्रात्मनैव & ४६ ग्रासना यदि ११ ११४ आत्मनः २५५ अष्मिनः शुद्धिं ११ १६०

आत्मन्यग्नीन्‌ आत्मन्यन्त० 2 आत्मसंसिद्धये BAMA - आ्मन्नानं

आस्मानमथ > श्रात्मानमास्मना श्रात्मानं ¥ श्रत्मानं yu श्रात्मानं चैक आत्मानं तांश्च आत्मानं शिर AKA सततं TA आत्मानं EMIT &

STRAIT अस्मां ११ arreat fz १२

aaa देवताः श्रात्मैव ह्यात्मनः च्त्रियीमेव श्राददानस्तु श्राददानः श्राददानः श्राददीत आददीतन आददीताग्रयं श्राददीतायतेा श्राददीताथ श्राददीताथ श्राददीतावरा श्रादाननित्यात्‌ श्रादानमपियकर आदावेव श्रादावंते आदित्यमुप आदित्याज्जायते

j~

mnmrnKe 4

< @ @ ~< ~ fy Mai

Slo शो

श्रादिष्टी 2७ श्रादेयस्य १७२ START २० अयते २५ श्रायं यतसत्यक्तरं ११ २६५ श्रा द्राविशात्‌ at ३८ व्राधिक्यं १७६ श्राधिदैविकं & घर आधिषश्चापनिधिः १४६ aft भुङक्ते १५१ श्राधिस्तेनाऽन्यथा १४५ राधिः सीमा = १५० श्राध्यारिमकं ७३ श्रानिपातत्‌ & ३१ आनिपातात्‌ ११ १०४ श्रानुलेम्येन १० 8 आख्यं कर्मणा २२६ ATMEL १०९१ आनृशंस्यं ५४ अगशंस्यं ३२ ११२ आनंत्र्यात्‌ १० २८ BAAR कल्प्यते २७२ Sat १४६ श्रात्मन्यन्तदधे ५१ श्रात्मानं शिर ६० आन्वीर्तिकां ४३ प्रत्कल्पेन ११ = आपत्काले २४१ आपत्सु मरणात्‌ १२ २९ | श्रापदयें २१७ श्रापदूगतः RGR AEA ११६ आप्रद्धम; १० १३० mT: 8 १०३ आपद्यपि ४२ श्रापद्यपि हि ४९

=-= ~ LP a a a ~~~

Jo इ्लो०

द्रापद्यपि हि ११३ ग्रापद्यपि हि १५८ च्रापद्यपिदहि ३३६ आपोनाराइति १०५ BIN नोन्मजयंति ११६ BIN TT vs अरपो वै az १० AIT: शुद्धा १२७ आप्तः शक्तः १०६ श्राताः स्वेषु ६४ आमीराऽम्ब्कन्यःयां१० १५ श्राभ्यः कुर्यात्‌ ८४ आमपात्रमिवांमधि १७६ आमृत्योः १३७ आमंत्रितस्तु १६१ श्रायतिं १७६ DAA mo श्रायव्ययौ ४२० आयसं ३१8६ द्रायुधीयं २२६ आयुधो १२१ द्रायुचिप्रा वादेन २४० श्रायुद् सति «GR श्रायुश्चैव प्रवं ४२ द्मायुश्चैव्र प्रहीयते ४१ आयुष्कामेन ४१ आयुष्मान्‌ भव १२५ त्र युष्म॑तं सुतं सूते २६३ आयुष्यं प्राङ्बुखः ५२ ara: कीतिं १९१ ४० श्रायुः Vat १२१ श्रायुः SATs २१८ : श्रयोगवश्च १० १६ AAV तु १० १५ AAR १२३ श्रारणएयपशुहिसनम्‌ १० ४८

Bo इलो० आरण्यानां WY १० ८६ BRAT & २६६ श्रारमेतैव ३०० श्रारामस्य २६३ श्रारभर्चिता १२ ३२ WITT ११ २२२ MAT २१७ आद्र पादस्तु ७६ WE पादस्तु सुज्ञानः ७६ आद्र TART २३ आर्धिकः २५६ श्रायंता २९१५ श्रायप्रायं ६६ MAST १० ५७ श्रार्यादायंः १० ६७ श्रा्यावतंनिवासिनः १० ३४ आर्याम्‌ २२ त्रयं चानार्यकमि- णम्‌ १० ७३ art गोमिथुनं २३ ५३ waters: ae त्र्षो aa: २६ आपं धर्मोपदेशं १२ १०६ आलस्यात्‌ MATAR: श्राविकं > MITA नाम १० १५ आवृत्तानां & ८२ अत्यवाटधानौ १० २१ श्रान्रतस्य ८७ श्रा शरीर २४३ श्राशासते So श्राशिषश्चैव oy आशीर्वादाभि० ६३ mig गच्छति १६८

( १० )

Blo Yto श्रशुगैः ac MY पश्यन्‌ १७१ AAAS ३४ MAN TAT ११ ७८ आश्रमेषु ३६१ श्रा षोडशात्‌ इद MAA AA 0 २९ श्रासनावसथौ १०७ श्रासनेषु रण आसनेष्वजुगु-

Feary ३२ २०६ श्रासनं ६२ aad चैव १६२ श्रातींइक्रियाक्रमं २३ २४७ ग्रा समभ्यस्य ११ २५४ आसमाप्तः २४४ आसमावर्तनात्‌ १०८ आसमुदरा्त २२ आसमुदात्तु वै २२ mai महर्िचर्याणां ३२ त्रासीत गुरणा २०४ आसीताभिमुखं १६३ श्रासीतामरणात्‌ १५७ श्रासीदिदं तमो आसीनस्य १६६ आसीनासु ११ १११ area: Yo WRT ११ २० आसुरो विधि ३२ ३१ आदरं वैश्य २४ श्रास्यतामिति १६३ WET ११ WEL ११ १५ श्राहरेत्त्रीशि ११ १३ आदरेचज्ञसिद्धये ११ १२ MENT १८२

श्म श्लो० श्रादवेषु ६० आरिताग्नेः २८२ आद्िंडिकः १० ३७ श्राहुरु्ादकं ३२ श्राह; शल्यवतः ४४ श्रहूय दानं २७ आह्ताभ्युयतां २५१ BI सनखा १६७ आच्तारयन्छुतं २७६ alata १६० इच्छायाञन्योन्य ३२ इच्छुत्या सह ३७६९ इर प्राध्ययन ८६ इ्ञ्याध्ययन &e इज्याश्च प्रतिग्दृणंति११ २५४२ इतरानपि ११३ इतरे कृतवंतः २४२ इतरेभ्यः ११ इतरेषां & १८९ इतरेषां तु ३५ इतरेषां त॒ ३८० इतरेषां तु १० ६३ इतरेषु ७० इतरेषु 2 २८२ इतरेषु तु ४१ इतरेष्वागमा ८२ इति कतंग्यता ६१ इति कतंव्यं १४३ इति चेत्‌ १२२ इति धम॑स्य १८५ इति धमं श्ल इति aat व्यवस्थितः २६५ इति धमो व्यवस्थितः १० दद इति aa; ११७ इति धमः & १२. इति aa: १७६

Zo Yolo इति वाचा ३० इतीयं वैदिकी १५ इत्यस्येतत्‌ & २० इत्येतत्तपसः ११ २४४ इत्येतदेनसा मुक्तं ११ २४७ इत्येतन्न & Ye geaaearad १२ १२६ इत्येष्रा && इत्येषा त्रिविधा १२ ४० rag सृष्टिः we इदमन्विच्छतां ८४ इदमानन्त्यं «ay इदमूचुः इदमेव & ay इदं त॒ ृत्तिवेकल्यात्‌१० ८५ इदं निःश्रेयसं १०६ इदं बुद्धि १०६ इदं यशस्यं १०६ इदं वतरन इद शरण्यं ८४ इदं शास्र भल इदं Uta १०२ ददं शाल १०४ इदं सवं ५७ इदं सामासिकं १२ ३४ इद स्वस्त्ययनं १२ १०६ इमानप्यनुयुंजीत २६० इमान्नित्यं १०९ इमाः शुत १६ १७६ इमाः स्यु; करमशः १२ इमाः क्षत्रियजातयः १० ४३ इमं कमंत्रिधि ३९५ इमं धम १० १०१ इमं लोकं २३३ aa ig इयं भूमिरि ३७

( ११ )

ष्रो० इयं विशुद्धिः ११ ८६ इय स्यात्‌ ११६ gfe वैश्वानरी ११ २७ ail: पार्वायणा- न्तीयाः १० wr a ३६ इह कीतिं £ इह चानुत्तमां ठर इह चामुत्र ३२२ इह चामुत्र १२ ८६ इह दुश्चस्तिः ११ ४८ इह दैवेन २०६ इहाग्यां १६५ aoa लोके १२ १०२ इहैवास्ते १४१ इगिताकारचेष्टज्ञः ६३ gaa १२ १२३ दद्रस्याकंस्य & ३०३ दद्रानिलयमार्काणां हंद्रांतकाष्यती ८७ इंद्रियाणां विच० प्ल हद्रियाणां प्रस ६३ हद्रियाणां ६६ इद्वियाणां & ६० हृद्विमाणां ४४ षद्रियाणां १२ ५२ शुद्रियाणां १२ ८३ इद्रियाणि R ५६ दृद्विाणि १९१ ४० इन्द्रियार्थेषु १६ दद्रयेष्वव २२ सवनाय ११ ६४ ईष्यासूयायदुषरणम्‌ ४८ ईशो {sea २४५ ईशः सवस्य २४५ दैश्वरं १५३

Bo रलो दैश्वरः सवं ६६ हहातश्चेत्‌ ` २०५ उक्तवाक्यस्य १०६ उक्ताः प्रत्यंगदक्तिणाः २०६ उक्तो धमं: १२ 2 उक्तो UT: ३२५ उक्तोवः १४५ 3G Wa ५७ उक्तः FH, ३३६ उक्त्वा WAT ११ लल saa २१२ उग्रो नाम १० उच्चावचानि १२ १५ उच्चावचेषु ७३ उच्चावचेषु १२ १४ उच्चैः स्थानं १२२ उच्दिष्ठमन्न १० १२५. उच्दष्टान्ननिषेकं १५१ उच्दिष्टेन १४२ उच्छिष्टं भागघेयं २४५ उचः १०६ उरच्छिदन्‌ १४० उच्छीर्षके ध्रिये ८६ उच्छेषणं त॒ २६५ उच्छेषणं भूमिगतं २४६ उच्छवसन्‌ ७२ SAAT AACA 3 १९ TH चापकषरं १० ४२ say योषितः & २४ SHAT ११ १०४ उत्कृष्टस्य २८२ SHA ह. aS उक्कृशं जाति & ३३५ उतराचकाः २५८ उत्तमणंन चोदितः उत्तमर्णोऽधमगिकात्‌< ५१

श्र श्रो० उत्तमाधममध्यमाः १२ 2 उत्तमानांच G ३२२ उत्तमान्‌ र्ट उत्तमांगोद्धवा ६३ उत्तमां साच्विकं १२ ५० उत्तमां सेवमानः ३६७ उत्तमेषु ६५ उत्तमेषूत्तमं १०७ उत्तमेः २४७ उत्तरः प्रतिलोमतः १० ६८ Shas २९२६ उत्तिष्ठत १६९४ उत्थाय yah १५६ उत्थायावश्यकं ६३ उत्पत्तिरेव - 85 उतत्तिव्यं जकः ६८ उसत्स्यते २३१ उत्पद्यते १७० उत्पद्यते १२ ६६ उत्पन्नो वेणः १० १६ उत्पादक १४६ उत्पादनं २७ उत्पादयति kya उत्पादयेत्‌ १७५ उव्पाद्यापुश्चराचरम्‌ ६३ उत्गं ६७ उत्सादनं २०६ उत्सिक्तमनसां ७२ उत्सष्टमपि १६ उदकस्यागमेन २५३ उदकुम्भं १८२ उदके १०९ उदकं निनयेत्‌ २श्द उदक्यायां ११ १७३ उदङ्मुखान्पाड- मुखान्वा दद

( १२) Blo शटो०

उदासीनगुणोदयः

उदासीनप्रचारं उदासीन उदितेऽनुदिते उदितोऽयं उदितं दैविकं उदिव्य॒चा वा

उद्गाता चाप्यनः

उद्धारेनुद्धरते उद्धारोन उद्धारं ज्यायसे saya दक्षिणे उद्धिजाः STAT saat उद्रहेत द्विजः उद्विजेत उद्रेजनकरैः उद्रेजनकरैः

; उन्मत्तजडमूकाः

उन्मत्ताऽन्धः उन्मत्तं पतितं उपकारात्‌

i उपकरर्वीत

उपग्रह्यास्पदं उपप्रातं

| उपचारक्रियाकेलिः

उपचायंः उपच्छुनानि उपजप्यानुजपेत्‌ उपजीवति उपतिष्ठति उपदिष्व उपद्विजेत उपधमंः उपधर्मोन्यः

A KAA WWE HFK NAG ~ 0 @ « @ @ 4 -छ « =< + < < @ ~ TN ~ ^ < eS

२१५ १५६ ११६

१५ २५०

७६ १०७ २१० ११६ ११५. १५६

६३

उपधाभिश्च उपनीतो द्विजः उपनीय गुरुः उपनीय त्‌ sila F 7: STEWS उपपन्नः उपपातकरसंयुक्तः उपपातकिनः sorta fea:

उदृतवर्ासिनश्चैव

उपभोगेन STAG उपभोगं उप्ररध्यारिं उपलभ्य उपवासकृशं उपवाससमा उपवीतं

उपवीतं कमंडलुम्‌

उपवीत्युच्यते उपवेश्य तु तान्‌ उपसजनं उपसेवेत तं उपसग्रहणं उपस्थमुदरं उपस्थाय saftud गे उपस्प्ररान्‌ STEAM BRITA STENT उपस्पृश्य उपस्पृश्य द्विजः उपस्प्श्यैव उपस्पृष्टोदकान्‌

"अण श्लो० १६४ ४६ RE २२८ १४० ३१ १४१

११ १०८

११ १०७

११ ११७ १४ ६४

१२ २८६ १६६ ५७

११ १६५ १८ RR ६४ ६३ २०६ १२१ १७६ ७२ १२४ ४८ १० २४ १९१९ १२३ ११ २१६ ११ १२३२ ६१ ५६३ AR ६०८

प्म श्टो० उपाकमंणि ११६ उपाध्यायात्‌ १४५ उपाध्यायः १४१ उपानच्छत्र १७८ उपानहौ ६६ उपायः १०६ उपासते १०४ उपासपंत्‌ १० १०५ उपासीत २२२ उपांशुः स्यात्‌ ८५ staré २१६ Stags: ४३ उप्यते यद्धि ४० उभयत्र १६७ उभयोऽप्यस्य २२७ SUNSET: २२५ उभयोः सप्त १३५ उभयंतु सम ३४ उभयं नाशयेदिदम्‌ ५५ उभाभ्यामपि १० ८२ उभावपितु ३७८ surafi feat १४ उभेते २०५ उभे यानासने १६३ उमे संध्ये २२२ sat at & १४३ उल्कानिधात ३८ उषित्वा १२ उग्रित्वाऽथ्यं ¥ g Seat ११ २०१ Se हत्वा ११ १३७ उष्णे alt ११ ११३ ऊनद्िवार्धिकं ६७ HAT ६० ऊध्वं नाभेः ६२ ऊध्वं नाभेः १३१

( १३ )

Blo ato ऊध्वं पितुः & १०४ ऊध्वं प्राणाः १२० ऊध्वं विभागत्‌ २१६ ऊध्वं संवत्सरात्‌ ७७ ऊष्मणश्चोप ५५ ऋकसदहितां ११ र६२ ऋग्यजुः साम RR ERE LACE १२ ११२ PAT धारयन्‌ १९१ २६१ Waa: १२४ ऋचो यजुषि ११ २६४ WAI FT ४७ ऋणादिषु १०८ ऋणानामनपक्रिया ११ ६५ ऋणानि ३५ ऋणी कालविपयेयात्‌द १७८ Ut देये १४० ऋणे धने २८ ऋणः दातु १५५ ऋण दाप्यः १०६ ऋतमुञ्छशिलं 4 yw ऋतामरताम्यां ¥ ¥ ऋतुकालाभि ४५ Wa: स्वाभाविकः ५४३ क्रतूनां ६३ ऋनं भुक्त 9" aR त्वक्‌ १७६ च्रृतिविग्यदि २०७ ऋतिग्याज्यौ eye ऋतिजस्तेहि १९१ ४२ ऋत्विजे कम २८ त्रूत्विजं ३८६ -ऋृत्वतासु ११६ ऋषयश्चक्रिरे १५४ TA: ६४ FTA: संयतात्मानः११ २३६

So Jato

safifaatert: ३० ऋपिम्यःपितरः २०९१ तरू परियज्ञ' २९१ ऋषयः पितरः ७० ऋत्तमूलनिकेतनः ११ १२८ Up Uy २४३ एकएव & ४२ एकएव [ १७

| UH wt २४३ | एक एवौरनः & १६३ ¦ एककालं ५५ एकजातिः २७१ एकदेशं १४९१ एकमप्याशयेत्‌ = एकमुत्पादयेत्‌ & ६० , एकमेव एकमेव तु ६१ | एकरात्रोपवासः ११ २१२ एकरात्र १०२ | एकरविंशतिमाजातीः १६६ एकश्चेत्‌ & श्टर | एकस्तान्‌ १३१ एकरा चेत्‌ & १८३ | एका लिङ्गं १३५ | एकाकिनः १६६ एकाकी २६१

; एकाक्री चितयानः २६१ | एकादश & १८० एकादशे ८१ | एकादशंद्रिया ६८६ एकादशं मनः ६२ | एकाधिकं & ११७ एकापायेन ७० एकाहं चोदके ११ १५७ Target ब्रह्य ८२ एकांतरे १० १३

( ty )

So RBto Bo श्टो० एकति प्राक्‌ ६१ एतदंतस्तु ५० एकांशश्च १५० एतद शप्रसूतस्य २५ एकेनांगेन ११ ११ एतदडविधि २२२ एकेश्रुतिनिदशंनात्‌११ ५५ पएतद्द्रादश ७१ एकैकमपि १२६ एतद्धि १२ ६३ एकरकमुभयेन १२५ एतद्विमत्तो ५६ एकैकशो युगानां ६८ एतद्रोऽयं ५६ एकैकशः ११ १३६ LAST: ११ २२१ एकेकं कारयेत्‌ १३६ एतद्िदन्तः ६१ एकैकं प्रसं ११ २१३ एतद्विदन्तः १२६ एकैकं हारयेत्‌ ११ २१६ एतद्वियात्‌ १६० एकोदिषटस्य ११० एतद्विधानं २३० एकोऽनुमुङ्कतं २४३ एतद्विधानं श्ण्ट एकोऽपि वेदवित्‌ १२ ११३ एतद्विधानां २४५ एको लुग्धस्तु ७८ पएतद्रोऽधिहितं १२ ११६ एकोऽहमस्मि ६२ एतद्वः २८६ एकं गोमिथुनं २६ एतदः ६६ एकं Ty १२३ एतदः ५६ एकः प्रजायंते २४२३ एतद्वणश्या्निमत्‌ १२ २६ एकः शतं ७४ एतन्मांसस्य ५५ एकः शयीत १८० एतन्मुक्तष्य लक्षणम्‌ ४४ एतन्नदुर्विधं १२ एतमेके १२ १२३ एतचतुर्विधं १०१ एतमेव fafa ११ १८ एतच्चा्रायणं ११ २१६ एतमेव विधि ११ २१७ एतच्छौचं १३६ एतपर्चा Ge एतत्‌ ५२ एतस्मिन्नेनसि ११ १२२ एतत्त परे £ ६६ एताष््ाऽस्य १२ २३ एतत्त्रयं १३६ एताद्विजातयः २४ एकत्त्रयं २१६ एतानाकालिकान्‌ १०५ एतदक्षरमेतां ७८ एतानाहुः १२३ एतदुक्तं २६ एतानि ५४ एतदेव ११ ८७ एतानिमान १९६ एतदेव ११ ११७ एतानेके २२ एतदेव ११ १२६ एतानेव एतदेव ११ १३० एतान्‌ १०४ एतदेव ११ १५५ एतान्‌ दोषान्‌ १०२

एतान्यपि सतां 2 एतान्येनांसि ११ एतान्‌ विगर्हिता.

चारान्‌ एतावानेव एताश्चान्याश्च & एताश्चान्याश्च एतास्तिक्तस्व

ro

एताः प्रकृतयः एते गरहस्थप्रभवाः & एते चतुर्ण १० एतेभ्यो हि ११ एते मनृस्वु एते ust प्ते BET एते पटक्षटशान्‌ १० एतेषामेव एतेपामेव १२ एतेषां निग्रहः = एतेषु एतेष्वविद्यमनिषु एते ag एतैरुपायैः एतौरपाययोगै; एतैर्जितैश्च एतैर्दिजातयः ११ एतैलिङ्गे ~ एतैर्विवादान्‌ एतैव AMSA: ११

wean १२

waaa: ११ wea: ११ एतौ एतं सामातिके १० UNG पनसां ११

Bo Yto एनसः २०२ | एवंसं एनस्विभिः ११ १८६ | CT aE एनस्वी सप्तकं ११ २५५ | एवं संचित्य एनो गच्छति १६ | एवं सन्यस्य ual विख्याप्य १९१ ८३ | एवं स्वभाव एनो हिंसासमुद्धवं ११ १४५ | UF दैवो एभिर्मानाविधैः ११ १०७ | एष दंडविधिः एवमाचारतः ११० | एष धमविधिः एवमादीन्‌ २६० | पष धमः एवमेतैरिदं ve | एष धमः एवमेव विधि २६ | एष धर्मः एवं कमविशेषेण ११ ५२ | पष धमः एवं कर्माऽ्समि ३१५ | एष धमः एवं Lear | एष ध्मः परः एवं चरति २४६ | एष प्रोक्तः एवं चरन्‌ ३२४ | एष ब्रहम्पिदेशः एवं ढत्रतः ११ ८१ | एवै प्रथमः ud धमं ४६ | एष वोऽभिहितः एवं धर्म्याणि २५१ | एष शौचविधिः एवं fare कृत्वा २५६ | एप्र शौचस्य एवं प्रयलनं २२४ | एष सर्वाणि एवं यथोक्तं 2 एष सवः एवं यच्रप्यनिष्टेषु ३१६ | एष सवः एवं यः सवेमूतानि ६३ | एष सामासिकः णवं यः सवभूतेषु १२ १२५ | एषः खरीपुंसयोः एवं विजयमानस्य gon | UIT: एवं विधान्दृेपः २६६ | प्रा धस्य एवं वृत्तस्य ३३ | प्रपा पापकृतां एवं वृत्तां १६६ | एपामन्यतमे एवंस जाग्रत्‌ ५७ | एप्रामन्यतमः एवं भावान्‌ १२ ११७ | mar विचित्रा एवं समुद्धृतोद्धारे ११६ | uri fe एवं सम्यग्‌ ८७ | पाहि एवं सव॑मिदं २२० | एषु स्थानेषु एवं सर्वानिमान्‌ ४२१ | एषोऽखिलेन ut सवं ५१९ एपरोऽखिलेन

@

^ 6 ति oa +< +€ MBA AA MM 0 ~ K

|

So श्लो०

| एषोऽखिलः ३२५ एषोदिता २६२ एषोदिता २५ एषोनाद्य।दनस्योक्ः ११ १६२१ एप्रोऽनापदि ३३६ एषोऽनुपस्कृतः ६६ wy नौयापिनां ४१० एष्वथेधु ५२ dex” स्थानं ६२ एन्द्र स्थानं ३५५ रेश्वयं २३५ ग्रोघवाताह्यतं ५४ ग्रोषध्यः Y ४० MITA: फल ४६ ग्रोकारपूर्विका ८१ ग्रौदकेनैते २१५ ओौपनायनिकः ६८ त्रौरधिकः १६६ MIU र्द श्रौरसक्तत्रजौ १६२ श्नोरस्ते्रजौ १६५ ओरसो विभजन्‌ & १६४ Ma: FAR: १५६ ग्रौषधान्यगदः ११ २३७ MATTE 5 च्मगावपीडनायां Re aga: २७७ yeaa ३७१ त्रगुष्ठमूलस्य ५६ Rea: Wag: ४४ अंततश्च ११ ११६ | अंतरपरभवानां श्रंतरागमने १२६ श्रतरिक्तगतान्‌ २६९ अंतरैव १० ७१ श्र॑तगंतशवे Ror

Bo to अंतद॑शाहे ७८ श्रंतभेनति १२ ८७ श्र॑तवेश्मनि २२७ HAIFA वा ७० श्र॑तःपुरपरचारं १५४ अंतःसंज्ञा ४६ अंत्यादपि २३८ श्र॑त्यानामत्ययोनयः ६६ TD जडः ३६५ अंधो मस्स्यान्‌ ६६ ग्र॑धः TARA ६४ त्रब्ठानां १० ४७ pasa १० १३ stag} नाम १० ~

अंभस्यश्मप्लवेनैव १६० श्रम्मूलफलमिन्तामिः &

श्रशमंशं ११७ अंशं शद्रासुतः १५१ AM WABI: & ११३ कठ्यां कृतांकः २८२ कणान्वा ११ ६२ कथमन्यः १३० कथंचिदप्यतिक्रामन्‌ १६० कर्थं तत्र १२९२

कथं मूत्युः 4 कथं स्यादिति १० GR

कथं स्यादिति १२ १०८ |

कदाचिदपि ६५ कनिष्ठायां १२२ कन्या 3 ३१ कन्यादातुः ७३ कन्यादानं ३५ कन्यादूपकः २६४ कन्यानां सप्रदानम्‌ १५३ कन्याप्रदानमभ्यच्यं ३० कन्याप्रदानं २६।

| कतव्यांशधरकल्पना

१६ )

Zo श्टो०

कन्यामूतुमतीं 3 कन्याया दूषण ११

कन्यायाश्च कन्यायां दत्तशुल्कायाम्‌ कन्यायै चैव कन्यास्वेव कन्यां दयात्‌ कन्यां भजं्ती ~ कन्यैव कन्थां = कपालं q करणेन विभावितम्‌ करणं =

करणां वाऽन्यत्‌ = करिष्यंश्चैव १२ करीषमिष्टका करं भवालुका १२ कर शुल्कं कशंश्रवे iy कणौ चमं ¢ कणौ तत्र

+)

कतव्यो द्विशतः कतंध्यं iv . iol कतंव्यं परिरक्षणम कतव्य श्रुति कतव्य कतंव्यः स्वयं €^ कतु भवति कतु.मिच्छेत्‌ कतुमू लानि AY कतु पाप्रिनिग्रहः c कतु वंशतैरपि HTT ब्रह्म मचे HAAS कर्मजा गतयः कर्मजं दोषं

PA < < AM KAN > ee KA CEMNW 4 XK

ceo vo

Ro श्ला° FAUT ब्राह्मणाः ११९ १६३ कर्मणां समतिक्रमे ११ २०३

कमणां २६ कर्मणां प्रेय १२ ८६ कमणां फलनिन््तं १२ कर्मणां वः १२ ८२ कमंदोपतमुद्धवाः ६१ HATA ६५ कमदोैनं १०४ कमनिष्ठास्तथप्रे १३४ कमंभिनं ७४ कमयोगश्च HATTA १२ कमभि: स्वैः १० ५७ कर्मयोगं क्ट कम॑योगं & ८६ कमयोगं १२ ११६ कम शारीरमेव २७४ कमयोगं निबोधत ६८ कर्म॑स्वभ्युयतः ३०२ कर्माणि प्रथक्‌ २१ कर्मासिानां २२ कर्मास्मानः ५३ कर्मारयारभमाणं & Roo कर्मारस्य २१५ कमंवियाविशेषतः १२ ve कर्मान्तान्‌ ४२० कर्मेद्रियासि ६१ pate Tet १२ ८४ HATH: १० १२० कर्षति ६६ कलगिङ्कं १२ कलां नाति ८६ कलिः प्रसुप्तः ३०२ कल्पयित्वाऽस्य ११ २३ कल्पयेत्सततं ११०

छम XBtlo कल्याणे ३६३ कल्याणं तत्र वै ६० कव्यानि ६५ कश््चिदप्यमि कश्चिदस्ति ११ १३ कश्यपाय १२६ क्टजानां १९ १४४ कष्टमाहुः २९१४ कष्टमेतत्‌ we कस्तस्मात्‌ ४२५ afeatyaatt १४ कस्मैचित्‌ २१३ कस्यचिदर्शयेदूुधः ५६ ad धान्यं १११ कराकतांवा ११ २५ काकोल १२ ७६ काकोलं 8 १४ काणं वाऽप्यथ २७५ कानीनश्च & १६० कामकारकृते ११ ४५ करामक्रोधवशानुगं २१४ कामक्रोधौ १७६ कामक्रोधौ १२ ११ कामजान्‌ & १०७ RAAT ४६ कामजः ५७ कामतस्तु ३२ १९ BATT & २४२ कामतस्तु १९१ “SK कामतोब्राह्ण १९१ ८६ कामतोरेतसः ११ १२० | काममभ्यथितः tee काममामरणात्‌ ८६ HAT १०. Ee कामात्‌ क्रोधात्‌ GRRE कामात्मता

3

2

:

( १७

कामादवरवर्णजम्‌ कामादुसादयेत्‌ कामाद्शगुणं कामाद्धि

` कामान्मातापिता

कामान्‌ सं कामाथौ धमं एव कामाथं रस्तु lara: कामिनीषु कामैरिद्रनतं कामोपहतचेतनः कामं क्रोधं कामं क्रोधं

कामं क्रोधमेव

| कामं तमपि

| ala तु

| कामंतु खलु कामं तु गुसपती ala aT कामं विस्तारयेत्‌

i कामं शूद्रस्य कामं श्राद्धं कामं स्यात्‌ काम्यादहि कायक्लेशांश्च

| 'कायत्रेदेशिका

| Brads:

कायमंगुलिमले

| कायेनैव कारयेत्‌

| कारयेत्‌ Rta: शिल्पिनः

¦ कारावरः

i कारिता कायिका

| क{र्कान्‌

)

Slo Ato `

२४८ ' कासुकान्नः

१७८ कारुकावेशनानि १२२ कारुषश्च

१८० कार्पासक्रारजो

१४७ , कार्पासतांतवं ११ २४२ कार्पासमुपवीतं

२२४ , कायंतस्वार्थ॑वित्‌ ७६ कायंदशनमारमेत्‌ २७ | कायशेषं

११३ कायं विप्रस्य

३०४ कार्याणां

६७ कार्याणि समतां

१७ करर्यायं शपथाः

१७८ कार्यां विप्रस्य

२५ कार्याः AAT

१११ काय॑ प्राप्ते

१५६ HT विवदतां

१० ११७ arise

२१६ | कार्यां मध्यमसाहसः २२२ | ari वद्य

१६२ कायं वौच्य

११ १३ ETAT:

१४४ कयं सोऽवद्य

२० कार्यं; शरीरसंस्कारः कार्पापणस्तु

६२ कार्पापशं

५८ कारष्णरोरव

१२ १० का्णायसमलंकारः ५६ कालपक्वभुगव वा १२ कालपक्वैः

७६ कालमासाद्य

४२ कालमासाद्य १० १२० कालमेव

१० ३६ ¦ कालशाकं

१५४ ; कालसूत्रमवाक्शिराः

१३६ | कालादूभूमिनं

~ 6 ^ 4 + ~ + ~ AE 0 ~ ~

om 20

4 «५ & mM ffm m

कालं काल कालं कालेन

काले क्रियया

कालेऽदाता कले देशे कलि प्रातः काले युक्तं कालोप्तानि काष्ठलोष्टमयेषु Haga काष्ठा त्रिंशत्तु कांबोजा यवनाः कास्यं हंसः कात्तेती Haar गति कितवान्‌ कितवो मद्यपः कियता दरदाः किल्पिप्रात्‌ किल्विपी नरकं

किंचिच्छ् यस्करतरं

किंचित्‌ कायं किचिदात्मनि करिचिदामोँजि किंचिदेव किचिदेव तु किचिहत्वा किचिद्राजनि किंतु राज्यं किन्नरान्‌

करि भूतमधिकं

~~ =< ~< +< „<

ws

=) ~ @ ~< 2

कीटाश्चादिपतंगाः ११

कीटो भवति कीनाशा WAT:

कीतयेत्पपितामहम्‌

कौतयेति

£

( श्ट )

Blo Yolo कुक्कुटानां T ११ १५६ कुक्कुटः शवा २३ २३२९ कुचेलं ४४ HEU & १६६ कुटुव्ात्तस्य ११. 288 Heat १६७ कुटुवायंऽध्यधीनः १६८ कुटुबेऽतिथि ११२ कुटीं Hear १. ASR कुडमलं टह कुतपं चासनं २३४ कुतपानामरिष्टकैः ११६ कुनखी १५३ कुपुत्रैः संतरन्‌ १६१ Bat संतर & १६१ कुबेरश्च ४२ कुमार्रह्मचारिणाम्‌ १५८ कुमाराणां रक्तणम्‌ ६५३ कुमारीभागः & १३१ कु मासीष्वंत्यजातसु ११ FARA ११ १५७० कुमायू ठुमती & ६० कुरुन १० Hea धम १३७ कुरुते नापदि ११ रल कुरत फ़लमागिनः १४३ कुरत यः ६७१ कुरुकतेत्रं १६ कुर्याच २०३ कुयात्‌ १५. कुयात्‌ ३७ क्यात्‌ ९२ कुर्यात्‌ Gs कुर्यास्पियदिते २३५ कुर्यात्‌ साच्यं ७० कुर्यादध्ययने १६१

श्र श्टो० कुर्यादन्यन्न वा ८७ कु्यादित्यवि चारयन्‌११ ३३ कुरयादपण ३६८ कुर्यां afi १७६ कुर्यान्मासानुमासिकं १६२ कुर्यायः १७६ Brae संग्रहम ११५ कुर्यादियष्पशु' ३७ डुयुरपरतिवारिताः = ३९१ Hae ३६६ कुयुवेतानिकानि ७८ कुर्युस्तस्य ११ १६६ कुयुस्तेपां २६८ para दितं ३१३ कुवद्धिरिद २१२ कुवन्‌ खौ कुर्वाणा निष्कृतिं १०६ कुर्वाणः ३४४ कुर्वीति ; कुर्वीत ४०३ कुर्वीति ATT £ ३२३ HUT शासनं £ २६२ Hala ५१ कुलज १८० PATA ea कुलमात्मानं कुलानि परि ३२ कुलान्यकुलतां ६३ कुलान्यल्प ६६ कुलान्याशु २३ ६५ कुलान्येव १५ कुले महति ७७ कुने मुख्येऽपि १० ६० कुलं दहति & कुलं संख्यां ६६ कुशवारि ११ श्४्ट

ध्य श्टो० कुशाश्मंतक ५४२ कुशीलवः १५५ कुविवाहैः क्रिया ६३ Hee AAA ८६ pare २२८ कुसीद पथं १५२ कुसीदब्द्धिः SF ee कुमीदं alt ४११ | कुसूलधान्यकरः ७। asm ws | कूंभौधान्यकः ५. | कुंमीपाकांश्च १२ ७६ कूटशामनकतु न्‌ २३२, कूपवापीजलानां ११ १६३ कूपोद्यानग्हाशि २०२ कूष्मडैर्वाऽपि १०७ ' HART २९१४ कृच्छरतिङ्कच्छरो ११ २०८; BME प्रादान्‌ & ७८ HITT ११ १६२ कच्छ Ro | कृच्छर GRIT ११ १७७ BPG सतपनं ११ १७द। रच्छ सांतपनं ११९ २१२ FIGS भ्ल $a तद्धमंतः £ २२३, कृतदारः ¥ कृतदारः शत | कृतदारः ११ कृतदुगश्च २५२ इतनिणंजनान्‌ ११ ६८९ | कृतबुद्धिषु ६७ कृतवापनः ११ कृतवापो वसेत्‌ ११ १०८ | Has: ६३। ङतशौचः समाहितः १४६

( १६ )

HATA, कृतज्ञ HATA, HAAG कृतान्न कृतान्न कृतान्न देयं कृतायामस्य करृतावस्थः कृतांजलिः कृते चेतादिपु

¦ कृतोपक्रारात्‌ कृतोपनयनस्यास्य ` कृतोपनयनः

कृतं चाभ्यक्रतं

` कृतं चेतायुगं ` कृत्यासु विविधासु ¦ कृत्वा कमं

कृत्वा कामात्‌ HANH:

| BAANSART | कृमि कीटपतंगांश्च

क्रृमिकौटपतंगानां कृमिकीटवयोहत्या

| कृमिभूतः

कर शभप्यायति कृशानपि कप्रिगोरत्त FA

Heal चव क्र्वा AMINA HASTA कृत्वा पापानि इत्वा पापं कृत्वाऽऽप्यायनं कृत्वा 7a

Bo Fito १६६५ २१४ १५द्‌ २१६ ५० टद १० ६८ ११ WG ६१ १५ स्ते र्ट X २८३ ५०८ ११८ ३०१ २६० ११ RRR ११ २६२ ६०६ ५२ ५६ 4 ४० ६९ ५६ १९१ ७० १० ६१ २१२ १३५ १० ८९ ११ GG ११२ ३२8६ ११ १२४ RE ११ २३५० ९५११ १३७

Hert विधानं Hear शवशिरो KET सत्येन कृ्यैतदूबलिकमं कृत्स्नमुद्विजते कृत्स्नमेव कृत्स्नामेकोऽपि

¦ कुत्स्नं चाष्टविधं

कृषिजीवी alt यत्नेन ala साध्विति BOUT

wag

कृष्णसारस्तु

कृष्णे शुक्र

कृप्या णजा क्लृतकेशनखश्मश्रुः क्लृप्तकेशनवर्मश्ुः क्ततूसानां

केचित्‌ THA:

| केचिदाहुर्मृषैव

केतितस्तु

केवला निवंपेत्सदा केवलैः

कवलं स्थंडिलं केशग्रहान्‌ केशकीटावपन्न केशकीटावपनः केशानां केशांतिका केशांतः पोडशे केशेषु गृह शतः कैवत्तेमिति कैवर्तान्‌

कोन नश्येत्‌ HN stag

Zo Rat © 9 ५८५. ee ५२ fen vo 3 ६४ 9 ५०४ २०८ १०५ १५५ १६५ १० ठट १० ae २७६ ॥1 ६८ प: RR ५१ ९१६ &४ २३५ ५२ ११ २७ ११ ५३ १६० 1 १० २१ १० ७१ 1 a3 ¥ २०७ ११९ १५६ २९११ ६५ २८४ १५० २४ २६१ ३१४ २३०

& 8D

क्रयविक्रयानुशयः क्रयविक्रयं क्रयेण सः क्रिययैव क्रियाभ्युपगमात्‌ क्रियाफलं क्रियालोपात्‌ क्रियेते क्रीडन्निव क्रोणीयात्‌ क्रीतमक्रीतं क्रीतः पौनर्मवः AAT

क्रीत्वा विक्रीय क्‌ द्रो नैनं

दन्तं क.रकमकृतां Barat निष्क्रिया करस्य HIATT H ATA

` क्रोधनऽपिं

------

Slo Ato कोव्टिनिख १३ कोशहीनोऽपि १४६ केष्ठागारायुधागार २८० को हिंस्यात्‌ ३१६ कोटसाद्यं १८ कोटसाद्यं १२४. कौटाच्यं ११ ५६ कौत्सं AIT: १६ २४६ AAA १६३ कोशदंडो ६६४ कोशीलव्यस्य ११ ६५ कौशेयाविकयोरूषैः ११६ कोशेयं तित्तिरि १२ ६४ कौसीदीं १४४; HERAT ११५. कंटकानां २५३ कटकोद्धरणे २५२ कंठगामिस्तु ६२ कंठे TA ११ २०५ कंडनी ६८ कट्रयत्‌ & कः क्तिरवन्‌ & ३१५ क्रतुविक्रयकस्यच २१४ | क्रमतः १२५ | क्रमयोगं ५२ क्रमशस्तत्‌ ६८ क्रमशस्तन्निबोधत ३३६ क्रमशो गुणलक्षणं १२ ३४ क्रमशो याति १२ ५३ क्रमशः २२१ क्रमशः २३ क्रमशः २२० क्रमशः ३२५ क्रमेण विधि १५३ क्रमेणोक्ताः १० १९४ क्रयविक्रयमेव & ३६२

|

क्रोधजेष्वात्मनैव क्रोधजोऽपि करोधात्त॒

क्रोधं

क्रोशंतीं

क्रौचं हत्वा क्रव्यादपुकरो क्रव्यादां दष्टरिणां

¦ MOAT

क्रव्यादः क्रव्यादश्च क्रति विष्णुः ACT wlaralai

Blo RZto | Sto REto (~ | शाश्च विविधां १२ co २८ | क्परचिद्धर्ता १६१ २०२ | खङ्गलाहामिष्रं AY २७२ २६८ | Gait चीरवासा ११ १०५ & ५३ | खडगङ्रमंशशांस्तथा श्ट & ८२ ¡ खरयानं ११ २०१ १८० | खराश्वोष्टरमूगेमानां ११ शद १० ११० | खरेणोद्दनं ३७१ ८० | खरं हत्वैकहायनम्‌ ११ १३६ १७४ | खलात्‌ ११ १७ < ४१४ | खमो द्रविडः १० २२ १६० | खादकश्चेति ५९१ ३२ | खादन्मांसं ३२ २२३ | खानिचैव ६5 १६४ | खान्याचान्त १३७ a श्ट | faa: कार्ये eve १२ us | चेव्िद्ध ४२ १० भद | खंजावा यदिवा काणः २४२ २१२ | खं सनिवेशयेत्‌ १२ १२२ १० e | स्म्रातिमिच्छुति १२ ३६ २४६ | ल्यापनेनानुतपेन ११ २२७ ५१९ | ख्यापयेदभयानि २०२ ४६ | गच्छेता वैश्यपायिंबौ ३७७ ४८ | गच्छतः १५४ १२२ | गच्छस्यमरलोक 4 १६२ | Tegra १० ६४ ३२ | गच्छन्‌ रण्टं ११ १३४ | गणानां चैव १६४ ११ १५६ | गणान्नं २०६ १२ ५८ | aura गशिकरान्न २१६ ११ १३७ | गणाम्यंतरे १५४ ११ | गतप्रत्यागताऽपि £ १७६ १३० | गतप्रत्यागते १८७ १२ १२१ | गतिभापित १६६ & १६७ | गतिमस्यातरा्मनः § ७३ २०३। गतिमाह्ू १२ ५०

गतिरात्मा गतीः स्वेनेव गत्वा कन्तांतरं गत्वा चांद्रायणं गत्वाऽन्रण्यं गत्वारण्यं गमनीयतमः गमयच्युत्तमां गरीयान्‌ ब्रह्मदः गरीयः गतप्रल्लवणेषु गर्दभाजाविकानां nada THAGE हा गर्म॑स्रावे गमत्त द्वादशे गमदिकादशे Tuy aia व॒ गरभिरणौ ब्रालः गर्भो भृत्वेद meat याति afeartar गहितानाययोः गर्हिंतान्नाशनाघु गह्य कुर्यात्‌ गह्य ते

गवा चान्न गवां गवांच

गवां मद्ये गात्राणि चैव TAA गामालभ्य गामालभ्य

गार्भदोमिः

( २१९)

Bo शो Bo श्लो० ८५ गांदत्वा ६५ १२ २३ गांधर्वो राक्तऽश्चेव २६ Ra Mag ३२ ११ १७१ गां विप्रमजमग्निवा २६० २६० गिरिदुगे ७१ १०४ गिरिदुगं विशिष्यते ७५ १७५ भिरिवृष्ठः समारद्य शष्ट ४२ गुच्छगुल्मं ४८ १४६ गुणदोष ety १३६ गुणएदोपविचन्लणम्‌ १६६ २०३ गुणदोषौ १०७ २६६ गुणदोषौ २१२ ११ ११८ गुणदोषौ १७६ ce गुणदीनाय =e ६५ गुणानां तरिषु १२ ३५४ ३६ | गुणानां यः १२ ३० ३६ | गुग्णान्‌ सर्वान्‌ 2 २२८ ३६ गुणश्च सूपशाका २२६ yon गुखिद्रवे ७४ २८३ गुवां १५३ £ गुणैश्च परिचोदयेत्‌ २३३ so गुप्तं सवतुकं ७६ १० १०३ TR सवण ३७५ ११ ५६ गुप्तां विप्रां ३७६ १० ३५ गुप्त्यथं ८७ eve ara प्रीतिं २४६ १६६ गुरुणानुमतः ४1 २०६ गुरुतल्मत्रतं ११ १७० ७२ गुरुतल्पसमं ११ भटः १२२ गुखुतल्पापनुत्ये ११ १०६ ११३ गुखतल्पे : २३७ Y १४२ gears ११ १५०३ २११ गुरुदारे २४७ €६ ary २१७ ११ २०२ शुरुदेवद्विजाचंकः ११ २२४ शुरुपत्नी २७ णु 122 THE RAMAKRISHNA MISSION

INSTITUTE OF CULTURE

LIBRARY

श्म गुरुपरननुजस्य गुरुपल्यान गुखपुत्रे तथा गुख्पुत्रे गुरणा गुरुमात्ुपिनत्यागः ११ गुरुराहवनीयस्तु गुरुवच्च गुरुवत्प्रतिपृज्याः Tess AAA

गुखुवद्‌ठृत्तिमाचरेत्‌ गुरन्मानमर्हति

| गुख्शुश्रुपया

गुरुषु 6 गुरुस्त्रीगमनीयं १९१ गुरु पावकं ११ qe वा बालब्रद्धौ gag रो qua गुरोश्चालीकनिवंधः ११ रुराश्चैव गुरोस्त AWA: शुरो ; षू गुरोः कुले गुरौ त्रैवदिकं gu शिष्यश्च yt वसन्‌ गुरवधं पितूमाचरथ ११ गुल्मवल्लीनगेषु लं गुल्मवल्लीलतानां ११ गुल्मान वेणुश्च गुल्मांश्च

गुल्मैः स्थावर yaaa

TST

गूढे युक्ततरः गृूढेस्तत्कम॑कारिभिः

PEK ©

Sto श्टो०

गूढोखन्नः & १५६ गृदेत्करमं इवांगानि १०६ गहु णञ्जुल्क ५१ गरहणौतान्यानि RY गहु णोयाच्छुलक ५.१ TEMA २५५ TEMA २०२ TEMA: पापचेततः १२५ Taye a ११ २६ गृहकारी १२ ६६ गृहकायं १४६ wea: क्रौतदत्रिमौ ४१६ गृहदः २३३ गरहमेधिषु २७ ग्रहमं वेशकः ५६३ WET उच्यते te ग्रहस्थस्त्‌ 2 ZETA 3 गृहस्थानां ३३४ गृहस्थे ६० गरहस्थनेव गृहस्थैरेव ३० गृहस्थः ११७ गरहार्थोग्नि ६8७ यहिणः पुिणः ६३ ग्रहतो मिथः १६६ ग्रहीत्वा मुसलं ११ ६०० गृहे ५. ४३ दे कन्यतुमत्यपि ८६ षेम्यः प्रयतः २. ८३ WS राजन्यः ११० गृहे सतत्र १९१ ११४ ग्रहं तडागं २६५ TE वातः ११ ७६ गह्यते ऽत्गतं मनः २६ waa विधि ay

( & )

Bo श्लो० | Bo Rito aa कमं ६७ | गोवधः ११ ५६ य्यः गोत्रनात्‌ ११ १६५ Magee < २६७ , गोशकृद्रसमेव ११ ६१ गोप्नो गां ११ ११५ | गोशङन्मृरत्तिका शत्र Meat मासं , ११ ote | गोपु ब्राह्मणसंस्थासु ३२६ गोजाविधन & गोश्वष््यान २०४ गोजाविमृण १२ ५५। गोस्वाम्यनुमते = २३२ गोत्ररिक्थानुगः १४२ | ater Ber ११ ६४ गोत्ररिक्थांश & १६५ | गौरजापिकं १० ११४ गोत्ररिक्थे १४२ | Mesa १५१ गोत्रोस्लादनमेव २११ | गौस्वेणाति १४१५ गोदो ब्रघस्य २३४ ¦ गौरः १३२ गोधा गां १२ ६४ TAT aT aT: २०० गोपालः २५६ Tea ११ १४६ Mr Wert: २३२ गंधमाल्मैः सुरभिभिः २०६ गोप्ता गो ११ ७६ ¦ गंधर्वा गुह्यकाः १२ ५७ गोप्तारं १४ गंधर्वाप्सरषः ३७ Mate = ८६. TANNA १६६ Maa १९४ | गंधवरशरसान्विताः १२७ गोत्राह्मणस्य ६४ गंधानांच ३२६ गोब्राह्मणहिते ११ ¦ गंधो लेपः ६११ गोभिरश्वैश्च ६४ | गंधो लेपः १२५ गोनिः प्रवर्तिते १५१ ६& | गंधौपधिरसानां १३२ MHI गुडस्य ६२७ | गंधं माल्यं १७७ गोमयेनोपलेपयेत्‌ २०६ ग्रसेतारथं ४४ गोमायुविरते ११५ | ग्रहणांतिकमेव गोमायोः ११ १५४ | अहीता यदि १६७ गोमिनामेव & ५० | प्रामघात & २७४ गौमूत्रमग्निवणं वा ११ ६१ ग्रामजातिसमृदेपु २२२ गोमूत्रेण १२० | ्रामदोषान्‌ ११७ गोमूत्रेण ११ १०६ | प्राममनना्थ ५३ mya Me ११ २१९ ग्रामयाजिङ्ृते २०५ गोयनेऽप्मु ११ १७४ | ग्रामस्य स्यात्‌ २२८ TRF ११. ११३ | म्रामस्याधिपतिं ११६ TIA १०३ | mae Meet विपणिः १० ११६ अरामादाहू्य & रद

Blo Reto ग्रामांतीयेऽथ २४१ ग्रामात ११६ | maid WAH ११ जं ग्रामः aaa २५६ ग्रामिकस्तान्यवा- प्नुयात्‌ ११६ ग्रामिक; शनकैः ११७ WARM २५५ ग्रामेषु नगरेषु १०७ MAG नगरेषु १० ५४ ग्रामेष्वपि & २७१ ग्रामं ग्रामशताध्यन्नः १२० aa ar ७३ ग्राम्यैः क्रव्याद्धिः ११ १६६ ग्रासाच्छादनं २०२ ग्रीवायां २८४ ग्रीष्मे ५३ ग्र॑थिभ्यो धारिणः ५२ १०३ धातयेत्‌ २७० HTT & २७० प्रातयेदिविधैः २७५ alee २०६ भृतकं ५१ १३५४ FTA १८३ FTI: ११ ६५२ धुतत्रन्दु ३४ घृतमग्नो १०७ घृताक्तो वाग्यतो ६० घुतं ५०२ धृतं तेजः १८६ धृतं प्राश्य ११ १४६ धृतं मधु ३६ घोरस्तस्य घोरेऽस्मिन्‌ ५.० धृंटाताडइः १० RR त्रन्‌ Tay ३५०

( २३) 3Jo श्लो० | Blo Yao घ्राणेन सूकरः २४१ | AIH ५० त्ातिरघ् यमद्ययोः ११ ६७ ` चतुष्पथः २६४ चक्रभङ्गे २६२ चवुष्यात्सकलः ८१ चक्रव १५७ , चतुःसुवर्णान्‌ २२१ amit: १५५ ` चतुःसौवशिकः १३८ THe षू 92 चत्वारश्चालमाः १२ 8७ चक्रिणो दशमी १३८ | चत्वारस्तु १७० TARA १४६ ; चत्वारि तस्य १२१ , चतुये ब्राह्मण २४ चघ्वारः ८७ , चतुरो बरतिनः ११ १२१ ` चाराः ६९ ` चतुरोऽस्तमिते ११ २१६ चमसानां ११५ . चतुरोऽशान १५३ चमसानामिवाप्वरे ५३ , चतुरः प्रातः ११ २१६ चरमं नैव १६४ चतुर्णामपि वर्णानां १०७ चराणामन्नचरा २६ : चतुर्णाभपि २० , चरितव्य ११ ५३ ` चतुर्णामपि चरूणां ११६ चतुर्णामपि ५७ चरेत्‌ २१ ' चतुर्णामपि ११० ` चरेस्सांतपनं ११ १२४ चतुर्णामपि ३६० चरेत्सांतपनं ११ १६४ चतुर्णामपि २३६ «BCAA: ११ ५०१ . ' चतुर्णामपि ११ ५२८ WRT Xe चतुर्णामपि ११ १७६ चर २८७ चतुर्णाम्‌ १७ ¦ चरेयुः प्रथिवी रर८ चतुथं एकरजातिः १० ४, चरतीनां ८६ चतु्थंकालिकः १६ ` चरतीनां २३७ चठुधंकालं ११ १०६ , चरश्चद्रायणं ११ २१७ चतुर्थमाददानो-पि १० ११८ चरंस्थाश्वनुपू्ंशः २०१ चतुथमायुपः १, चमंकारं १० ३६ चतुर्थशाश्च २११ च्मचामिकभांडेषु = २६० aaa सामि ३४ चमेणानेन ११ १०८ नयतु ३३ चर्मणां वैदलस्य १३३ चतः सं्रदातिपां १८६ चर्माणि ब्रहम ४! व्तुभिरपि ६१ . चर्गावनद्ं ७६ चतुर्भिरितरैः ५६, AAT १२६ चतुव ¦ चक्ुषाचेष्टितिन २५ AIT RAG

Bo Yato चातुर्मास्यानि & १० | Beret कर्म॑णा WAR: २५६ | चेष्टाश्चैव चारणाश्च १२ ४४ | चैत्यद्र श्मशानेषु चारान्‌ सम्यक्‌ १८५ | चरैलनिरनकस्य चरिश्चानेकसंस्थानेः २६१ | Jara ai चारेश्चापि २६६ | चैलाशकश्च चातुवण्यं १० ३० | चोदितो गुरुणा चातुर्यं १० ६२ | चोद्यमानं aaa ey १० १३१ | चोरेणोत्तादयोगेन चातु्वर्यस्य १२ | चौरवत्‌ चातुवंण्यं १२ ६७ | चौरव्याधादिभि; चाषं Hea ११ १३१ | चौरस्याप्रोति awa ६२ | चोराणां चांडालात्‌ १० ३७ | चौरिकादरत asada तु १० ३८ | चौडमौज्ञो चांडाल्या तावदेव ३७४ | चौरैरुपप्लुने चाद्रायणव्रिधानैर्वां २० | abe a ATAU ११ ४१ चंडालपुक्सानां चाद्रायणं ११ १०६ | चंडाल चद्रायरं ११५ ११७ | चंडालश्चाधनः चिकित्सकस्य २५१२ | चंडालश्चाधमः चिकित्सकानां ray | चंडालश्वपचानां चिकित्सकान्‌ १५२ | चंडालदस्तात्‌ चिकीषन्‌ ३६१ | चंडलादेश्च चिकीर्षन्‌ १० २५२ | चंडालत्यलियः चिहिताः १० ५५ | चंडालः प्रेत्य चिरस्थितमपि २९५ चद्रवित्तेशयोः चिरं तिष्ठति ५५ | चंद्रस्याम्नेः चितयेद्धम॑कामा- १५२ | चंद्रस्यैति चीरवासाः ११ १०१ | चंद्रार्कागिनियमा न्तीरीवाकम्तु १२ ६३ | चंद्रा्कायाः चुक्षी पेषणी ६८ | च्युतावणः eran २५ | छत्राकं चेलचर्मामिषाणां ११ १६६ | छुत्रोपानहमासनम्‌ चेष्टनस्पशने १२ १२० | छद्मना चेष्टया भाषितेन प्न २६ | war

( २४)

Bo श्छो० ६५ १६५

१० ५० २१६ ११६

१२ ७२ १६१ ७५ २६८ ९६७

११ ११२ ४१ २७१ ८२ २७ ११६८ १६०

१२ ५५

१० ९६

१० १९

१० १६

fo ५१

१० १्८्‌ १३०

११ १७५

११ २४ x ३०३

११ २२० ८७ २०६

१२ ७० १६ २४६ १६६ ७२

| So YSto | Ort दुदितृविक्रयम्‌ & ६८ | छन्नं दुहितृविक्रयम्‌ १०५ छलेनाचरितेन Yo ङाद्मिकः १६५ छायायां ५१

| Sar ar १८५ | fer वारयेत्‌ २४० | ferret २६२ | छिन्नयित्वा ३५३ ¦ geal: १२ ६५ : द्रुरिकायाश्च ३२६ ` छेत्तव्यं Go | छेदने चैव २६३ | कछेदनेजप्यमूकशतं ११ १४२ | छेदयेत्‌ छेदयेत्‌ २७७

| केदयेन्ञवशः & २६२ ेदवजं २७८

| छन्दोगं तु ९४५ जगतश्च १११ जगद्धोगाय २२ जगामाभ्यहणीयतां & २३ जग्ध्ना RR We चैवाहुत १२ ६८ जग्ध्वा मांसं ९१ - ९५२ जग्ध्वाश्वनक्रुलस्य ११ १५६ | जघन्यप्रमवः २७१ | जघन्या तामसी १२ ५४२ | जघन्या राजसी १२ wy | जघन्यो वधं ३६७ जघन्यं सेवमानां ३६६ जटाश्च जटिलं १५१ जटी ब्रह्मणः ११ १२८ जडमृकांधवधिरान्‌ १५०

| HST ११ ५२

Zo Ato जडवल्लोकः ११० जननेऽप्येवमेव ६१ जनन्यां १६२ जनयित्वा सुतं १७ जनयंति १० २७ जनयंति १०५ २६ जनगत्यत्रतास्तु १० २० जन्मज्यैषयन १२६ जन्मतो SGA १२६ जन्मतो ज्येष्ठम्‌ १२५ उन्मनाम्नोरवेदने ६० जन्मन्येकोदकानां ७० जन्मप्रभृति ६१ जन्मघ्द्धित्तयेः १२ १२४ जपतां १४६ जपन्नुपवसेदिनं २२० जपन्वान्यतमं ११ ७५ जपन्व्याद्यति ज्द जण्डोमेः १० १११ AIR: ११ ३४ जपित्वा त्रीणि १२ १६४ जपित्वा ated ११ २५१ जपेच १४५ जपदेशुचिदशने ८५ जगरद्रा नियताहारः ११ ७७ जपो EASA: ३४ जपेस्तरत्समंदीयं ११ २५३ HIT AT AA: ११ २५९ जप्येनैव तु x ae जयप्रेप्सुः १६८ aT २४६ जरया चामिमव्रनं ६२ जराशोकषमाविष्टं ७७ जरं चैव १२ जलतीरेषु २०७ जलवृत्तृतमन्वितम्‌ ७६

v

| 1

( २५)

Slo Bro | जलक्तीरघरृता ११९ २१४ जातकमं २६. जातदन्तस्य ६€ , STATA १० १२२ जातश्च समुत्पर्ति १११. जातस्य ७२ जातानां ११ १४४ | जातिजानपदान्‌ ५४२ जातिभ्रंशकरं ११ ६७ + जातिधरंशकरं ११ १२४ जातिमात्रापजीविनां १२ ११४ | जातिमात्रोपजीवी २० ¦ जातिहीनाः १० ३५ जातिहीनांश्च ४१ | जातिं ४८ OG जातो नार्या १० ६७ जातो निषादात्‌ १० श्ल जातोऽप्यनार्यात्‌ १० ६७ जातं संपद्यते १० ६६ जातः पुत्रः १४५ जात्या मवति १० (~ WA Tat: १० जा्यं धव्रधिरौ E २०१ जांगलं ६६ ज[नन्नपि ११० जानन्नप्यन्यथा १०४ ` जानीयात्‌ २६५ जानीयादस्थितं = ७२ जप्येन तपतेव ११ १६३ जामयो यानि ५८ जामयः १८ जायते ३५४ जायते जीवजीवकः १२ ६६ जायते देमकतृषु १२ ६१ जायायास्तद्धि ~ जायां TAL &

Blo Rito

` जायंते we जायंतेऽनिष्करृतै नसः११ ५२ जायंते वर्ण॑दूपक्राः १० ६१ जायंते वर्णसंकराः १० १२ जायंते वणंसंकराः १० २४ ' जायंते शिष्ट RE जायंते सद्विगर्हिताः ११ ५२ जारजातककामजौ १४२ जालांतरगते भानौ १३३ जिघांसया १९१ २०३ जिघांसंतः ६० जितक्राधः १७४

. faafka: ४४ जित्वा संपूजयेत्‌ २०२ जिह्वायाः २७९१ जीनकामुकवस्ता ११ १३८ जीवतश्च ११ १०

, जीवतो वा १५५ जौवदेतेन १० ६५ जी वसंज्ञः १२ १३

` जीविताच सबांधवः ११२ जीषितात्ययं १० १०४

. जीवेचापि २२१ ` जीवेच्छिल्पैः ७५ जीवेत्कारुककमभिः १० ६६ जीवेत्तत्रियधमेण १० ८१ जीवेुत्कृष्टकमेभिः १० ६६ जीवेदूव्राह्यएजीविकाम्‌४ ११

| जीवेद्श्यस्य १० र्‌ जीवेन्नियमम्‌ ५७५ जीवंति शतं ४० जीवंतीनां त॒ ३० जीवंस्तु स्नातकः १३ जीर्णानि & १५ जीर्णानि वसनानि १० १२५ जीर्णाश्चैव १० १२५

Blo Alo जीर्णोयानानि & २६५ जुगुप्सेतैव भल जुहुयात्‌ ११ ११६ जुहोति यजति ay जहतः सच ११ २३७ जेहम्यं ११ २७ ज्यायसे मानवर्धनं ११५ ज्यायस्यां १३३ ज्यायान्‌ परः ~ उग्रायांसमनयोः १३७ ज्याप्रांसममि १२२ wag Tag १०५ ज्येष्ठता ११ १८५ ज्येष्ठता नास्ति १२३५ ज्येष्ठश्चैव ११३ ज्येष्ठ सामगः १८५. TAIT जातः १२४ उ्येषठस्य विंश ११२ उयेष्ठस्येव ११९ ज्येष्ठावाप्यं ११ १८५ व्येष्ठंशं ११९ १८५ उयेष्ठेन जातमात्रेण १०६ ज्येष्ठे भ्रातरि ९६ १०८ ज्येष्ठे मासि २४६ उपेष्ठो भ्रातृन्‌ १०८ ज्येष्ठो यवीयसः 4S ज्येष्ठ; Halt २१४ ज्येष्ठः कुलं १०६ S43: पूज्यतमः १०६ ज्येष्ठः सद्धिः १०६ ज्येष्ठः तत्र २१०५ ज्यष्ठश्यः पूजा ८५ ज्योतिश्त्पद्यते ७७ ज्योतिषश्च BG ज्योतिषां १०५ ज्योतीष्युश्वावनानि ३८

~

( २६ )

Slo श्छोर

ज्वलनांत्समा १० १०३ ज्वलन्नास्ये २७२ WG APA: १२ ५५ WEA मल्लश्च १० २२ टिट्टिभं ११ डिव्राहवहतानां ६४ एत AT आश्रमाः२ २३० एव AW WMT: २३० a wa fe त्रयः २३० एवोक्ताः २३० तच तरिमन्‌ ३२० तच शोध्यं ` & २८३ तच्चामिषेण १२३ तच्चैनां चारयेत्‌ ११ १७६ तज्जावेतावुभौ ४६ aaa विदुषा १२ ३५ तडागभेदकं २७६. | तडागस्योदकं २८१ ' तडागानि २५९१ तडागाराम ११ ६१ तडागेषु २०३ ततः श्रोकारः ७५ ततस्तथा ६० ततो गृहबलिं २६५ ततो विंशं < ३६६ ततो दुगं २६ ततोऽन्यः ५२ ततोऽपरे १२३ ततोऽप्यधिक १० २६ ततोऽप्युनज्छुः १० ११२ ततो भद्राणि १७४ ततो भुक्तवतां 2 -.५३ ततोऽ्धदडः २४४ ततोऽधं मध्यमस्य ११२ ततो विस्तारयेत्‌ १८६ ततः कमं ५६

| Blo छो | ततः प्रभृति & धथ | ततः सपत्नान्‌ १७४ | ततः सिद्धिनिग- 2 ६३ | ततः सिद्धि १२ ११ ततः स्वमात्रतः १२४ ततः स्वयंभू THAT नरके ११ २०७ THT २२६ तत्तत्‌ १५६ तत्तत्कामस्य ¥ तत्तत्काये शद तत्ततेनैव ¥ २३७ तत्ततिितृणां भवति २७५ तत्तत्फलं १२ चष तत्तत्सवं १२ ५३ तत्तत्सेवेत १५६ | तत्तया ४२ | तत्तथा २६२ तत्तदस्य १७४ | तत्तदेव ३३१ | तत्तदेव Yo | तत्तदगं २६७ | तत्तदग्यादमत्सरः २३१ | तत्तदरोऽहं ३६ | तत्तन्निवेदयेत्‌ २३६ | तत्तरिमन्‌ १६० | तत्तरिमन्‌ २६७ तत्तस्य २६ | तत्तस्येव २०६ तत्ते सवं ६१ तसपयुषितमप्याचं २४ तत्पापमपसेधति ११ १६८ तत्पापं शतधा १२ ११५ aftrsiz २२३ तत्पुणयफलं ६५ तद्प्मधानानि श्ट

Slo ATO

तत्प्रयत्नेन १६१ तत्प्रवदयाम्यशेषतः २६६ TAT 7 ४१ तत्र काले २४६ तत्र तत्र ८१ तत्र दह्यत ३७३ TA दडः २६६ तत्र धर्मावुभौ १४ तत्र भुक्त्वा २२६ तत्र यत्‌ १६० तत्र यत्‌ १२ २७ तत्र यदत्रह्जन्मा १७० तत्रये भोजनीयाः १२४ तत्र राजा ३२३७ , वक्तव्यमनृतं १०५ aa विद्रा ११२ तन्न सत्यं ७५ aa स्थितः १४७ तत्र स्वामी २६४ तत्रात्ममूतैः २२१ तत्रापरिवृतं २३६ तत्रासीनः ~ तत्रास्य माता १७० तत्रयं तु १० ७० तत्स गृहणीत १६१ TUTITUATT १२ ३७ तत्समुत्थः २५८ तत्समं dene ३३ तत्समं १६ तत्सवं माचरेयुक्तः ६२३ तत्सवं ६५ तत्सवं १६६ तत्सवं निहत्याशु ११ २४१ तत्‌ सर्वं प्रतिपद्यते १६१ तस्सव समतां £ २१८ तत्सहायेः २९७

( २७ )

aan विशुद्धये तत्स्यात्‌

त्स्वयं zal: तथर्त्व॑ते

त्था

तथां कर्माणि तथा कार्कुशील तथाऽञ्क्र्दं तथा खनन्‌ तथा गृहस्थ तथा ग्रामशतानां तथाभ्मप्॑णं तथां श्रुतव्यः तथा चरैः

तथा तथा

तथा तथा

तथा तथा

तथा तथा

तथा तथेमं

तथा तथा MAL तथात्मानं

तथा त्यजन्‌ तथा ददति तथा दानेन तथा दुश्चरितं तथाधरिममेयानां तथां धमै; तथाध्यात्मिक तथा नश्यति तथा नित्यं

तथा निमजतः

तथाऽनूच

तथा पापात्‌ तथा पौनर्भवे तथा प्रकृतयः तथा Tae

Bo Ato ११ १८१ ७५. २३४ २६ ११ Ro १०३ २६१ रशत ७५७ ११५. ११ ९६० १६ २३०६ ¥ २० २८६ ११ २२८ १२ १० १२८ ११ २२९ २५७ जट १२९ १०१ ११ २२७ ११ २६३ ३२२ १८८ ११७ ४३ १०२ १६४ ३२ १४२ ३०८ १८१ ३०६. aS

तथा प्रनजितः तथा प्रहुतमेव तथा ब्राह्यतरं तथा ब्राह्म sara afta तथा यशोऽस्य तथाऽयोगवः तथा Fae तथाऽरयो

तथा रक्तेत्‌ तथा राज्ञा

तथा राज्ञामपि तथाऽऽर्याज्जातः तथाल्पाल्याः तथा fas:

तथा ब्रद्धिकयो तथावेद्धय

तथा MATH तथाऽऽशौचं तथा श्राद्धस्य तथाऽ्शौ

तथा सर्वाणि तथा सवं तथासीनान्‌ तथा सीमा तथास्यां वीयं तथा सिवष्टकृते तथा हरेत्‌

तथा ज्ञानाग्निना तथेदं मयं तथेन्द्रियाणां तथेकत्र

तथैव तृण तथैव सप्तमे तथैव वेदान्‌ तथेवाध्यापनात्‌

@ @ ¢ G

< @ 1 ^ @ @ @ >+ ^ @ 1 ^~

~ -७ = < mM we

wo wo ©

तथैगन्यंगनासु तथैवाप्सरसः तव्रैवाभ्रमियैः तयैवा्चेत्रिणः तथोपनिधिहतारं तथ्येनापि तदध्यास्योदहेत्‌ तदन्नं द्विगुणं तदपत्यतया तदपत्यस्य तदप्यत्तययमव तदप्येकेन तदर्थस्य

तदथं

तदर्धिकं

ada तदवाप्रो्ययत्नेन तदस्याः पावनं

4 9

“ws

Nw नभ & ^ «५ 4 4 @ ~ ~ल

4 ११

तदहायों ऽधिगच्छति

तदा कुर्वीत तदाग्नेयं aqarg तदात्वायति तदात्वे

तदत्वि चाल्िकां तदात्व तदा द्विधा तदा नियुज्यात्‌ तदाऽनेन

तद मूर्ति तदा यायात्‌ तदा यायत्‌ तदायं सवं तदाऽऽरण्यं तदा विद्यात्‌ तदलभ्य

~ GE CHG

१७२

१८४

५४ | et

१९४ |

११७ | पद्र्नयुगच्छति १२

( x6 )

Bo Ato |

तदा विशंति श्ल | | तदा सवं ५२

तदाऽऽसीत १७३ |

: तदा सुखं |

aar संधि १७० | तदित्युचोस्याः ७७ तदुनानां १२३ TEM प्राप्नुयात्‌ १६८ तदेकसप्तति ७६ तदेव द्विगुणं २७० तदेवास्य धनं १५५ तदेवेकं ६७ तदैवं चेषते ५२ तदेषु सवंमप्येतत्‌ १३१ तदोकच्रामति ५५ तदंडमकररोत्‌ १२ तदडमभवत्‌ तद्गनच्छुत्ययथायथम्‌ २४० तद्ग्राह्य ७६ तदारैरेव ४०६ तदेशकुलजातीनां ४७ तदपधुणविद्धि ३३६ तद्धरेयुः ३० तद्धमस्य तद्धि कुवन्‌ १४ तद्धिरणयं १८५ तद्धि सत्यात्‌ १०५ aaa सववि्ान्न १२ ८५ तद्व्राह्मणेन ११ ६५ SEC GS Se तद्धवतिं ११ १० तदद्धवत्यस्य १० १९३ TRUTH. ११ १७८ तद्रजोप्रतिपं १२ रट तद्र.पगुख ७७ ११५.

Blo क्छौ०

तद्रदन्‌ १०४

| तद्विप्रलुम्धन्ति २२५ algae: ११ | तद्विज्ञ यं १२ ३६ ae युग ७३ az रतांसि १७० az waifa २३८ az: सवं २२ तदूत्रतो रतिकाम्य ४५ तनुललोमकेश १० तननिर्यास्यात्म ११ १६४ तज्निततेप्तुः श्ट्र्‌ तन्मनोरनुशासनम्‌ १४० तन्मनोरनुश{सनम्‌ २८० तन्मनोः २३९

| तन्मम स्यात्‌ & १२७ | तन्मृल्याद्विगुणः ३३० तन्मे रेतः २०

| तपत्यादित्यवत्‌ तपन vce तपश्रश्चोग्रतरं २४ तपश्चरणैः ७५ तपसा २४६ तपरसा १०६ तपसा क्िल्िपरं १२ १०४ तपसाऽध्ययनेन ११ २२७ तपसाऽपनुनु ११ १०१ तपसा प्रतिपेदिरे ११ २४३ तपसैव ११ २३६ तपसैव ११ २३७ ara ११ २३६ तपतैव ११ २५४१ तपसेव ११ २४२ तपसैवासृजत्‌ ११ २४३ तपसः पुण्यं ११ ३४४ तपस्तप्त्वा ३३

तपस्तप्त्वा तपस्तप्त्वा TIT EAL, तपस्तेषां हि तपोनिष्ठस्तथा तोऽन्तं तपोवीजप्रमावैस्तु तपोमध्य तपोमूलमिदं तप्रोवाचं तपोविद्ा तपोविशेधैः

तपोत्रद्धयथमात्मनः

तपोहि

तपः परभिदोच्यते

तपः WHT तपः शुद्धस्य तपः सवं

तपः स्वाध्व

तप: स्तरस्य Tat

तपः क्षरति तप्तकृच्छ्र TIES तप्तमासेचयत्तेलं तप्ते स्वप्यात्‌ तप्तः स्यात्‌ तमनेन विधानेन तमपीह रुर

तमप्यपनयेत्‌ पुनः

तमथं

तमसा ब्रह तमस्तरति तमाचाय तमाहुः तमसो लकणं तमस्तत्‌

Bo च्छो० Ry ६४ १६६

११ २३७ १३४

११९ २३४

१० BR

११ २३४

११ २३४ २५

१२ १०४ १६५ १५५

११ Qa १६६ ८६

११ २३५ २९ २२८ १३४;

११ २३५ २४० |,

११ १५६

११ २१४ २७२

११ १०३

११९ १२९५ २२६ | १४८ २४९ २८्ल ४8. २४७ १४८० ३५०६

१२ ३८।

१२ २६

Blo Ato | तमोनिष्ठाः १२ ६५ तमोयं तु ५५ तमौरसं १६६ तया कराये ११ ६० तग्रोरन्यतरेग्ण १७१ | तयोरन्यतरः १११ ` तयोरपि ११ १४ | तयोरेव ११ ६० ` तथोरेवांतरं २२ ` तयोर्दानं ११ ६० तयोरदैवं २०६ ales: ३८६ ` तयोनिसं २२२ ` तयोर्निव्यं प्रियं २२५ ` तयो्यद्रस्य १६१ ae मातापितरौ & १३३ . तयोश्चैव ८५ तयीश्चैव २५५ तयोः Gat az | तरेदापदं ११ ३४ ` तल्लमेतैव २१७ तदलके युतं २२३ तस्करप्रतिपेधाथं २६६ तस्माच्छुरीरमित्वा १७ तस्माज्ज्येष्ठाश्रमः जलं पात्‌ तस्मात्‌ १०४ तस्मात्‌ ८३ | तस्मात्तत्‌ ४८ २०६ : तस्मात्तत्‌ १२८ तस्मात्तपर ५७ , तस्माद्र टतः १५१ तस्मात्तयोः ११२ तस्मात्तस्य १२५८ , तस्मात्तां तस्मात्ताः १९१४

Bo Ato तस्मास्ापात्‌ ११ २३० ` तस्मात्‌ पारशवः १७८ तस्मात्पुत्र ६२८ तस्मातप्रजाविशयुद्धवथं€ £ तस्माप्प्रा्मोति ११ २३ तस्मात्सत्यं i. aay तस्मात्समागमे ११९ ८३ ¦ तस्मत्साधार्णः तस्मात्स्वेनैव ११ ३२ तस्मादतिथिः ३२ १०२ तस्मादर्थात्‌ ५७ तस्माद्विद्रान्‌ १६१ तस्मादस्मिन्‌ १०८ | तस्मादस्य RGR ¦ तस्मादेतत्‌ १३६ तस्मादेतत्परं १२ ६६ तस्मादेताः ५६ तस्मादेतैः १८५ तस्माद्‌दुगं ७५४ ` तस्माद्धमेण १२१ तस्माद्धमं २५५ ¦ तस्माद्धमं १३ तस्माद्धमं ~ १६ तस्माद्धमं १५ तस्माद्धम्यां १११ तस्मादूत्रीज १० ७२ तस्मादुत्रह्मण राजन्यो ११ ६३ तस्मादयमद्‌व १७४ तस्माद्यज्ञ H.R तस्माययुग्नासु तस्मान्युद्ध २०० तस्माद युतं २९७ तस्माद्राज्ञा ८३ तस्माद्विमुक्ति ११ २३२ तस्माद्वैतानकुशलः ११ ३७ तस्मादुद्विजेभ्यः ३६

Bo छो तृणंच २४० तृतीयश्च १० ७७ तृतीयिनः २११ तृतीये वधं २७७ gata ३३ तृतीयं १३० तृतीयं तु पितुः १४० तृतीयं यज्ञ १६६ व्रानाचामयेत्ततः २४९१ तृप्िद्ादशवार्धिकी २७१ ते गच्छंति १० ४२ a a ear aa १३ ते चापि ब्राह्मान्‌ १० २६ तेजोमृतिंः ६३ asd ३०३ तेजः कामः ४४ ते तमथं १५२ तेतु जाताः १७५ तेते स्युः ट्त ६० तेन गच्छन्‌ ¥ १७८ तेन चेत्‌ ६३ तेन चैवादि तेन वल्यः तेन ते प्रेत्य १०४ तेन दोपेण & २५४२ तेन नारायणः १० तेन पापेन १६७ तेन यद्यत्‌ ३६ तेन यायात्‌ १७८ तेन साधं ५६ तेन स्वगं ३१४ तेन हन्यात्‌ ११ ३३ तेनाधर्मेण १९ BRE तेनाधर्मण॒ ११ २९६ तेनानुभूय १९. तेनायुवंध॑ते १३

Cat.)

Sto %To Blo श्टो०

aaraazfe: १५१ | तेषां हित्वा २७६ तेनास्य ६६ | तेषांतुसम १३६ ते निदितैः १० ४६ | तेषां तेूपरजायते १२ ७३ तेनैव कृत्स्नं २८३ | तेपां तरयाणां २२६ तेनैव साधं ११ १८६ | तेषां त्ववयवान्‌ १६ ते पतंति १६७ | तेषां द्वात २२३ | ते पापाः wr तेषां दोषान्‌ £ २६२ तेऽपि भोगाय २३ | तेपां धर्म्यान्‌ २०५ ते पृष्टास्तु २५६ | तेषांन दद्यात्‌ ठत १८५ ते Jered २६२ | तेषां निग्र २२८ तेऽभ्यासात्‌ . १२ | तेषां वृत्तं १२३ तेभ्योऽधिगच्छेत्‌ ३६ | तेषां वेदविदः ११ तेभ्यो रक्तेदिमाः १२४ | तेषां प्रद्रु १५८ तेभ्यो लब्धेन ११ १२३ | तेषां सततं ११ ४३ तेभ्य; कायं oo | तेषां सवंत्रगं ३२९१ ते यांति ६३ | तेषां सवंस्व १२५ ते च्रयो गौरसष॑पाः १३४ | तेपां स्नात्वा & ६६ तेन स्वगं १५४ | तेपां स्यात्‌ & ११३ ते वनस्पतयः ४७ | तेषांस्वंस्वं ५७ ते वै सस्यस्य e ve | तेषुतेपुतु २६७ ते शिष्टा ब्राह्मणाः १२ १०६ | तेषु दरभपु २१६ तेपामद्धिः ५३ | तेषु सम्यक्‌ तेषामनुपरोवेन २३६ | ते षोदश स्यात्‌ १३७ तेषामपीह २०० | तेष्वेव २३५ तेपामप्येतत्‌ ११९ १६२ | day Ay 2 २२८ तपामभथं ६२ | ते सम्ययुपजीवेयु. १० ७४ तेपामायं | ते सवोरथंप्वपि १० aaa yet ३२ २०४ | ते सुवणस्तु प्रोदश १३५ तेषामिदं १६ | तेऽस्य ८१ तेषामुदकं २१० | तेऽस्य ग्ह्याणि ७८ तेषामुसखन्नततूनां £ २०३ | तेऽदोरात्रविदः ७३ ATTN ३२ १६४ | daa ३१३ तेषां २२१ | तैजसानां ११० तेषां ग्राम्याणि १२१ | तैरेव चादृतः १२ २० तेषां १५३ | तैमृतैः सः १२ २१ तें aaa १६३ | तेयेग्योनान्वयो १५०

Blo श्लो० तैय॑ग्योनाः १५९१ तैलिदुः ३३ तैलस्य ३२६ तैलिकः कूटकारकः १५८ तैलं तैलयकः १२ ६३ तैलं मधु १० ल्लः तैस्तैरपायः संगृह्य ठं ४६ तैः साधं ५६ तोयं हरति £ ३६५ तौ घमं पश्यतः १२ १६ तौ षेण ६० alae ४७ तौ हि च्युतौ ४६ तं करोति १२ २५ तं कानीनं १७२ तं कामजं १४७ तं चेदभ्युदियात्‌ २२० तं ज्यायान्न श्ट तंववायः R85 तं देवनिर्मितं १७ तं देवा स्थविरं १५६ तं देशकालौ १६ तं धमं १६ तं धमन ११ ११० तंनद्रद्यत्‌ १४४ तं निषेवेत & रद तं पूवंमभि ११७ तं प्रतीतं 3 df sagarfir १६६ तं प्रवदामि १२ ३० तं मां वित्तास्य ३३ तं यलन ४६ तं यस्तु देष्टि १२ तंराजा २७ तं राजा निधनं १० ६६ तं राष्रा्धि्रवास्येत्‌ < २२०

( ३३

तं विगर्हति तं शतं

तं शुश्रूषेत

तँ श्राद्ध

तं दि स्वरयंमूः ह्यस्याहुः

तं सेतर त्रपुणः

त्रय एवाधनाः त्रयश्चाश्रमिणः त्रयस्ते नाम त्रयाणामपि त्रसाणामपि चयाणामुद्कं FATA त्रवीनिष्कपरं चयी यरिमन्‌ त्रयोदशी त्रयो धर्माः त्रयोऽपि AAS aT: त्रयो वर्णाः त्रयो वर्णः त्रयं ब्रह्म

a4 सुविदितं चयः TAF FRUITS चमरेणुः त्रायते पितरं त्रिगुणं! नगरत्य तरिगुणं

Praia कतः;

वरिदंडमेतत्‌ त्रिदटीति त्रिपदा चैव faa

) Bo श्खो० ao २३३४ १५० १२८ ६४ ४४ १४७ १२ ११३ ४१७ १२ १११ १५७ १२ २० १२ २४ १८६ २०१ १२५ ११ २६५ 3 ४७ ७७ ५० ११ त्म्‌ Yo wv ११ १५.० g RR १२ १०५ १७० १३४ २३३ १२८ रदः १२६ १८५ १२ ११ १२ १० ठं 205

Zo श्टो

त्रिभिरन्यः ४1 त्रिभिर्मासिः ११ २१५ त्रिभिवैः १७८

| iafa: कृच्छ्रो; ११ १९७ | त्रिभिः पंचभिः ५३ fava wag ७७ त्रियव त्वेककृष्णलम्‌ १३५ त्रिरब्दस्य २८१ त्रिरदचिः ११ २२३ तरिरदौऽभ्युपयन्नपः ११ २५६ त्रिराचामेत्‌ २८ तरियाचामेदपः ६० त्रिरात्रमशुचिः co

| त्रिरात्रात्‌ ६६ ` चरिरात्रात्‌ ७० ¦ चिरात्रेणोव ८७ ¦ चिसात्रैरेव ६३ ` त्रिरात्र ११६ त्रिरात्रं ५५.

| त्रिरात्र ७६ | त्रिरात्र स्यात्‌ ११ १६६ | वरिगायम्य २१७ ` च्रिजंपित्वा २१ २५६ fT वेदस्य ११ ७७ ¡ Pract इति २२४ | fae 29 | Paar ५१ Go | धरिविघन्िदिषः १९ ५१ ` व्ित्रिधा fafa १२ ५१ तरिविधं मं ११७

¦ त्रिविधं कमं १२ | त्रित्रनाग्निष्टूता ११ ७४ | fara ` तरिषु पिंडः £ १८६ faq वर्णु १२५

, त्रिष्वपि १६३

त्रिष्वप्रमाय्न्‌

तरिष्वेतेष्विति aa

facet: त्रिंशत्कला त्रिंशद्रर्पोद्रदेत्‌ त्रिःपुनरमा fA TERE त्रीणि कर्माणि त्रीणि चात्र त्रीणि देवाः त्रीणि वर्पासि त्रीणि वर्षाणि ath श्राद्ध त्रीरधाद्यानि त्रीरयुत्तरानि च्रीरयेतानि च्रीनंशान्‌ त्रीन्‌ मासान्‌ त्रीन्‌ वर्णान्‌ त्रीन्‌ विव्यात्‌ AE तस्मात्‌ त्रेतायां द्वापरे त्रेतायां ज्ञान amet बरेविद्यव्द्धान्‌ बरे विद्यनेज्यया त्रैविद्येभ्यः त्ेविद्योदेठकः afran: त्यक्तव्याः ABTA

` व्यक्ताग्नर्वाधुपिः

a वा स्यात्‌ त्यक्त्वा त्यक्त्वा

FAP THATYA १०

( २४ )

Bo ato Zo Ylo

त्यजन्नपतितान्‌ ३९६० | दत्तस्थेषोदिता २१५ त्यजेत्‌ कन्यां ७२ | त्तानि हव्यकव्यानि १७५ त्यजेदाश्वयुजे १५ | दत्तेन पितरः Row त्यागिनां कुलयेोषि २४५ | दत्तेन मासं aaa २६७ त्यागेन तपसैव १० १११ | दत्तंच १६४ त्याज्या वा ८३ | दत्तः कृत्रिमः १५६ त्यधिष्ानस्य १२ | दस्वाग्नीन्‌ १६७ aaa १२४ | द्रा धनं ३२३ syst चरेद्वा ११ १२८ | दत्वा पुनः ७१ त्यवरा परिपत्‌ १२ ११२ | ददाति २३८ त्यवरा वाऽपि १२ ११० | ददौ सदश १२९ saat: स्लिभिः ६१ | द्राच ३३३ व्यष्टवषः ६४ | aaa २२३ त्यहमय्यात्‌ ११ २११ | दद्याच्चैवासनं १५४ उग्रहमेकाहमेव वा ५६ | दद्यात्‌ G 385 व्यहाशि त्रीणि ११ २१३ | दयात्तस्मेष & १४६ व्यहात्‌ ७१ | दयात्पापीयसे १० ११७ उग्रहादुदकदायिनः ६३ | दयात्‌ पिंडं १३६ TARY शद्रः १० ६२ | दव्रास्मुचरितव्रतः ११ ११६ व्यहैहिकः | दय्यात्सुचरितव्रतः 22 १२७ व्यहं ११० | दव्यादस्थिमतां १९१ १५८१ त्यहं चोपवसत्‌ ११ २१३ | TAMAR: GR तरं तूपवसेत्‌ ११ २५६ | द्याद्धोगान्‌ ७६ त्यहं परं ११ २१९१ | दद्याद्विप्राय ११ १३० व्यहं पातः ११ २११ | eee ११ १२६ त्यंशं दायात्‌ १५१ | दधिमद्यं Y १० त्वक्सारव्यवदहार १० ३७ , दधि सर्पिः ११ २१२ त्वग्भेदकः २८५ दध्नः कीरस्य ३२७ त्वचेवािः ७६ | दरिद्राणां & २३० त्वब्देन सः ११ १२३ | दर्पात्मं २१६ त्वमेको ह्यस्य | दरपा्ञोमेन = २१४ त्वषटित्वयागवस्य १० ४८ , दमाः पवित्र २५६ त्वाहूतः acai दर्भ॑षु fame यः २५५ त्वंकारं ११ २०४ | दशंनप्रातिभान्ये १६१ दग्धव्यौ वा ३७८ | दशंनायेद १५६ | दत्तस्यानपकमं | दशंनेन ७५

दशंमस्कन्दयन्‌ दर्शन ॥1 दशंश्यग्रयणुं दश कामसमुत्थानि दशकं धमलन्तणम्‌ दशग्रामपतिं दशचक्रसमो ध्वजः दश जीवनहेतवः दशतश्चाप्नुगरात्‌ दशधा परिकल्प्य दशध्वजसमो वेशः दश पूर्वान्‌ aqad दश मासांस्तु aya J दशमं द्रादशं दश रात्रेण दशलक्षणकेा धमः दशलक्षणकं दशलनणयुक्तस्य दश लक्तणानि दश वर्पाणि दशवेशसमो चपः दशमूनाममं चक्र दशमूनात्तदख्ाणि ` दश स्थानानि ei ag eft = दशातिवतंनानि 2

१०

३३

5 & #॥

‘b ‘6

०५

दशापरेतु दशाब्दाख्यं दशार्धानाम्‌ SMa AT

दशाहेनैव ष्‌ दशाहं दशी कुलं तु दशेशोविशंतीशिने

८६

५२५.

६६ २६१ १६५ १६४

२७ ११० १०१

५६ १२०

११७

श्र श्लो० , दस्युनिष्कययाः ११ १८ ` दहस्याद्रानपि १२ १०१ ` दन्ति प्रवणं २०६ दक्िणाभिमुखः ५० दक्षिणासु २०८ afaut दिशं २५८ दक्िणानां ३५० दक्तिशेन ६१ दक्णिनि ७२ दक्तिणं पारि ५८ दन्तं दातारमेव २१४ दह्यते & ७१ दातव्यं ३२ दातव्यं दातव्यं १६७ दातव्यं सवंवर्णेभ्यः ४१ दातादुर्गाणि ११ ४३ दाता fey 1 दाता प्राप्रोति १७६ दातारो नः ३२ २५६ दातुर्नाशयते १७७ दातुर्भवति १६३ दातु॑दूदुष्कृतं १६१ दातुं शक्त्या २०१ दातुः प्रेष्योऽपि २४२ दःतृयाजकपञ्चमाः १७२ दातृन्‌ प्रतिगहीतृ श्च १४३ दाव्यूहं १२ दात्रा ger दविगुणा २३६ दानघमं २३० दानप्रतिभुवि = १६१ दानमध्ययनं १० ७६ ` दानमेकं कलौ दानेन वधनिर्णेकं ११ १३६ दानेनाकायंकारिणः १०६ दानस्य फलं ८६

Bo श्खा०

दानं २४० दानं २०५ दानं प्रतिग्रह G&S दानं प्रतिग्रदः १० ७५ दानं विद्याविशेषतः ११ दापयेत्‌ १३८

दापयेदधमर्सिक्रम्‌ ५६ | दापयेद्धनिकस्याथं xc दापयेद्धनिकस्याथं ५२ दाप्यस्तस्य १७७ दाप्यस्तस्य ३२१ दाप्यस्तु २७६ दाप्यस्तु & २४० दाप्याः स्युः २५८ दाप्यो गुदो GS 3ay

| दाप्यो द्वादशक्रं २६८ दाप्योऽश्युरं ४०१ दाप्यौ तदुद्विगुणं ६० दाप्यौ वा ६२ दाप्यः स्यात्‌ २७८

| दायमागं ९०६३ दायादानपि १६१

. दायादा बांधवाः १५६ ' दायाद्यस्य ११ १८५८ , दाया लाभः १० ११५ दायो विक्रयः २०० दायं Sar ७७ दारकर्मशि aye दारवाणां २१४ दाराग्निटोच्रसंयागं १७१ दाराधिगमनं ११२ दाराधीनः २८ QTL TAL २१७ दारा रदयतमा ३६० दरिरपि २१७

` दार्वग्न्यर्थं ३४०

Zo Ywlo दाशापराधतः ४१० दासवगस्य २४६ दासाश्वस्थर्ता ३४३ दासी घटमपां ११ १८३ दासन ७१ दास नौकमजीवि १० ३४ दास्यायैव ४१४ दास्युष्राजाविक्स्य ५५ दास्यं तु ४१३ दास्यांवा १७६ दास्यं Te ४१९१ दादयेत्‌ १६६ दाच्घस्यायनमेव १० दातो मैत्रः ~) ala: ३५ दांभिकः १५६ दिनमेकं ११ १४४ दिवा १०२ दिवाकीतिं ay दिवा कुर्यात्‌ Yo दिवाचरेभ्यः ६० दिवाचग्युः १० ५५ दिवानुगच्डेत्‌ ११० दिवारात्रं ७६ दिवावक्तव्यता २३१ दिवा arsseeq £ १६ दिवं गतानि श्त दिवं भूमि १३ दिवं याति ११ २४० दि शेव्युक्तः भद दीपदः २३२ ae १३३ दीप्यमानः २३२ दीधंकालमवस्थितौ ठत १४६ दीषंमायुजिजीविषः जल दीधंमायुः २७

( ३६ )

Blo इलो० | Bo श्रो

दीरमायुः ७६ | दूतं चैव ६३ दीर्घमायुः ६४ | दरतः ७३ दीर्घमायुः २३३ | दूरस्थस्यैत्य १६७ | दीर्घाध्वनि ४०७ | दूरस्थो नाचये २०२ ` दीर्घाल्लघृश्चैव १६४ | दूरात्‌ १५१ दीच्ताविप्रः २६ | दूराद १८६ दौ्ितस्य २१० | दूरादेव १०० दीचिताः कारकः दर ६६१ | दूरादेव १५१ दुदोह यज्ञ २३ | दरयादावसेचनम्‌ १५१ दुराचारः १५७ | gt संतोऽपि ५४३

` TRA रल | geri fe ७. २२ SAMA २० | दूषणे मेदने २८६

| दुभिक्तव्याधिपीडितं २२ | दूषयेच्चास्य १६६ | दुर्मतेर्विद्यते ११ ३० | दूषितं १२४ दुर्बालं कितवं ५११ | दटकारी २४६

| oF ai G ७३ | हतैः पादादि ६६ THT २०१ | दृश्यते नेह ५४ दुष्कृतीनवधूननम्‌ २३० | दश्यते FRAT: © २०० दुष्कृतं कमं ११ २२६ | दृणस्तत्रापि ७७ दुष्टलामेतर्दिक्षश्च ३१० | दष्टिपूतं न्यसेयादं ४६

¦ दुष्टस्य द्विगुणः ३७४ | ed वैरकरं २२७ दुष्ययुः २४ | eer eg ५४

¦ दुहिता १८५ | दृषा द्य॑ति & ३०६ दुहित्रा ¥ १८० | देयमन्न ११ दुःखप्रायासु १२ ७७ | FATS: G २०७ दुःखभागी १५७ | देयं स्यात्‌ १० ५४ दुःखमूलं विपयेयः १२ | देवतागारभेदकान्‌ २८० दुःखयोगं ६४ | देवतातिथि ६२

| दुःखाय २८७ | देवतानां १३० दुःखिता यत्र & २८८ | देवतानां १५२ दुःखं ४८ १६७ | देवतानां १६३ ga एव © | देवताभ्यच॑नं १७६ दूतसंप्रेपणं १५४ | देवताभ्यस्तु १२ दूतस्तद्‌ ६६ | देवतायतनानि २५१ दूत संधिविपयंयौ ६५ | देवस्वं सास्विकाः १२ vo दूतो ua: av | देवत्तं पतिः £ ६५

Blo श्लो०

देवदानवगंधर्वाः देवनयोः देवब्राह्मणसांनिध्ये

देवराद्रा देवराद्रा देवाय प्रदातव्या देवधिपितरतप्ररणं देवष्रिंपितृसेवितवां ११ देवलोकस्य देववदिति देवस्वं ११

देवस्वं तद्विदुः ११ देवाल्ूकृतेन ११ देवानागतमन्यवः देवानामपि ११ देवानामश्नता ११ देवानामति १२ देवानां प्रियं देवानां युग देवादरपीन्‌

देवान्‌

देयान्‌ BF: देवान्‌ देव देवान्नानि देवाश्चैतान्‌ देवेभ्यस्तु जगत्‌ देशकालविधानेन दे रकालव्यवस्थितः देशकालाथदशिंनः देशकालौ देशकालौ देशधर्मान्‌ देशानलबन्धान्‌ देशानां

देशे संभाषते

देशं कालं

4 0 @ @ ~ ‰# @ 1 4 @ ~ ~< + < ^ LC ww lM

१७ ठठ

( १७ )

Zo Yalo Bo Yio

देशं रूपं ४६ | दोप संश्रयकारित १७७ tea: १० ६२ | eet १७२ देहाच्चैव १३१ | दौश्चम्यं ११ ५६ tenga ३३ | दोटित्र एव & १३१ देदात्‌ ६३ | दोरिघ्रो द्यविलं १३२ देदीपयुक्तस्य ५३ | दौहित्रोऽपि ५३६ देदु ६५ | alfed विट्पतिं eve दैव्यदानवयक्ञाणां १६६ | afer: कुतपस्ति २३५ देवकार्यात्‌ २०३ | दंड एवाभिरक्ति शय देवतानि १५३ | दंडनीतिं ४२ दैवपिच्यातियेया श्ट | दंडनेतरत्वमेव १२ १०० देवमानुपकं ११ २३४ | दंडपारष्यनिणंयम्‌ २७६ देवात्‌ १६७ | दंडपारुष्यनिर्णयः ३०२ Sarge २०५ | दंडमहंति ३६३ दैविकानां ७२ | दंद्लेशं ५२

| iam ४१० | दंडन्यू्देन श्टद देवी विविधा ११ २३७ | दंडशुल्कावशेपं १६० दैवीं वाचं १०४ | दंदश्चरति २५ दैवे कर्मणि ७५ | दंडस्यदहि २२

दैवे कमणि eve | दंडस्यति sc देतेकमणि २४० | Feet: १५८

` दैत चैवेद ७५ | दंडानदति ५५ ` देवेन २०७ | दंडेनेव २३ दैव पित्ये १२६ दंडेनेव ३५६ ¦ दैवे राव्यहनी ६७ | दंडेनैव २५७३ ` देवे सुचितम्‌ २५४ | दंडेनेव निहन्यते २७ | दैवे हविपि १६६ | दडेनैव प्रसद्य तान्‌ १०६ देवाटाजः ac | दंडे वेनयधिकौ ६५ दैवं पिव्यं ५६ |दंडादि रल दैवं fe २०३ | दंडं कार्पापिणावस्म्‌ २७५ दैहिकानां १३३ | दंडं कुर्यात्‌ २८७ दापमृच्छति ६३ | दडं चाहेति ३६८ दोवाःन्वपयसंग १२ १८ | RS AIT २२६ दोषाः & ७१, दंड दंञ्येषु २० दोषेश्चन्येऽ्पि जद | दंडं दंडवंधु १२७ दापो मवति १० १०३ | दडं धमं १८

Bo इखो० दंडं धम्यं २३६ दंडं राजा ३२५ दंडः कायः दडः कार्यः २७७ दडः प्रथमताहसः ३८; दः TWH: ठं ३८) ae: शास्ति श्ट दडः सुप्तपु श्ट दढस्य ५१ दडः स्यात्‌ २६६ द्‌ ढः स्यात्‌ ३९३१ ड्ांश्चेव १२६ x aad ५८ तधावनं १५२ द्‌ तैनासाय्येन्नला ६६ दष्टरिणश्च १० तोलूखलिकोऽ १७ x Paar २६ दयतधमं ६. २२३ दयुतपानप्रसक्ताश्च १२ ५४५ द्यूतमाह्वय एव rad दयुतमेतत्‌ २२७ द्यूतं जन (श युतं समाहयं २२१ द्यूतं समाहयं २२४ दयौमृमिरापः ८७ द्रवाणां ११४ द्रविणं UZ १३७ द्रव्यदातुः ११ द्रव्यशुद्धि ५७ द्रव्यशुद्धिः १४५ द्रव्यहस्तः १४२ द्रव्थाणामल्पसा ६१ १६४ द्रव्याणां ३३२ द्रव्याणां शुद्धि ११३ द्रव्यासि २८६

( ३८ )

Bo Sto द्रव्याणि ३३४ दरव्याजंनं १२ ७६ द्रव्योपादानं G vee द्रव्यं श्रद्धासमन्वितं ८७। द्र माणां ११ ६५ | दरू मांसमधुस्गिपाम्‌ १३२ | द्रोहभावं १७ | द्रयोरप्येतयोः ४६ द्वयोरात्माऽस्य १० रट gafe कुलयोः द्रयोख्राणां ११५ द्वात्रिंशत्‌ ` ३३८ द्वादशाहेन GR द्रादशाहं ११ १६७ द्ादशादं ११ २१५ areata १३४ द्वादशैव १५७ द्वादशैव २७० द्वादश्यां वास्य ३० द्वापरे यज्ञ ८६ द्वापरे कलिरेव ३०१ दवाम्यामेक्चतुथस्तु राभ्यां जातौ १६१ द्रारणां चैव २८६ द्ावधम्यौ २५ दराविच्तू ३४२ द्रावत १२७ दावो २८३ द्वावंशौ & १५१ द्विकं faa १४२ दिकं शतं वा १४२ द्विकं शतं हि १४२ द्विगुणा वा ३३६ द्विगुणं १२६ दविगुणं ८५ द्विजचाद्रायणं ११ १५४

Bo Yio दविजस्य safer १६६ द्विजाग्र्यान्‌ १८३ द्विजातयः २१२ द्विजातयः १० २० द्विजातिप्रवरः १६७ द्विजातिमुख्यन्रत्तीनां २८६ दिजातिः १६५ द्विजातिः १६६ द्विजातीनां ३५६ द्विजातेः संस्थितस्य २४७ द्विजानामय २७ द्विजानामेव १० ४९ द्विजानां S द्विजानां सदराः ६६ द्विजान्‌ Yo द्विजेषु २७ द्रनेरुपपादितान्‌ १० faye १३६ द्विजोऽध्वगः ३४२ द्विजो भवति १६ ६३ द्विजो युक्तः # १०० द्विजः पापापनुत्तये ११ १३६ द्विजः शुक्रमकामतः १८१ द्ितीयमायुपः % द्वितीयमेके & ६१ द्वितीया सासिकी १६ ५६ द्वितीये २७७ द्वितीयं १६९ द्वितीयं श्रायुपः १६८ द्वितीयं त॒ १४० द्वितीयन ११ २३२ द्विधा Hear ३२ द्विविधान्‌ २५६ द्विविधा विग्रहः १६५ द्विविधं कमं १२ घल द्विविधं यानं १६६

( ३९ )

So श्खो० Bo ato द्विविधं स्म्रत १६७ | धनं Tag: २०४ | धमंसंशयनिरंये द्विविधं कीत्येते १६८ | धनं तत्पुत्रिकामर्ता १३५ | धर्मस्ति्ठति द्विविधः संश्रयः १६६ | धनं Re: १२६ | धम॑स्तु द्विः परमृज्या ६० धनं धान्यं ६७ | धर्मस्तं द्रः प्रमृज्यात्‌ ३८ ¦ धनंव्राजीवना ६१ ७६ | धर्मस्थः कारगे; द्विविधः १६२ ¦ धनं शक्तः २०७ | मस्य द्विशतं तु दमं ३६६ | धनं सप्तविधं २२७ | धमंस्य Tale: द्विशफैकशफस्य ११ १६८ ` धनं यो भ्रिमुयात्‌ & १४६ | धर्मस्य परमं द्विषता fe १४४ | धन्यानि १६ | धर्मस्य ब्राह्मणः द्विषदन्नं २१३ ¦ घन्यं यशस्यं १०५ | धर्मस्य मुनयः ्विषाणा ७७ | धरन्वदुगे ७० | धर्मस्याव्यभिचारा gama १३६ | धन्वतस्यणएवच ८५ | धर्मस्यासेवनेन ad tay १६६ | धरणानि १३८ | धमज्ञानं विधीयते gard ay = ३७५ | धरा धारस्यते & ३११ | धर्मज्ञा ब्रह्मवादि देधी भावं १६१ | धमंणएवदहतोदहंति १५ | धर्मे द्धं संश्रयं १६२ | धमकामाथकोविद २६ | धर्मज्ञ at a at १६१ | धर्मका्यच ८६ | धर्माद्विचलितं A aa १८१५ | धमकोशस्य ६६ | धर्माधमंविचन at दोषौ २२१ | घमंक्रिया १२ ३१ | धर्माधमंविचक् at मामे; ११ १०६ | धमतोऽ्धमतः १२ २३ | धर्माधिमब्िता at मासौ मत्स्यमांसेन २६८ | धर्मध्वजी १६५ | धर्माधमौः at सुतौ कुडगालकौ १७४ | धर्मतो नोपपद्यते १० १०२ | धर्माधमौः ्रढैप्योजयत्‌ २\ | धर्मतो ब्राहमणः ६३ | धर्मान्नो वक्त Peo artic १० | धर्मतो लोकजित्तमः | धर्मान्‌ वद्धयामि धनधान्येन A | धर्मतःन १२१ | धर्माथेध्रमव धनमेषां १० ५६१ | धर्मत" प्रसवः १४५ | धर्मर्थमचिरस्थि धनवतो यशस्विनः ४० | धर्मनेपुख्यकामानां १०७ | धर्मार्थाभ्यांन a धनवत प्रजावंतं २६३ | धर्मप्रवानं २४६ | धर्मार्थावुच्यते धनानितु ११ | धमप्रवक्ता २० | water धनिनं SIT ११ १२१ | धर्ममन्यं समाश्रये २२६ धर्माय यत्रन भनुःशतं , २३८ | धर्ममूलं १५५ | rare धनु; शराणां १६० i धमशास्राणि २३२ | धर्माथं चैव घनेन वैश्यशृ्ौ ११ ३४ | aurea तु vo | धर्माच येन धने वा १० ११६); धरमशुद्धिम मीप्सता १२ १८१ घमोसनमयिष्ठाय धने: कार्यः १३८ ¦ धमश्चैति | aaa aaa: धनोष्मणा २३१ | धर्मचैव ११ १५ | day

vo

^ 1 1 GCGNHAK A SN

B10 ष्लो० | wag व्यवहारेण ५० qay हि २४५ FAUT. Te: १२ १०६ saat १७३ धमं दधत्‌ १२ २३ धमंप्सवस्तु ११ १२७ धमं सीदति ६४ धर्मो नैश्रेयसः ३२४ धर्मोपदेशं ८८ २७३ धर्मो यत्रोपरुध्यते ३४६ धर्मो रत्तति रक्षितः १५ aat विद्धः १२ धर्मो वो रतिसंहितः & १०३ धम १७६ घर्मं जिज्ञासमानानां ५३ धमं प्रति पराजितः ५९६ धमं शनैः २४१ धमं शाश्वतं धमं समयभेदिनाम्‌ २१६ धरम हन्युः सनातनम्‌ & ६४ धमं स्रीपु'सयोः १.६९ घमः शौचं २४० धमः सत्येन धमः सौमाविनिणये २६७ धम्यमाहारसयेत ११ ६१६ धम्यं पथि २२६ धम्यं वत्मन gat क्षत्रस्यतो ६६ धम्यं विरात्‌ १० धम्यं विभागं १५२ धातूनामेव ४० धातूनांदि ७१ धात्रैव ३० धाना मत्स्यान्‌ २५२ GWAR AGES ११ ६६ घान्यनोरः ११ ५०

Bo इ्लो० धान्यदः २३५ धान्यद्रोणस्तु १२७ घान्यवत्‌ १६८ पान्यानामष्पः १३१ घान्यान्नधननचौ ११ १६२ धान्येष्टमं ११ १२० धान्ये सदे १५२ धान्यं दश ३२१ धान्यं शाकं २४६ धान्यं हसा १२ ६२ धारणाभिश्च ७२ धारिभ्यो ज्ञानिनः १२ १०३ धार्मिकांश्च १५३ धार्मिके सति ११९ ११ ध्रा्तिकेश्च ४७ धार्मिक १७५ धार्मिकः ३० धार्मिकः २५५ ofan: ११ २१ धा्मिंकः प्रथिवीप २२२ धिग्दण्ड १३० विग्वणानां १० ४६ wif ay ER] धृतमन्यैनं ६६ धृतिभे च्यं १० ५१६ afar: त्तमा ६२ धेनुरष्रः १४७ | धेनुः Sa ११ १३७ ध्यानयागेन & ७२ ध्यानिकर ge ध्यानेनानीश्वरान्‌ ७२ ध्यायत्यनिष्टं २१ ध्रियमाणे तु ३२ २२० ध्व्रजाहूतः ४१६ कथंचन १० ५९. कथचन्‌ मायया १०५

( vo )

ZJo yato

कदाचन XG कदाचित्‌ १६६ कन्यायाः पिता ५१ afer: ६१ कतब्यौ २५ कमं निष्फलं ७० करिचत्‌ जि करिचिद्योपितः & १० कारुककुशीलवौ ६६ कार्पासास्थि छल कार्या घन १० १२६ कालात्ययमहंतः १४६ किञ्चित्‌ २६६ कंचिदपि २०३ किंचिदपि ३६६ कुप्यत्‌ २२६ कुर्यात्‌ १३९ कुर्यादूगुखुपुत्रस्य २०६ कुर्वत ६३ नकुर्वातात्मनः ११ ११३

| नक्रैः ६१ नक्त चान्नं 8 १६ नक्तं aries; ६० नक्रा AEA: ४४

| नक्रूद्धानापि ६८ | HB नांतके २०२ क्लीवं ६२ क्तचित्‌ ४५ नखखादी ७१ गच्छन्‌ ४७

| गच्छुन्नापि & 94 नगरे नगरे १२२ गात्रात्‌ १६६ नग्नां नेकतच ५३

| नग्नो a's: ६४ | प्रामजातानि ११६

Bo श्टोण नच नच कार्योदकक्रिया५ ६ल नच gaifa १८८ तत्क ८३ दायापरवतैनं & ७९ द्विजातयः २३६ नच नग्नः ७५ पवंतमस्तके ४७ पादाप्रपातयेत्‌ ५३ पूर्वापरं ५७ प्रापितं भीषण नच यास्पृष्टमैथुना < २०६ योनिगुणान्‌ & ३७ नच यं साधिगच्छुति€ ६१ नच रक्ताः ६४ वासांसि ३६७ नच वैश्यस्य ३२८ शोच्य १२ ३६ संस्कारं १० १२६ नच स्नायात्‌ ठर नच स्वगं २३ १८ नचस्वंकुरुते ५५ हन्यात्‌ ६३ नच हव्यं BUR नच gray ६७ चज्ञुधाऽस्य १३४ ज्ञायेत & १७० चाचक्ीत चादच्वा २१४ चादृष्टां १५४ चादेयं १७१ चाधेः BAI: १४४ चानिष्टः २०५ -चान्यस्य १६१ चान्यायेन ११०

( ४१)

Blo श्छो०

चापि १४२ चभ्यक्तां ४४ चार्तिमृच्छति €< ११६ चालिप्यत १० १०५ चासारं २०४ चासीनां ४३ चास्य ad ८० चास्यापदिशेत्‌ co चांडालैः ७६ चित्यां नचिरं ¥ ६० नचेत्‌ १७३ चेत्तस्मिन्‌ १०१ alata ५६ चेमं ४७ चेह जायते २४६ चैतदवधूनयेत्‌ २२९ चैनमभिलंषयेत्‌ ५४ नचैनं चैनं पादतः ५४ चैव प्रलिखेत्‌ ५५ चैवात्यशनं ५६ चैवात्र इ, चैवास्यानुकरर्वीत १६६ चैवेहास्ति चैवैनां & "न चाच्छि्टः ७५ चोच्छिष्टः क्व- ५६ चोदके निरीक्तेत ३८ चोत्पातनिमित्ता & ५० िदयात्‌ ६६ द्धद्यात्‌ ७० जहाति & ४२ जातु ३८१ जातु ४१ मजातु ६३

Bo इ्रो० WE कामः ६४ जातु विषमं ११६ जीर्णदेवायतने ४६ जीर्णमलवद्वासा ३४ जुगुप्सेत ११ १८६ तत्पुत्रः २०९ तत्फलमवाप्नोति ५४ तत्फल १५७ तत्र प्रणयेत्‌ २३६ तत्र विद्यते GB way तथैता 2 Tee ATTA: २३३ नतमंह्‌ ११ २५१ तवास्मीति वादिनं ६२ तस्मिन्‌ ११ २१ तस्य निष्कृति; २२७ तस्य वेतनं < र्ट तस्याभ्रोति ११ G ताडयेत्‌ १६६ तादशं २३४ तापसैः ५१ तिष्ठति १०३ तिष्ठन्न पराङ्‌ १६५ वु तृप्येत्‌ २५४ मतु नामापि १५६ नतु याना्ना ११ १८० नव॒ Wa: G २० तेन Tal १५६ तैरम्यननुशातः २२६ नतैः १४१ नतैः समयं १० ५३ नतौप्रतिदहि १० जल तं नयेत Go 286 तं भजेरन्‌ २०० नतंस्तेना ६३ | त्यागोऽस्ति ७६

Bo श्लो० त्वन्यतः ३३ त्वयज्ञ इति १२० त्वल्पदक्तिरौः ११ ३६ नस्ेनामिरिणे ११३ a aq १७३ नत्वेव ३७ नत्वेव ज्यायसीं १० ६५ नस्वेव लवणं १० ६४ त्वेवाधौ १४४ दत्वा २३६ दत्त्वा ७१ दद्यात्‌ = १६० दद्यान्नापि २२४ दस्युनं विकर्मकृत्‌ ६७ ata २३ २८२ दाता लभते १५२ दाप्याः ३६५ दाप्याः yes दिववीद्रायुधं ५६ नदीकूलं & ७८ नदीतीरं ५७ नदीतीरेषु ४०७ नदीनां वाऽपि ३५७ नदीबेगेन १०७ नदीषु ¥ २५३ दरेण Roy दृष्टदोषाः ६५ नदेयौ १८६ नदेयं २१६ देयं तस्य २१३ दोषं IAM ३५६ दंडं दातुं ३४२ दंडं मनुः २६३ दंड्यान्‌ २४३ द॑तान्तः १.४० द्रव्याणां १८७

( ५२)

So Yto द्वितीयश्च १६१ दितीयं & ६० धर्मस्य १६८ धर्मात्‌ १० १२६ at ६३ नग्नः स्नानमा- ५५ नश्यंति १४७ नकतत्रांगत्रियया ५० ज्ञातिकुलं शत नामग्रहणादेव ६७ नावं १२० नियं २०४ निवपति ७२ निर्हारं १६६ faada ल्द निशान्ते ६६ निष्करयविसर्गां £ ५६ निक्तेप्तुश्च १८७ Taq ६४ नेत्रचपलः ¥ १७७ पर्द्रोदकमधीः १६१ परद्रोहकर्मधीः १७७ परीकेत साक्षिणः ७३ परेण समागतं ६३ पश्येत्‌ ४४ पद्यहिप्ेष्यनाम्नीं 3 पाणिपादचपलः १७७ पाशिस्थं ७४ पतभ्या ११ ६४ पादेन INA २२६ पादौ ६५ पारस्यः १० &७ पालस्तत्र २३७ पालः २३४ पाषंडिगणुकराते ६१

fasta

पुत्रदारं

पुत्रभागं

पुत्रस्त्याग

पुत्रः

पूवं ot

पैतृय्ञियः

प्रधावेच ala प्रपद्येत

प्रसञ्जेत

प्रसज्जेत

प्रसज्जेत

प्राणाबाधम्‌ फालकृष्टे

फालकृष्ट

बकव्रतिके

बाहुभ्यां

वाजा

fist लभते ब्राह्मणवधात्‌ ब्राह्मणस्य

ब्राह्मणच्त्त्रिरयोः ब्राह्मणं

ब्राह्मणः RIG

मेत्‌

मवत्यथंक्रिल्विषी

भस्मनि

भस्मास्थि

भक्षयति

भक्षयेदेकचरान्‌ भवप्रतिवुषिते भिन्नभारडे

भिन्नश्रगाक्तिखुरैः

भीतं परावृत्तं मुक्तमात्रे

Zo Ato

wo KK + +€ 4 eK ~= < ww NMP KK mK KM Kw KK ww 1 ^ «iw

v

¥

५८ २४२ २१५. ३६० १६० २४५ २८२

२३८

७७ १२५.

१8९

५५

vv

४६

१६ १६२

७७

aN

५२ २३८२ ११०

१४ १४६.

२३१ १३८ १४७ १४२९

wh

७८

Yo

१७

६५

६५

&७

६४ १२१

Bo छोर 4 भुज्ञीत ६२ भुञ्जीत २०७ भोक्तव्यो १४५ भोजनाथ १०६ भोगेन ६५० भ्रातरः १८५ मद्ये ५६ मध्यं नमसोगतं ३७ माता ३६० मावतः १२५ मांसमक्णे दोपः ५६ मित्रकरणात्‌ ३४८ मुक्तकेशं ६२ मूं ४५, मूचे ७६ मृद्वारिशुचिः १०५ मृल्लोष्ठ ७० यथेष्टासनः १६८ यज्ञां ११ २४ युद्धन १६६ ये केचिदनापदि ६३ नयेत्तथाऽनुमनेन दत ४५ नयेयुस्ते २५७ नयंति q aoa नरकं ११६ awa & ३२८ नरकाकखराणां ११ १५६ नरकान्‌ v =u नरकान्‌ १९. ty नरके १६५ नरकेषु १२ ७५ नरके हिं ११ ३७ नरकं YB नरकं चैव १२६ नरकंतु २३८ नरकं तेन ३१४

( ४१ )

Zo AZto

नरकं प्रतिपद्यते ११६ नरकं प्रतिपद्यते ११ २०६ नस्देवसमागमे ११ GR नररूपेण ~ नरस्य ४२१ राजाश्रो्िय्रा० १३४ नरारूपव्रिपययम्‌ ११ ण्ठ राज्ञां ६२ म्‌ राः v [1 राक्ष ६१ नराणामविजानतां ६७ नराणामिह २१३ नराश्वरजतस्य ११ ५७ नराश्वोष्टरवरादैश्च ११ १६६ रेतः स्कदयेत्‌ १७० नरेषु ब्राह्म ६६ नरेष्वन्यायवततिष्ु १६ नरेद्रलख्िदिवं २५३ नरो भवति m २३ नरो मध्यमं २८७ नरोऽल्पमपिवा १० ६० नरो वायधिगच्छुति २१८ at कलुपरयोजिनम्‌ १० ५७ नरं दुस्पसर्पिंणम्‌ £ aaa गौत १७८ नच्ब्र्तनदी £ , समते फलं ५४६ लिगं धमंकारणम्‌ ६६ लोकवृत्तं १९१ लंषयेद्रत्सतंत्री २८ वधं ३६५ वक्ता १४२ वमित्वा १२९१ वर्धयेत्‌ GR वल्मीके ४६ वाचमनृतां वदेत्‌ लं

Sto श्टो०

, न्वान्नामिधरगधिनः २८ नवान्नं २७ नवेनानचिता रट a Tar ११२ वारयेद्ां ५६ वारि ६३ वायपि ६६२ वालधिविरूपितैः ६७ वासोभिः १२६ विनश्यति ३६ वित्तेन १५४ विद्यमानेषु १५ विनश्यति cy विप्रदुष्टभावस्य ६७ fas १०३ विन्रुयात्‌ ३६१ विभाज्यं २१६ विखद्धन १५ विवादे १२१ विवाहविधौ ६५ विविक्तासनः २१५ विशेषः १३३ विशेषः २६६ विस्मयेत २३६ विज्ञायेत ११ नवृद्धोनशिशुनैकः ६७ वृकलं १२० वेदफलमश्नुते १०६ वै कन्यां ११ ३६ वै तत्स्नातकान्‌ ११ नवैस्वयं १०६ व्याधिबहुले ६० व्याध्याताः ६५ व्रतेन ६० a ad १५१ नं शक्यः ३०

Blo श्लो० शयीत ` ४० शुष्कांगिरं ११ ३५ शुद्रननसंनिधौ ६६ शुद्रराज्ये ६१ शुद्राय Go शुद्र पातकं १० १२६ शोचति ५७ yay १४० नर्यतीपुयंया ४३ नश्यतो विनिपाते १८६ नश्यंति हव्य ६७ TAA कामात; ६८ श्राद्धे भोजयेत्‌ १३८ श्रेयांसं श्रोत्रियेन लिग० ६६ श्वन्रच्या ¥ नष्टं देवलके १८० नष्टं विनष्टं २३३ नक्तत्राणामिव १२२ नक्तत्राणि २४ नक्षत्राणि १२ ण्ट नक्तत्रेवागुणा ३० नकतत्रेयंश्च १६२ चछुततष्णोपपीडितः८ ६८ नस्तत्‌ १४८ नस पापेन १० १०४ समौ नासमा० १० ७३ नस राज्ञा ५१ नस राज्ञा a १८७ ससत्वेषु ४७ सहाया ६५ सायं प्रातः ६२ साहसिकदंडघ्नः ३८७ सक्ती Dt: ६६ खांपरायिक ११ ३० सीदन्‌ . १७१

( ४४ )

Zio छोर

सीदेत्‌ ३४ सप्तं ६३ सेनायां १२१ सेवेत १३१ संगेभ्यः ६६ संभाषां ३६२ aa: २०९१ संवरसेच ७६ संसगं ११ ४७ संहताभ्यां ८२ संहरति १६० | स्कन्दति | ay स्नानं १२६ स्नायात्‌ ¥ २०९१ स्पृशेत्‌ र्‌ स्पृशेत्‌ १५४२ स्परशेत्‌ १४४ स्यात्‌ १७७ स्वर्गात्‌ १०४ स्वातंत्येणु १४६ स्वामिना ४१५ नहरेत्‌ १४२ हापयति ७१ हायनैः १५४ हितस्य ३५६ नहि तस्यास्ति ४१८ नदहिदंडाहते २६२ हि भस्मनि ६८ a fe meee ११ १३ a fe TATA १३२ हिंस्यात्‌ १६२ हीदशं ८२३४ नहुषश्चैव ४१ हष्यति && होढेन २७०

|

Bo Ryo

ह्यनध्यात्मवित्‌ ८२ ह्यस्मिन्‌ १७१ नाकन्यासु २२७ नाकामो दातु २०८ नाङ्त्वा श्ट | नाक्रामेत्‌ १३० नागान्‌ सर्पान्‌ ३७ नाग्निज्वलिततेजनैः ६१ नाग्निदंदाह ११७ नागि मुखेनोपधमेत्‌ ५३ नाचरेत्‌ १५५ नाचरेद्‌ ब्राह्मणैः ४० नाततायिवघे ३५२ नातिकल्यं & १४० नातिक्रामति १५२ नातिप्रगे ६२ नातिमध्यंदिने १४० नातिष्ठत पराङ्मुखः १६५ नातिसौहित्यं ६२ नाति संवत्सरीं १५४ नातुरः १२६ नात्ता ३० ARATE ५५ नात्मानं १३७ नात्येति १५२ नाजरिवर्ष॑स्य ६६ नाप्सुमूत्रं ५६ नाददीत २४३ नादंडश्योनाम ३३६ ATT ७५ नाद्यात्‌ २२३ नाद्यात्‌ ३३ नाच्यादेतत्‌ ५६ arenas: ३६ नाधमं कुर्ते १२ श्श्८

arena: araa:

नाधामिंक्जनाब्रते

नाधामिकरे नाधिकं नाधिकरांगीं नाधितिष्ठन्त नाधीयीत

नाधीयीत कदाचन नाधीयीत श्मशा-

नाधीयीताश्वं

नाध्यधीनः वक्त-

नाध्यापनात्‌

नानाकमप्रवेदिभिः नानापर्योपजीवि-

नानारूणणि नानाविधानां array नानिष्ट नानुरोघोऽस्ति

ननुशासनवादा-

नानुशुश्रम नानूच्येत नान्नभय्यात्‌ नान्थत्रेत्यत्रवीत्‌ नान्यदन्येन नान्यल्नीगः नान्यस्मिन्‌ नान्या भार्या नान्योत्पन्ना नापरे जातु नापहिसंति alae:

MAMA

नाब्राह्मणे गुरौ

नाभिनन्देत जीवितं

( wa )

Bo Ato Zo श्टो० ८१ | नाभिनन्देत मरणं ४५ | १७२ | नाभिभाषेत ११ २२३ ६१ | नाभिरूपम्‌ १४५ ६० | नाभिवायेद २१२ १५४ | नाभिवाद्यः १२६ | नामिन्याहास्येत्‌ १७२ १३२ | arfa १४३ ११२ | नामजातिग्रहं २७२ १२३ | नामघेयस्य १२३ ११६ | नामधेयं दशम्यां ३० १२० | नामुत्र २४२ < ६७ | नामेध्यं प्रक्षिपेदग्नौ ५३

१० १०३ | नामंत्रज्ञान्बहूनपि १२६ & २६७ | नाम्नां स्वरूपभावो १२४ २५७ | नाभ्नि वाऽपि ६६ & ३८ | नायत्यामसुखोदयम्‌ ७० १०६ | नायुधन्यसनप्राप्तिं ६४ १४८ | नायुध्यमानं ६३ २७ | ara: ११८ १०५ | नारिंन fast १३८ & Yo | नारीणांच ३२४ & १०० | नारीयानानि ५२

११ १९१ | नारीसंदूषणानि £ १३ ४५ | नारी्हत्वा ११ १३८ we | नारं ८६ २०४ ¦ नाखतदः १६१ | ३८७ नादनाप्यवमंतव्या २२५ ६४ | मार्तो मत्तो AAR gS & १५७ | नार्तो ardent: ११ ३६ १६१ | नार्तोऽप्यप २३६ | ६६ | नातं नातिपरिितं ६४ ७३ | नार्त्यामपि १५ | ११० | नाथसंबंधिनः ६५ ३२२ | नाथं क्रंचित्‌ ११ १८६ २४२ | नाद्रपादस्तु ¥ ७६ ५५ | नायां जातः १४४

शर RSto arefa & २१४ नालोक्यां तां १६१ नालोमिकां ~ नाल्पव्रिद्यः ११ ३६ नावमन्येत ४७ नावमन्येत १३५ नावमन्येत ६३६ नावमान्या & aR नावाचायां नातरिनीतैः ६७ नाविस्णष्ं ६६ नाविज्ञाते १२६ नावेदविदि १६२ नावेदविहितां ५४२ नाशयत्याशु ११ २४५ नशयंति १७५ नाश्नीयात्‌ ४३ नाभीयात्‌ संधिवेलायां* ५५. agate २५२ नाश्नंति श्ट नाश्रोत्रियतते ¥ २०५ नाष्टिको लभते २०३ नासां वयसि १४ नासिका चैव ६० नासीत गुरुणा २०३ नासीनोनच १६५ नास्तिकाक्रातं २२ नास्तिको वेद ११ नास्तिकं २१० नास्तिक्येनच ६५ नास्तिक्यं १६३ नास्तिक्यं १२ ३३ नास्तिक्यं चप ११ ६६ नास्ति स्रीणां १५४ नास्ति ल्ीणां & १८ नास्तं यातं कदाचन ३७

( va)

: Zo to Blo Rito नास्फोययेत्‌ ६४ नित्यमगनि १४५ नास्य कश्चित्‌ २६ नित्यमद्वेष ` नास्य कायः 4 ६८ नित्यमकंततं ३०५ नास्य १०६ नित्यमात्महितेषुच ३५ नास्याधिकारः १० १२६ नित्यमाश्रमिभिः ६१ नास्यानश्नन्‌ १०५ नित्यमास्यं १२६ नास्याशौच ६६ नित्यमुद्तदेडस्य १०४ नाखमापातयेज्जातु २२६ नित्यमुद्यतदंडः स्यात्‌ १०३ नास्वजातिः & ८६ नित्यमुद्ध.त ९. ९९ नाहवे स्यात्‌ १० ११६ नित्यमेव समाचरेत्‌ २०७ area बह्म ३२२ निव्यमेशिकपौर्ति- २३० ना्तेदीन्येत्‌ ७४ नित्यानध्यायः १०७ नाज्ञातेन १४० नित्यावृत्तिः २०६ नाज्ञानामुदितः १२ ११३ नित्यं १०० azar राज्ञा २४० | नित्यं ¥ १५० नांगुलिखेदं ३६६ नित्यं २२६ नागं किंचित्‌ ८३ नित्यं २४५ नांजयतीं ४४ | नित्यं कुर्यात्‌ १४ नवत्यंपवंत | नित्यच ६४६ नात्यैनेत्यावसायिभिः ७६ | नित्यं चिद्रानुसायेरेः १.३ नात्य विकलेद्रियः ६७ नित्यं तस्मिन्‌ ५६ निखिलं a नित्यं मेध्यं १२ निगमांश्चैव १६ | निव्यं याचनकः १६५ निगीताः १६ | नित्यं राष्राभिद्रद्धये ११० निगूढचारिणः २६० | नित्यं लोके २५० निगृढाश्चारयति ३६३ | नित्यं बाऽमूतभो० २८५ निगूढे गतचेष्टितैः ६७ | नित्यं विद्यात्‌ R wes निग्रह्धीयात्‌ ३११ | नित्यं विद्ृतपौरुषः १०३ निगह्धीात्‌ ११ ३२ | नित्यं बद्धोपसेविनः १२१ निगह्य ९९ नित्यं शाल्लाणि १६ निग्रहीतुं १३१ | नित्यं शुद्धः १२८ निग्रहेण दि ३१२ | नित्यं षतत ५० निग्रहं १७६ | निर्यं सदसदात्मकम्‌ ११ निजो fata ६६ | नित्यं संबृतसंवायः १०३ निव्यकाल भरत | निव्यं खीपुंसयाः & २५ नित्यकालमतद्रितः ७३ | नित्यं स्थितस्ते ६२

Zo Ato निव्यं स्यात्‌ ३१० नित्यं स्याद्गुरु १६८ नित्यं स्यादात्म १०८ निदध्युः ६७ निदेशे चैव १६७ faare : Ss १६ निदा वापि २०० निदितान्नादनं ११ ६४ निदितेभ्यः ११ ६६ निंदितेऽहनि ११ १८२ निदितैकादशी ४७ निदितै्निदिता ५४२ निदितं ११ ४४ निद्यास्वष्टासु ५० निहि लकणैः ११ ५३ निद्येव सा १६२ निधनेऽपि १७ निधिपायाप्रमादिने ११५ fafaster: चर्‌ fafa सत्येन ३६ निधीनां वु पुराणानां८ट ४० निनीषुः २४७ निहवः सम्यक्‌ २१ निपानकतुः २०९१ निपुणा; पण्ययोषितः २५६ निपुखैः २६७ निक्द्धानि ३३ निबद्धं १५१५ निव्रध्नीयात्‌ २५६ निभृतं नरतां २६३ निमजतश्च १३ निमज्जति १६४ निमञ्जेयुः ७२ निमेषा दश ६४ निमंत्रयेत ३८७ fafa हि १८६

Blo शोर fafa द्विजः gaa निम्नोचेद्रा २२० नियता ४४ नियता १५७ नियतात्मा १८८ नियतात्मा ११ २१८ नियताद'्यावदहारिकात्‌ठ १६५ नियतो धारयेत्‌ २२२ निग्रतो वाग्यतः २५८ नियतो वीतमत्सरः ११ १११ नियतं रर नियतं ब्रह्मचारिणं ११५ नियतः ६५ नियमस्य १० नियमान्‌ २०४ नियमाश्च तपांसि ६७ नियमैस्तान्‌ १६५ नियम्य ४६ नियम्य प्रयतो वाचं १८५ नियम्न प्रांजलिः १६२ नियुक्तस्तु ३५ नियुक्तायामपि & १४४ नियुक्ावप्यनापदि ५८ नियुक्तौ १६ नियुक्तौ यो विधि ६३ नियोक्तव्या ६४ नियेागः कीत्यते ६५ नियोजयति ६८ नियंतग्यश्च २१३ निरन्वये RRR निरन्वयं ३२३३ निरन्वयः १६६ निरपेक्तो निरामिषः ४६ निरपेक्तः ४१ निरये ४१ निरस्य ६२

( ४७ )

Bo Yto

निरादिष्टधनः १६३ निरादिष्ट १६३ निरिद्ियाः ks निरुच्यमानं ५६ निस ध्यात्‌ ११ १७६ निरोधनेन ३११ निगच्छेद्‌ षिता ८३ faate १०५ निर्णकः ११२ निदयाः २३६

| निदंशं ७६ | निदं देत्‌ १३६ | निर्दिश्यते ५४ निर्दिष्टफलभाक्ता १४५ निर्भयं तु २५५ निमंलाः ३१६ निमृंञ्याल्लेपभा, २१६ निलंपं १११ निवपेत्‌ २१४ निवपेत्‌ निवपेत्‌ १४० निवपेत्‌ ११ २७ निवंपेदक्तिणापुखः २९५ निर्वास्याः २७४ निविशंकः १७७ निन्रत्तमुरडकानां ६६ निवंशं शतक; ४४ निहरेत्‌ ३६७ निर्हरेयुरिति १० ५५ निर्य तु ६०

| निवतंत घल निवत्त १० £

| निवतंतास्य ६१ निवतंरन्निति १० ७८ निवतेरंश्च ११ १८४ | निवतुते ११ १५१

निवसन्नात्मवान्‌ निवसेत्‌

| निष सेदूढृत्तिकषि- र्‌

नित्रिशेत

निवीतीकंड निव्रत्तमुपदिश्यते १२ निव्रत्तिस्व॒ निवृत्ते तु faadt सेवमान- १२ निवस्य पूयते ११ नित्रद्य गुरवे निश्छदारेमशाशं- निप्रादस्नी १० निषादः ` १०

निषिद्धो भाषमाणः निषेकादिर्दिजन्म- निषेकादि स्मशा- निषेकादीनि निषादो arte १० निष्कामं ज्ञानपूवं १२

निष्करतिनं निष्कृतिन ११ निष्करत्यथं निष्कृत्यथं ११ निष्ठीव्योक्त्वा निष्पतंति १२ निष्पद्यते निष्फलान्यनृता- १२ निसगंजं हि faantster é निस्तारयति दुर्गा- | निहता निक्लिपेष्वेषु a | fatqaea = निन्तेपस्योपहरणं ११ निन्तेपस्यापहतारं

२७ १.४४

२४७ ४१५. १४४ १८६

१६७

१६१

निक्ञेपस्योपहरतरं निन्तेपोपनिधिः निक्तेपोपनिधी निक्तेपो यः faad निक्चिपेत्‌ नित्तेपः निक्तेष्ठनं निन्ञेप्योऽयोमयः निःश्रेयसकरं निःभरेयसकरं निःशेयसकरं निःश्रेयसम्‌ निःश्वासोपदत निरस्वेभ्यो देयं नीचं शय्यासन नीतिज्ञः

नीहारे

खणां

नृणां कार्याणि qui साक्तिणं ZU saa: zg गृपत्राह्मणसंनिधौ गरपति्ंत्नवान्‌ aia:

azafe: zMaaya: zd:

दरपतौ

ama TUM: दपं दुगं

नृपं विद्यात्‌ न्रयज्ञातिथि नृय नृशंसानृतवादिनः

१०

~ X 3

( ण्ट

नृन्‌ प्रशंसति नेच्छेयश्चापि नेच्छेद्विरहं नेतराविति

नेता चेत्‌ नेत्रवक््रविकरैश्च नेनिज्यान्नेजकः नेरिरस्थः

नेह नामुत्र नेहासौ नेदेतायान्‌ | नेत्तेतोयन्तमादित्यं नेत्तेरन्नश्वतः

नैकग्रामीणमतिथिं .

नैकान्नादी

नैको

नैकः प्रपव्रेत नैकः Wea नैतत्कमं

नेता रूपं adage:

नैत्यके नास्ति नैत्यकं विधि , मैनामीक्तेत

तनां

aa म्रामेमि नैनः किंचित्‌ नैनः प्राप्नोति नैरुक्तो धमपाठक sar at दिशं vale: पैतरकं नैवे gat | नेशमेनो व्वपोद-

| नेप ARYA

नैस्नेह्याच्च

नैःश्रेयसकरं

) Blo Ato Blo Ato १० ३२ | नैःश्रेयसमिदं १२ १०७ ५६ | नैश्रेयसमिकमे- १२ ac १४८ | Asta कमं ११७ १० | नोच्छितेकदा १०१ २५ | नोच्छिदयात्‌ १३० २६ | नोच्छिष्टं ¥ दर ८2 ३६७ | नोच्छिष्टं १४० १२० | नोच्छिष्टं कस्यचित्‌ ५६ १८१ | नोत्तमे ३०९१ १७० | नोत्पादकः प्रजाभागी ws १५ | नो्ादयेत्‌ ai xv # ३७ | नोत्सङ्गे ६३ २३६ | नोदक्यया ४८ ५७ % १०३ | नोदाहरेदस्य १६६ श्ट | नोदहेस्कपिलां - १४२ | नोद्राहिकेषु ६५ ६० | नोन्मत्तया २०६ ५७ | नोपगच्छेत्‌ ४० १६० | नोपयच्छेत ११ १४ | नापयच्छेत्त ११ १७२ ४, | नोपसषेऽन्त्यजनर'यैः ६१ १०६ | नोपसृष्टं वारिस्थं ३७ १०४ | Alea बश्च १०३ ४३ | aaa ३४५ १३७ | न्यग्रोधाश्तत्थ २४७ २१६ | AQ प्रथमं रट ६१ | न्यायतः २०२ ११ २६१ | न्याय्य वःशिशु १५२ १२ १११ | KAAS १६२ ११ १०४ | न्युप्य पिरडन्‌ २१द्‌ १४४ | पक्तिदशट्योः १२ १२० ११ ५१० | परित चान्वाहिकीं ६७ १०२ | पक्वान्नानां ३३० ३६३ | पणानांद्रशते १३६ १५ | पणौ देयः १२७ १२ ८२ | षणं aA at दाप्यं yoy

( ve )

So शछो० Zo Ato परये यच्च २८ पत्रशाकं १२ ६५ परमं यत्नं पतति ११ १७२ प्रथिमेप्राभिदशंने wy परमं यत्नं पतत्यज्ञानतः ११ १७५ gf aT २४१ परराजविकीषरितम्‌ पतत्रिणावलीढं र्ट पदान्य्टादशैतानि परलोकसहायार्थं पतितस्योदकं ११ १८२ पदा मस्तकमाक्र ११ ४३ परनोकाच पतितान्नं २१२ garg ¥ २०७ RAF पतितां पंकलमग्नां ११ ११२ va चैव १८६ परलोकं पतिताः स्युः £ ११८ पयसश्चैव २५ परस्ता पतितेन ११ १८० पयसा पायसेन २७१ परस्ियं पतितः संप्रयुक्ताः ११ १७६ पयो तं ११ ६१ परस्परस्य पतितोत्यादितः १४४ पयोदधि २२६ परस्परस्यानुमते पतितो ह्यददत्‌ २०२ पयोदधि धृतं मधु १०७ परस्परविसद्धानां पतितो मवतः भ< पयोमूलफलैर्वाऽपि ८२ परस्परादिनः पतितं ८४ पयः पिवेत्‌ ११ १३२ परस्य पतिमिदेवरेस्तथा ५५ परकीयनिपानेषु २०१ परस्य दंड पतिर्भार्या परत्रादातुः १४२ परस्य पन्या पतिलोकं १५५ परतरानंतमक्षयम्‌ २७५ परस्यैव पतिलोकं १६५ परत्रेति ११ २८ परस्यैव पतिश्रता धमकी २६२ परदाराभिमशँु ३५३ परस्वादायिनः पतिव्रतासु = २८ परदारेषु १७४ परन्तेत्रप्रवापिणः पतिसेवागुरौ ara; ६७ परदारोपसेवनम्‌ १३४ परचत्रप्रवापिणः पतिं या १६४ परदारोपसेवा १२ पयकैः शोधितः पतिंया २६ परदरव्यापारकान २५६ RRL ATA पतिं gard १५४ परग्येष्वमिष्या- १२ परङ्मुखस्याभि पति दहित््रा १६२ परद्रव्यं हरेन्नरः १६४ पराजयश्च पतीन्परजानामसृजं ३४८ परधर्मे १० ६७ परामप्यापदं पकीष्वक्ततयोनिषु १० परपलीतुयाल्री- १२६ परादृत्तहतस्य पल्यमंतरं बलिं हरेत्‌ १२९१ परपाकमबुद्धयः १०४ परिक्लेशेन पत्या विरहः १३ परपूरवापतिः १६६ परिखाणां पत्या प्रोतेन & १६५ परपूर्वेति १६२ परितष्टन पत्यौ जीवति tov परप्रेष्यत्वमेव १२ ७८ परितोषः पत्यौ जीवति १६५ | परमेष्ठी पुनः पुनः ८० aR पत्यो जीवति २०० | परमेष्ठी प्रजापतिः | परित्यजन्नुपो भूमि पत्यो प्रेते १५९ | परमं तपर उच्यते २२६ परित्यागो विशि- पत्यौ भार्या ३१८ | परमं तप्यते १६७ परिपूतेषु पत्रशाकतृणानां १३३ | परमं दैवतं .३१६ परिपूशं

9

Blo to ३०३ १६

1 ~ < > +< K CM g

© ©

१५३

©

¥ ३५५ ¥

©

५१ १९

११

¥ ¥ 9

( a )

Blo Ato Zo परिभाषणं २८३ | पर्याप्तं ्त्यवृत्तये ११ परिभोक्ता २०१ | पववजं व्रजेच्चैनां परिरत्तेत्‌ १४२ | पलाणडं a परिवाद १७६ | पलाण्डुं TH परिवित्तिता ११ ke | पलानि धरणं परिवित्तिस्तु १७१ | पलालभारकं ११ परिवित्तिः परीवेत्ता १७२ | पलालं परिवेत्ता निराकृतिः १५४ | पलं सुवणः परिवेत्ता सः १७१ | पवित्रश्चैव परिवेत्रादिभिः १७० | पवित्राणि ११ परिवेदनं ११ ६० | पवित्रोपचितो मुनिः तं परिवेषयेत २२८ | पवित्रं दुष्यति १० परिव्रजति ८५ | oat यच्च ¥ परिव्रज्या १० ५२ | पवित्रं विदुपां ११ परिषत्‌ १२ १११ | WMATA BMT: परिष्व १२ ११४ | पशवश्च ११ परिसंवत्सरत्पुनः ११६ | पशवश्च १२ परिहाय १२ ६२ | पशवोयेच १० परिक्तीणोऽपि १७१ | पशुधमः 3 परीप्सेत्‌ १६२ | पशुना ¥ परीवादात्खरः २०१ | Wary परीवादः ४७ | पशुभिर्वा ~ परीक्तिताः २२३ | IAW. परीकेत प्रयत्नतः १८ | पशुमिच्छेत्‌ परेण २२४ | warfare परेण नृपतिः ३१ | पशुषु स्वामिनां परेऽण्यपसदाः १० १७ | पशुषु स्वामिनां परेषामंत्यकमं ११ १६७ | पशुहन्येन परेषां चातितृष्णया १४० | पशूनां चैव परोपकृतमेव वा॒ ३२ | Tea पवर्धनम्‌ £ परोच्तमपि १६६ | Wal TIT परं ब्रह्माधिगच्छति ८५ | पशूनां Tau ~ परं शेयः २६१ | पशूनां हरणे ~ पर्यस्येत्‌ ११ १८३ | पशून्मरगान्‌ vata २१२ | Tara a पयासंभोगाः ४८० | पश्चातु प्रतिभुवि

२६६ १२६

२१६ ad २२३५

३२९६ २३१

४११ ३२६

२१३ १६२

{1.1 पश्चात्‌ संतपयेत पश्चादृश्येत पश्चाद्धावंस्तु Wales पश्चिमां तु सदा- पश्चिमां त॒ समा- afgaatacya: पश्यत्यात्मान पश्येत्‌ कार्याणि पश्येत्कार्याशि ~ पश्यतो धर्मं पश्यतो धम॑तः पश्यतो ज्ञानचक्षुषा

8

& ¥ र्‌ -

पक्तवातेन कुक्कुटः qqiaatat पक्निगंधोषधीनां पक्षिजग्धं ५. fami पोषकः qa पत्ते = पाकयज्ञविधानेन ११ पाडीनरोदिताबाग्रौ पाणावेव पाणिग्रहणसंस्कार पाशिग्रहणिका पाशिग्रहणिका पाणिग्राहस्य प॑रिग्राहस्य पारिग्राहस्य पाशिद्धिदनं पाणिना

पारिना

पाणिभ्यां तु पाणिमुद्यम्य पाशिमुद्म्य पारथास्यः

> 4 a ~ 4 & R ~ ~ ¥ पात्र #1

श्र इ्टो० पात्रस्यहि ८६ पात्री zwei ५२ पात्रे प्रदीयते & ८७ Tage २८१ पादयोश्चावनेजनम्‌ २०६ पादयोः २८४ पादशस्त्ववरोपितः a TAIT WAHT २३० पादेन प्रहरन्‌ २८१ पादाथरिक्तकः ४०५ पादो धर्मस्य a ee पादो राजानम्‌ श्ट पादौ wat Ja: ७१ पादं पशुश्च afta ४०५ पादं पादं ७७ पादः सभाषदः शट पादः साक्षिणं GS शद पानक्तमाः Yo पानानि २२७ पानीयस्य ३२७ पानं दुजंनसंसगः £ १३ पाप्रकृद्धयः & २५४६ पापकृन्मुच्यते ११ २२७ पापयोनिषु १६६ पापरोगी १७७ पापरोगैश्च ६६२ पापरोगैश्च & ३० पापरोग्यभिशस्तश्च १५६ पापात्मा भूजक- १० २१ पापानामपनुत्तये ११ २०६ पापानामल्पब्ुद्धयः १२ ७४ पापान्येतानि २४२ पापान्‌ संयाति १२ ५२ पापान्‌ FAT १२ ७० पापीयान्‌ & १८४ पापे स्तेयकृतं ११९ १०२

i

( ५१)

Bo ato

पापं करत्वा १६८ पापं स्तेयकृतं ११ १६६ पापं चातद्रितौ १२ १६ पापः सूक्ररतां oo पाप्माच मलं ११ ६३ पायसापूपं पायसं मधुपर्ि््याः eax पायूपस्थं ६० पाय्वादीनि ६१ पारत्यं यद्यदाचरेत्‌ २३६ पारदापहवाश्चो- १० ४४ पारदार्यात्मविक्र- ११ ५६ पारिणाह्यस्य ११ पारुष्यमनृतं १२ पारुष्ये पाषरंडिनः ३० पाथिवोन २१२ पाथिवः सुखमेधते ११४ पाधिकयूत- २२६ पाषतेन २६६ पाष्णिग्राहं २११ | पालानां २३० पालानां रेण पाले तत्किल्विष्रं २३६ पालो वक्तव्यतां २३१ पावको नैव & ३१८ पावनः प्रेत्य २६ पावमानीश्च ८५ पाव्यते यैः १८३ पाषंडगणधमोश्च शद पाष्रडमाचध्रितानां se , पाषंडस्थश्च & २२५ पारपयंक्रमागतः श८ पांचयश्िकं २८१ पांसुवपें ११५ पिस्याकं वा ११ ६२

Blo च्छो

पितरश्चैव १२ ४६ पितरस्तस्य २५० पितरमन्तावदश्नन्ति २३७ पितरं १६२ पितरं ६० पितरं परिचक्षते १७१ पितरः पूव॑देवताः १६२ पिताऽऽचार्यः ३३६ पिता त्वाचार्य S- १७० पिता care २१५ पिता पुत्रमिवौरसम्‌ १३६ पितापुत्रौ १३५ पिता प्रधानं १२१ पिता मवति १५० पिता भवति मन्त्र- १५३ पितामहो वा २२९२ पिता माता २४२ पिता मूर्तिः २२६ पिता यस्य ३२ २२१ पिता cafe पिता वै गाहंपत्यो- २३१ पिता स्यात्‌ १३६ पिता हरेत्‌ १८५ पितुर्भगिन्यां १३३ frgatar २१७ | पितुः @ ara २२१ पितृकायं २०३ पित्रदेवमनुष्याणां १२ ६४ पितृदेवतकमंणि ४१ पितृपूजनततय २६२ पितुमक्त्या २३३ frafiraias ५५ पितृभिः az १० ६१ पितृभ्यो देवमानवाः २०१ पितृभ्यो बलिशेषं तु ६१ पितृभ्यो विधिवदत्तं २६६

श्र° Rito पित्रभ्यः प्रीति- ८२ पितृमातृप्रदशिताः १० ५४० पितृमेधं ६४ पितृयज्ञक्रियाफलम्‌ २८३ पितरयज्ञस्तु ७० पितूुयक्ञ' तु १२२ पितृरिक्थस्य १६५ पितृवेश्मनि १७२ पितृणामात्मनश्च ७२ पितणामात्मनः र्ट

£

पितृणामेतदीम्ति- “३ २३१ पितृणां १०६ पितृणां चच ३७ पितृणां तस्य १४६ पितृणां परिकोर्ति- Roo पितृणां मासिकं १२३ पितृनेव २१७ पितृन्‌ R Rw पितृन्‌ Taya ११७ पितुन्‌ शराद्ेश्च ८१ पितृन्‌ स्नात्वा २८६३ पितृ श्चवा्टकायु १५० पितेत्येव त॒ मंत्रदम्‌ ६५३ पितेव पालयेत्‌ or पित्रथं पांचयक्िके ८३ पित्रादत्तं & 8&5 पित्राद्यन्त २०५ पित्राद्यन्त २०५ पिन्ना vat ४८ पित्रा विवदमानश्च १५६ faa a दद्यात्‌ & ६३ पित्रे मातामहाय £ १३२ पित्र्यमानिधनात्‌ २७६ पिन्यमेव aR fryer वसुनः ५९३ fast कमंशि १४६

( ५२ )

Blo Eto fast कम॑र्यथ- शल पित्ये रात्यहनी ६६ fast स्वदितं २५४ पित्र्यं कन्या ६२ पित्र्यं धनं १०५ पित्र्यं नाम १२७ पिच्यं पञ्चमं १६४ पित्र्यं वा भजते १० ५६ पिबेदुदकमेव ११ ६९१ पिबेद्‌त्रहम सुवच॑लम्‌ ११ १५६ पिबतं चैव . ११ ११४ पिशुनानुतिनोश्चान्न २१४ पिशुनः पौति- ११ ५० पिंडनिवंपणं २६१ पिंडनिवंपणं सुतैः we पिंडमेकं तु निवपेत्‌ २४७ पिंडान्‌ Heat २१५ पिंडान्‌ मध्यंदिने ११ र्ट पिंडान्वाहायकं १२२ पिंडान्‌ विप्रः ११ २१६ परडास्तान्‌ २६० पिंडभ्यस्त्वल्पिकां २१६ पीडनानि २६६ पीडचमानस्य १६६ पीत्वाऽपः १४४ पीत्वा मेध्यान्यपि ११ १५३ पुक्कस्यां जायते १० ३८ GUTTA ६२ पुण्यान्यन्यानि ११ ३६९ पुण्ये तिथौ ३५ पुण्योऽक्षयफलः ६७

, पुण्यं भद्र ६१ yaar इति १५१ | पुत्र दारस्य १९१५ | पुत्रदारात्ययं १० ६६ , पुश्पौत्रमनन्तकम्‌ २००

Sto Ato पुत्रपतिनिधीन्‌ शट TARTU & १२० पुत्रमेस्यावसायि- १० ३६ पुत्रवच्ापि & You gar रिकथद्यः १८५ पुत्राचाय॑ः १६० पुत्राणां १४७ पुत्राणां १२५ TATU FT २२० पुत्रान्‌ द्वादश १५८ पुत्रा येऽनंतर- १० १४ पुत्राश्चोत्पाच ३६ पुत्राः पितृगणाः १६४ पुत्रिकायां १३४ पुतनिकाधर्मशंकया ११ पुत्रिणो मनुः १८२ पुत्रिण्याप्तश्च १४३ पुत्री भवति १०६ पुत्रश दुहिता १३० Gay लोकान्‌ १३७ पत्रे राज्यं ३२३ TAS (> qa सवं २६० पुतरेश्वयं ६५ पुोऽध्यं ११७ पुत्रो यस्य १४१ qa qaqa: & १६६ qa seated ३१ पुत्र प्रथमकल्पितम्‌ १६६ पुत्रः कनिष्ठः £ १२२ पुत्रः स्यात्‌ १३६ पुनरन्यस्य ६६ पुनरप्यति १२ २२ पुनराधानमेव वा १६७ पुनरेव परिच्तयेत्‌ ४०४ पुनग॑मं ६३

पुनर्दयात्‌ पुनर्दारक्रियां पुनम॑रणजन्मनी पुनयंस्त्वपधावति पुनस्तान्प्रतिपद्यते पुनाति the पुन॑त्यहर्दः

पुनः कार्याणि पुनः पाकेन

पुनः संस्कारकम- पुनः संस्कारं पुनः संस्कार पुन्नाम्नो नरकात्‌ पुमान्‌

पुमान पु सोऽधिके पुमांसश्चापरिच्छदा पुमांसं

पुमांसं प्रमोद- पुरद्वारेण पुरस्तात्‌ पुरस्तादेव कुवते पुरा aH ST पुराणश्चैव पुराणानि पुरयाशेष्ठृषियज्ञं घु पुराणं

पुरा gel मनुमया पुरा भ्रात्रा पुरुषकारेण पुरुषरस्य

पुखषस्थय समाप्यत पुरुषाणां पुरुषाणां

पुरुप्रान्‌ पुखषायंप्रयोजनम्‌ Tega

3ZJo RSto

q

“wo

& ११ & रे - ¥ रे = 4 ~ a 9 (=

> १२

७१ १६७ ७८

i

( ५३ )

Slo श्खो० पुरपाः शस्रबृत्तयः १२ ४५ पुरषः १२ पुरषः स्वैः पुरुषो धमं १० ५३ पुरुषो TIT १६ get व्यंजयंतीह १० पुरुषं श्रीः ३०० पुश्प; परिकीतितः ६२ पुरोडाशान्‌ q ११ पुरोहितं ७८ पुलकाश्चैव १० १२५ पलस्त्यस्याज्यपाः १६८ पुलस्त्य पुलहं ३५ पुष्कलं फलमाप्नोति १२६ पुष्पधः शेख १० २१ पुष्पमूलफलस्य १३२ पुष्पमूलफलानां २१ १६५ पुष्पमूलफलानि & १३ पुष्पमूलफलेषु २६० पुष्पमूलफलैः १० पुष्पमूलफलैः १५६ पुष्पमूलफलैः २९१ पुष्पाणि १६ पुष्पितानां ११ १४२ पुष्पेषु हरिते ३३१ पुध्पिणः ४७ पुष्येतु ६६ पुर्चल्या २९१९१ पुंश्चल्याः २२० पंसा परपरिग्रहे ४२ पुति योषिति ११ ६७५ पूजयित्वा सतः ११७ पूजयेत्‌ ३१ पूजयेदशनं ५४ qaret & २६ पूजिताश्च १० ७२ er SON INSTIT, [6 (र, 3 ॥: LIBRARY 7 4

Bo श्लो° पूजितं ह्यशनं - ५५ पूज्या मूप्रयितव्या ५५ पूतिगन्धे १०७ पूयते मानवः ११ २५३ पूयं २२० पूयंते सततं ३१२ पूयंते सत्यताक्तिणः wc पूर्णकुम्भमपां ११ १८६ पूरतरिशतिवपैण २१२ पूर्णे चानस्यनस्थ्नां ११ १४० पूणं मूत्रपुरीषयोः ७६ पूर वाऽपि ३३६ पू जेश्च ei , 3 पूवद््टः & ८७ पूवंपक्ताद्विशिष्यते २७८ ayaa २५३ पूवंमाप्यायनं २०३ qa areata: = ३५५ पूवंव्णाः २४० पू्वाहण एव १५२ पूर्वाहणे ६६ पूर्वाहशे वै < a5 पूर्वाभि; १३७ पूर्वाः संध्यां १०१ पूर्वाः संध्यां १०२ qaqeatgat ३२ १८७ पूवंप्ामेव ३२ २२० पूवेष्वपि दि ६०० पूर्वाक्तानां शक पूर्वोक्तानां २०१ पूर्वोपनिहितं ३८ qa दैवं २०४ पूवं दो्रान्‌ २०६ qa पूवं ५२ पूवं qa १० ११४ पूवं पूवं गुक्तरं २६५

“ee,

YE)

Blo Yato पूवं पूवं विवजंयेत्‌ eax पूवं भुः ११५ प्रथक्‌ कर्माणि ८७ प्रथक्‌ सस्थाश्च २१ प्रथिव्याम्‌ £ पथिभ्याम्‌ २० पैतृकं २०६ वैतृष्वसेयीं ११ १७९१ पैतनिको दंडदासश्व ५४१६

पैलवौँदुबरौ ४५ पेशाचश्चाष्टमोऽधमः २१ पैशाचश्चासुगश्चैव २५ पैशाची दक्तिणा १४१ पैशाचः प्रथितः ३४ पैशुन्यं ४८ पेशुन्यं चापि १२ पौत्रदोह्ित्रयोः १३३ पौत्रदोहित्रयोः १३६ पौत्री मातामहः १३६ पोत्रेणानत्यं १३७ पौनर्भवेन १७६ पौरुषेण १६० पौरुषेण २०६ पौरुषोऽधपणं तरे a you awa: २५५ पोर्णमासेन २५ पोर्णमासं £ atfataret १२८ पोणिंमास्यष्टका- ११३ पौविंकीं १४६ पौड्काः १० ४४ ` पौश्चल्यात्‌ १५ पके गोरिव २१ पके गौः १६१ पको १९५ पंगुतामश्वष्ारकः ११९ ५१

¦ पंचभिर्व्याप्य

( ५४)

Blo Flo

पंचकृष्णलकोमाषः पच HAT महायज्ञाः पंचकं ~ पंचकं पंचक शतमहंति पंचगव्यं

पंच द्रात्‌ पंच नीलान्‌ पच Ward

Gary पंचमेन बलेन पंचमो नोपपद्यते पंचयज्ञविधानं पेचयन्ञान्‌ पंचयन्ञान्न cava

पंचरत्न

प॑चवगं

पंचसूना गृहस्थस्य पंचाग्नीनपि पंचानां त्रयाध- पंचानां fay पंचानां विष्रये पंचान्दाख्यं पंचालान्‌ पनालाः शूरसेनकाः पंचाशतः

पंचाशत्तु

TATA AT: पंचाशद्धागः पंचैतान्‌

पंचैतान्‌ विस्तरो- पथा देयः

पंथानं

पंथान चाददत्‌

4 < 1 4 4 ८41 «८ ^ ^ Geese ^ ^ >

१३५

६६ १५३ १४३ १४० १६५ २८५.

Zo छो

ऽप्युपाङ्त्य ६५

प्लवंगमनरामराः ७२

प्रकल्प्या तस्य १० १२४

प्रकाशक्रयशाधितः २०३

प्रकाशमेतत्‌ & २२२

प्रकाशकवंचकाः २५७

प्रकाशं १६४

प्रकाशं वाऽप्रकाशं ३५२

प्रकाशशल्लोककट- २६० प्रकाशांश्च २५६ प्रक्रर्वीत प्रकुर्वीत fraq- ६१

प्रकृतिं स्वां १० ५६

प्रकृतोनां २३२

THAT ११३

प्रकृत्या हविरच्यते २५७

प्रचारं मंडलस्य १५१५

प्रचेतसं वसिष्ठ ३५

प्रच्छन्नपापा १५६

प्रच्छन्नवचकाः २५७

THAT AT १० ४०९

¦ प्रच्छन्न वा & २२८ प्रथ्युतः २७३ प्रजनार्थं २६

प्रजनार्थं fara: & ६६

प्रजनं प्रवतंते ६१

प्रजाधर्मान्‌ २५

प्रजानामेव १५४५

प्रजानां ६३

प्रजानां चैव ८६

प्रजानां TAT ८६

प्रजने १२ १२१

प्रजापतयपए्वच ८६

प्रजापतिनिसगंजम्‌ & १६

प्रजापतिरकल्पयत्‌ ks

प्रजापतिरिदं १९१९ २४३

So श्लो प्रजापति १० ३२७ प्रजापालनतत्पराः २५३ प्रजायाश्तत्‌ १६५ प्रजां र्न्‌ १० ११८ प्रजास्तत्र २५ प्रजास्तद्धि ३०७ प्रजास्तं १७६ प्रजां प्राप्नोति २७७ प्रजेप्तिता ५६ प्रणतं ११९ १६५ प्रणम्य २३ प्रणम्यतु १६७ प्रणिधोनां १५४ प्रणिधीनां २२७ प्रणिपत्य ११ २०५ प्रणीतश्च ३१७ प्रणेतुः ३१ प्रतानावल्ल्यः भट प्रत(पयुक्तः ३१० mapas २८५ प्रतिकूला & ८० प्रतिकूलेषु २७५ प्रतिकूलं १० ३१ प्रतिगु प्रतिसंध्यंच ५२ प्रतिग्रहनिमित्तं १० १११ प्रतिग्रहरचः १६० प्रतिग्रहसमथोंऽपि १८६ प्रतिग्रहस्तु १० ११० प्रतिग्रहाच्छिलः १० ११२ प्रतिग्रहात्‌ १० १०६ प्रतिग्रहेण १८६ प्रतिग्रहः १० १०६ प्रतिग्हृणन्‌ ¥ 86S प्रतिगष्य ११० प्रतिगृह्य रट प्रतिगरह्य ११ २५३

न~~ ----- ~~~ ~ -- ~~---- --

( ५५

प्रतिगृह्य fara प्रतित्र्यहं प्रतिनंदेच प्रतिनंय प्रतिपूज्य ` प्रतिबुद्धश्च प्रतिभागं प्रतिभूः स्यात्‌ प्रतिमानां प्रतिरमभ्य प्रतिरोद्धा प्रतिलोमानुलो. प्रतिवातानुवाते प्रतिश्रवणसंभाषे प्रतिषिद्धानि प्रतिष्मिद्धः प्रतिषिद्धाऽपि प्रतिषेधत्सु प्रतिष्ठाप्यानि प्रतिसोमोदक- प्रतिस्रोतः प्रतीपमेते प्रतीपं प्रतीच्या Waar

प्रतेदेनातुदन्‌

प्रतोदो प्रत्यगेव प्रयागाच प्रत्यग्नि

` प्रत्यवायेन

| प्रत्यहं

प्रत्यहं

प्रत्यहं कल्पयेदूढृत्ति प्रत्यहं ग्रामवासि- प्रत्यहं गृहमेधिनां Tea

)

Bo We

x ११

6

ro

owe ~ ~< @ 4 4 ~< < « < my ~ < @

wo

mw @ © > NK K Bw K + K

छट २१४ ५४

२७ १२६ ६५६

६६

२७

eee

Bo Rito

TUG चानुमा- १२ १०५ प्रत्तं सत्रिणां ५२ प्रत्यादेशाय ३३५ प्रत्याहारेण R ७२ ग्रत्युत्थानाभिवा- १२० प्रत्युत्थानाभि- २१० TAA यवीयसः १३० प्रत्युस्थायाभिवाद- ११६ प्रत्युद्गम्य १६६ प्रस्युवाचा्यं TAT ८३ प्रत्येकं कथिताः ११५८ प्रथमा सात्विकी १२ भद प्रथमेऽब्दे तृतीये- ३५ प्रथमं तत्प्रमाणानां १३३ प्रथमः साहसः १३६ प्रथिता प्रेतज्त्येषा १२७ प्रदक्तिशं waa भल प्रदद्यात्‌ २०२ TANT २३३ प्रदद्यात्‌ १६४

| प्रददानत २७३ | प्रदद्यात्तु १६३ | प्रदद्यादासनोदके ६६ | प्रदद्यान्न बिं हरेत्‌ १०८ प्रदचुभ्रातरः ११८ प्रदक्तिणानि ३६ प्रदक्षिण ट्‌ प्रदाता दंडं २०६ प्रदाने सोऽतिथिः १३०

| प्रदाने हव्यक्रव्य- १४७ प्रदानं १५१ प्रदिशेत्‌ २६६ | प्रदुष्येत्‌ ७४ प्रदेयं १६३ TUTTE: GE २०४

\

Bo Ato प्रनष्टस्वामिकं ३१

प्रनशवधिगतान्‌ ३४ प्रनशाधिगतं ३५ प्रपितामहान्‌ av THAN १० THAN. १० प्रभावश्च प्रभुः कमं ९१ प्रभुः प्रथमक्ल्प- ११ ३० प्रमदासु विपरिचतः २१३ प्रमदा Aas २१४ प्रमाणानि २०४ प्रमाणं चैव ११ ८४

प्रमाणं परमं ध्रुतिः १३

प्रमापय्रति ५७ प्रमापयेत्‌ २६६ प्रमाप्य वैश्यं ११ १२६ प्रमाप्याकामतः ११ ८६ प्रमीतपतिकां ६८ प्रमृतं कर्षणं प्रयतात्मा १४५ प्रयता राजघन्निधौ २५६ प्रयतेताथंसिद्धवे २१६ प्रयतो विधिपूर्वकम्‌ २१६ प्रयतो बेदसंहितां ११ as प्रयत्नेन ५४५ प्रयत्नेन प्रयत्नेनोपपादयेत्‌ २०६ प्युक्तं साधयेदथं ५० प्रयुज्यते १५१ प्रयुजानः we rast १३१ प्रयोगः क्योगश्च१० ११५ प्रयोज्या धम॑मि- १५६ प्रलीयंते १२ १७ प्रवदंति ५५

( ५६

प्रवरासु प्रवतमानं प्रवतत प्रवसेत्‌ TRAIT TAM: प्रवासयेत्‌ प्रवास्थः प्रविभक्छ प्रविभक्तेरपि प्रविभागस्तये(; प्रविभागस्तु प्रषिशेत्‌ PERI’ सः प्रविश्य प्रविश्य भवनं परृत्ताननृन्‌ प्रवृत्तिरेपा प्रवत्तं कम परवृत्तं कमं प्राप्तः स्यात्‌ STATE: प्रवत्तं प्रत्रजत्यभयं

, TAA

प्रनरज्यासु प्रशस्ता

प्रशस्ता दश रात्रयः प्रशस्ता दारकमंशि

प्रशस्तानां प्रशस्तान्‌ कवयः प्रशस्तेन प्रयत्नतः प्रशासितारं प्रशांतमिव प्रशंसां प्राप्नुवंति प्र्याः प्रस्तश्चद्विया्ेषु

) So गो १० २७ २६२ २१ ७४ १२० १२४ २८५ २१८ १६७ ६७ ६५ RRS १४६ ३०8६ ११ १८७ ३५ ५६ १२ ८६ १२ ६० २३४३ ३०० १९ ल्त ३९ २४ a5 २२ ४७ १२ १८३ २४ १२३ १२ १२२ १२ २७ १० १२७ २५५ ११ ४४

Bo श्टो० प्रमभं क्रमं ३३३ प्रसमीक्ष्य ५६ प्रसमीद्यापदः २१८ प्रसवे गुणागुणान्‌ २२ प्रसह्य FAY ३३ प्रसह्य परिरक्षितं १० प्रसाधनोपचारन्नः १० ३२ प्रसुप्तमिव (1 प्रसुसः प्रतिबुध्यते १९ ७४ प्रसूतिगुणकमंतः १२ श्ट प्रसंगविनिवृत्ये ३६६ प्रसंगात्‌ १८१ प्रसंगं १८६ प्रस्तरेषु कटेषु २०४ yaa १२६ प्रहष॑येद्‌ बलं १६५ प्रहुतो मौतिकोब- ७४ प्रक्षालनेन ११७ पर्ञाल्य दस्तौ २६४ प्र्षिपंत्यनलेऽ्प्पु ATR २६१ प्रयाताश्च ३६ परज्ञा तेजोबलं ४१ प्रज्ञा तेजोवब्रलं ४२ प्रज्ञा नश्यति मेहतः ५२ प्रज्ञां यशश्च ६४ प्राकारपरिखाः १६७ प्राकारस्थः ७४ प्राकारस्य ae प्राक्कूलान्‌ ७५ प्राकच्छायेकुञ्ञर- २७४ प्राक्प्रन्नापतिनि- ४६ प्राड्नाभिवर्धंनात्‌ २६ प्राचीनावीतिना २७६ प्राचींतां १६० प्राजकश्चेत्‌ २६५ प्राजको दंड २६५

प्राजापत्यस्तथाऽ- मराजापत्यां प्राजापत्ये प्राजापत्येषु प्राजापत्यो विधिः प्राजापत्यं प्राजापत्यं प्राजापत्यं प्राजापत्यं प्राडविवाकः प्राणब्राधण प्राणथ्त्‌ प्राणयात्रिकमात्रः प्राणस्यान्नमिदं प्राणानप्सु प्राणानामेव प्राणानां प्राणानेव प्राणायामस्त प्राणायामान्‌ ग्राणायामाः प्राणायामाः पर प्राणायामेन प्राणायामेन प्राणायामेन प्राणायामैलिभिः प्राणायामैः प्राणालायेऽपि प्राणांत प्राणतिक प्रासिनां चैव प्राणिनां चैव प्राणिनां बुद्धिजी- प्राणिनोऽन्तारः

प्राणिनोऽहन्यदन्य-

प्राशिनः प्रेत्य (--

Blo 7RZto २९१ २८ १८२ & १६६ Ro ११ ११ १०५ ११ १२५४ ११ २२१ ८० ५१ २६७ & ५७ ५. ao ११ १४६ २७ १० १०६ र्ट ११ र्टः - ६६ & ७० RR ११ १४१ ११ १६६ “११ २०१ ७५ & ७२ ११ Go ३६० ११ १४६ we १७७ Bq 4 ३० ३०

१७५.

Zlo छोर

प्राणिभिः क्रियते = २२३

प्राशि वा ११७

प्राणे वाचं २३

ग्रातस्त्थाय ३७

प्रातिभाव्यं १६०

प्रातिरूपक- २२६

प्रातिलोम्येन १० १६

प्रातिलोम्येऽपि १० १३

प्रातिवेश्यानुवैश्यौ ३६३

प्रादुरासीत्तमोनुदः

ME HAY १०६

प्रापणात्सवंकामानां ६५

प्राप्तवान्‌ ४२

प्रासं निददति ११ २५६

प्रातः स्यात्‌ १९६

प्राप्तः स्यात्‌ ३०१

| प्रापे काले ३०७ प्राप्नुयात्‌ ३५५

| प्राप्नुयादुत्तमशिंकः ४६ प्राप्नुवंति ११ भद

प्ाप्नुवंत्युच्ज्ितीः vo

प्राम्नोति ¥ २३७

प्राप्नोति ६६

प्राप्नोति ४२१

mist परमां १४

प्राप्नोति परमां १२ ११६ प्राप्नोति पुरुषाद्तम्‌ Ee ७१

प्राप्यते ह्यमृतं १२ ८५

प्राप्यैतत्‌ १२ ६३

प्रायशः १२ २०

प्रायश्चित्तमकुर्वाणः २२१

प्रायधित्तवि्थिं ११६ प्रायश्चित्तविधिं १० १३१

प्रायश्चित्ताथं ११ २२५

प्रायर्चित्तीयतां ११ ४७

प्रायश्चित्तीयते ११ ४४

( ५७ )

3Jo षलेा०

प्रायरिचत्ते ११ ४७ प्रायश्चित्तेतु ११ १८६ प्रायश्चित्तैः ११ ४६ प्रायरिचत्तं २३९ प्रायश्चित्तं ११ ४५ प्रायश्चित्तं ११ ५३ प्रायश्चित्तं ११९ १२६ प्रायरिचत्तं ११ १६२ प्रायरिचनत्तं ११ २०३ प्रायद्िचन्तं ११ २०६ प्रायश्चित्तं ११ २४७ प्रायि चत्तं ११ २४७ प्रायरिचत्तं तु २४० प्राशयेदप्सु २६९० प्राशितं ७४ प्राश्य मूज्रपुरी- ११ १५४ प्रासादंवा श्ट प्रास्येदात्मानं ११ ७३ प्राह पुत्रवतीः १८३ | SIM कुलीनं २१४ प्रा दातं १५२ प्राज्ञः ¥ १८७ प्रियश्वशुरमातुलान्‌ ११६ प्रिया भवेति ४३ प्रियेषु & ७६ प्रियं १३८ प्रीतात्मा ६० प्रीताव्मा १२६ श्रीत्येपनिदितस्य = १६७ पृच्छते यदि ११ १७ पथक्‌ # ७७ Pe EAP ICU १२१ धरथक्पृथम्बा २६ पथक्‌ संस्थाश्च २१ TATA १९१९ १३८ Saray १११

~ ------

Zo Yato प्रथग्बिवधंते १११ एयिवीमपि १०५ पथिन्या १८३ एथिव्यामधिजायते ६६ प्रथिव्यां सवंमान- २० agg 9 ad एथोरपीमां ४४ धृशोऽपव्ययमानः ६१ OB: सन्‌ BS ५५ GB: सन्‌ < ६५ पृष्ठा स्वदितं २५१ प्ष्ठतस्तु ३०१ पृष्ठवास्तुनि कुर्वीत ६१ प्रेतकृत्यैव लौकिको १२७ प्रेतनिर्यापकः १६६ परेतस्तैरतेऽवशः ३३ प्रताऽन्त्यखीनि- १२ ५६ प्रतारः ६४ प्रते राजनि ८१ प्रेत्य ३८ प्रस्य BATA ११ २३१ प्रय चानुत्तमं प्रेत्य चानुत्तमं ३४४ परेत्य चेद q So प्रत्य चेह ११. प्रेत्य चेहच १४६ प्रेत्य चेह हिताहितं २५ प्रतशुदि ५७ cage ६६ प्रत्य दुष्कृतिनां ६२ १६ प्रेत्य विप्रस्य १० ok प्रेत्य भेयः ६१ प्रत्य स्वगा ७६ प्रत्य स्वगं ११ प्रत्याप्राक्तयानरः १६५४ प्रत्ये १६६

|

( 26 )

So Wyo प्स्येह २५ TA १२ १६ प्रेष्यतां यांति १२ ७० प्रेष्यान्‌ १०३ परेभ्यो Wary १५३ प्रेष्यो भ्राता G ३०० प्र्ञासमाजं & ay परदयश्च १७८ यासु ३६४ प्रोक्तान्‌ CETL १२३ प्रोत्साद्य वशं २६१ प्रोषिते & ७५ प्रोषितः ७६ परो्तणानुणकाष्ठं १२१ प्रोक्षणं ११४ प्रोक्षितं २७ फलदानां ११ १४२ फलपुष्पोद्धवानां ११ १४३ फलमूलानि- ११ २३६ फलमूलाशनैः ५४ फलमूले तथौ- १० ८७ फलमूलं वु म- १२ ६७ HAT कुसुम- ११ ७० | फलं ATFTAET ६७ | फलन्त्यनुयुगम्‌ = ८४ फलं त्वनमिसं- ५२ | फलं दानस्य १७८ | फलं aa २०८ फाल्गुनं TST १८३ बकवच्चिन्तयेदर्थान्‌ १०७ बकन्रत चरः 9६8 ` बको भवति १२ ६६ , बकं चैव १४ ` बकं बर्हिणमेव ११ १३५ ¦ बद एवाभिदृश्यते ३०८ | बद्धस्य ¥ २१०

Zo Rito बध्यते ८३ बध्यो दण्ड्यश्च ५६ बभूवुर्हि २३ TAY: १३० बरिष्मत्ु २०८ बलमूजं ५५ बलवाञ्ञायते ७६ बलवानिन्द्रियग्रामः २१५ बलस्य शट बलाका शकुनिः १२ ६३ बलार्तं १६६ बरलाय्यचापि १६६ बलिमाकाश उत्त्ि-३ ६० चलिषडभागदारि- ३०६ बलिं गृह्णति £ २५४ afer भिक्ना बलिं सर्वात्मभूतये ६१ ब्रलं २१६ बलं संजायते १७३ वस्तिं स्नायु २३५ बह वश्चेत्त & १८४ ATF: 9 Yo ब्राहरुत्सजंनं ६६ बरहिर॑त त्तिक ७६ बहिर््रामप्रतिश्र- १० ३६ चहिर्ामात्‌ १० ५१ बरदि्माल्यं ७२ बरहिश्चेत्‌ १६५ बरहुकल्याणमीप्यु- ५५ बहुत्वं परिग्रहणोयात्‌ठ ७४ बहुदेयं नः २५६ बहुपुष्पफलोपगाः ४६ बहूनां ११७ बहून्वषगणान्‌ १२ ५४ agint: १० १०७

agty चैकजाता- &

१४८

Ba Rte

बहवः शुच्योऽपि बह.चं वेदपारगम्‌ बाधन्ते भद्रिकाः £ बालघ्नांश्च बालदायादिकं AAA aT बरालबृद्धकृशाठराः बालब्रद्धावुराणां बालब्रद्धातुराणां बरालव्ृद्धातुरैः ब्रालब्रद्धौ

बालातपः

बालादपि बालिश्याच्छुतमेव बालाश्च

बाले

बालेन

बालेन स्थविरेण aren sft

बालोऽपि विप्रो बालः समानजन्मा बाल्ये पितुर्वशे बाह्यानामपि बह्यानां

बाह्या ब्राह्मतरान्‌ बाह्य विभावयेत्‌ Ta जन्तु बराधवानपि भोज- बांधवैः बिडालकाकाखु- fant बिभर्तीदं बिभयात्‌ a बिश्रतः पाथिवं बिलौकः बीजकांडप्ररोदिणः 2

vo

oC AAC 4 + MA AK AKAN K «©

७८ १४५ २२६ १६० २७ १४६ १८४ ७२ २१३ १७६ ३६६ RE २३६ १२२ २४७

( ५६ )

ZJo ABT [| बीजकांडरहाण्येव टः बीजभूतः स्मृतः £ ३३ बीजगुत्कृष् ३५ बीजमेके १० ७० बीजयोन्योः ५६ ब्रीजलक्तणलक्तिता & ३५ बीजस्य चैव ९8 ३५ बीजन्ेत्र १०५ ७० ब्ीजादयोनिः ५२ बीजानामुप्तिवि्च ३३० बीजानीह ३८ चीजाथं यत्‌ ५३ बीजी क्त त्रिकः ५३ बीजोत्रश & २६१ ati परपरिग्रहे ४३ बीजं पुष्यति ३७ ब्रीं स्थास्नु ५६ बीजं cade ३६ gfaneg नराः ६६ बुद्धिज्ञानेन ०८ बुदधिवृद्धिकरण्याश्ु १६ बुद्धीन्द्रियमनांसि १६२ बुद्धीद्रियाणि ६१ बुध्येतारिप्रयुक्तां १०५ बुद्धयेतैव १६८ बद्धा ६८ Sia गार्भिकं २७ बरडालत्रतिकान्‌ ३० व्रेडालत्रतिके १६२ बैडालव्रतिकः १६५ बषनल्ञेदनानि १२ ७५ praia १२ ७८ बधनानि & aq बेधुप्रियवियोगाश्च १२ ७६ ब्रघ्रस्याप्नोति १३७ ब्रह्मघ्नो ये = ६०

|

Zo श्लो० बरह्मचयंमविष्लुतः २४६ Waar १५६ ब्रह्मचारिगतं १२८ ब्रह्मचारी १८६ ब्रह्मचारी १२८ ब्रह्मचारी & २६ ब्रह्मचारी & ८७ ब्रह्मचाशी ११ ८१ ब्रह्मचारी ११ १५८ ब्रह्मचारी १९१ २२४ ब्रह्मचारी गुरौ १७५ ब्रह्मचार्याहरेद्धैचं १८३ ब्रह्मचायेंव भवति ५० ब्रह्य चैव ay ब्रह्म चैव ३१६ ब्रहमच्छुदस्कृतं १०० AAT १४६ ब्रह्मणश्चैव धारणात्‌ ६३ ब्रह्मणस्तां ११ ब्रह्मणा ११९ १६२ ब्रह्मणा श्रवणावुभौ १४४ ब्रह्मणो ग्रहणं १७२ ब्रह्मणः प्रणवं ७४ ब्रह्मणः AT र्ट ब्रह्मण्येव ८१ ब्रह्मतेजोमयं १४ ब्रह्मदानं २३६ ब्रह्मदायहरं EY ब्रह्मदेयानुसंतानः १८५ ब्रह्मदः २२५ बरह्मधमंद्विषः सुताः ४१ mera हि ६२ ब्रह्मभूयाय ६८ ब्रह्मभूयाय १२ १०२ AA यस्त्वननुक्ञातं ११६ ब्रह्मलोके २६३

“1.1 श्रो० RAMA ३२ नह्मलोकं समश्नुते २३३ बरह्मवचंसकामस्य ३७ HUTA AAT: ३६ ब्रह्मवचंसं ६४ जअह्यवादिषु ११ ४२ अह्मवास्तोष्यतिम्यां ८६ ब्रह्मविद्‌ ३२ १५४ ब्रह्मसत्रेण ¥ ब्रह्मसत्रं १०६ ब्रह्महण्यशिराः २२७ AACA ११ ५४ जह्महत्यां ११ ८१ अह्महत्याकृतं ११ ८६ ब्रह्महत्यापनोदाय ११ ७५ | ब्रह्महा २३५ ब्रह्महा द्वादशस- ११ ७२ ब्रह्महा योनिं १२ ५५ ब्रह्महा Waa ११ ४६ बह्यच्तत्रसवेषु २३ ब्रह्मचचत्नियविङ्यो- co TATA ३२२ नह्माञ्जलिङृतः we HAT ११ ८४ AAA < २१० HOTA: समुदाह- Yo ब्रह्माधिगमिकं तपः १६४ | ब्रह्याघीत्य ६६ ब्रह्माभ्यासेन १४६ ब्रह्माभ्येति & ७६ ब्रह्माभ्येति १२ १२५ बरह्मारम्भेऽवसाने ७१ बरह्षाव्तादनंतरः १६ mad प्रचक्तते २७ ब्रक्षाविश्वसजः १२ ५. बह्यारका पौणंमा- ११४ |

( ६० )

AAA:

श्म श्लो०

ब्रह्माहुतिहुतं १०६ aera १४६ waa सन्नियंत ३२० WAS RAT ११ ५६ AGATA कथाः २३१ ब्राह्मणश्चैति १० ६५ ाह्मणस्तपरेव ११ १०० ब्राह्मणस्तु तयोः १३५ ब्राह्मणस्तु ११ १४६ ब्राह्मणस्त्वनयं Yo oR ब्राह्मणस्त्वनधी- २३ wea ब्राह्मणस्य १६७ ब्राह्म एस्य & ६७ ब्राह्यणस्य ay ब्राह्मणस्य ३३६ ब्राह्मणस्य ३८० ब्राह्मणस्य ४१४ ब्राह्मणस्य ११ ११ ब्राह्मणस्य ११ ६७ माह्मणस्य ११९ २३५ ब्रह्मणस्य ११ २४२ बराह्मणस्य १२ ६३ ब्राह्मण॒स्य विधीयते ६५ जाक्मणस्यानुपून्येण १५४६ ब्राह्मणस्यैव १६० ब्राह्मणस्योपनाय- ३६ ब्राह्मणस्वं ११ १८ ब्राह्मणच्तचियविश- १५५. AAU २७७ ्ाक्मणातिक्रमेख ६३ ब्राह्मणान्‌ १० ~ ATTN १० १५ ज्ह्मणात्‌ १० ७७ MATS १० ६६ | ब्राह्मणादशनेन १० ५४३

श्म श्टो०

ब्राह्मणानामकल्प- ब्राह्मणानां २७ ब्राह्मणानां १२६ ब्राह्मणानां भटः ब्राह्मणानां २६८ ब्राह्मणानेव ११ १२६ ब्राह्मणान्‌ ३७ ब्रह्मणान्‌ १७८ ब्राह्मणान्‌ & २४८ ब्राह्मणान्‌ १९१ र्‌ ब्राह्मणान्न ३१३ ब्राह्मणान्‌ प्रति ३२० ब्राह्मणान्वेदविदु- ११ राह्मणाभ्युपपत्तौ- ११३ ब्राह्मणाय १६६ ब्राह्मणाय ३२७ ब्राह्मणाय ११ ७६ ब्राह्मणायोपपादयेद ६९ बराह्मणाथं १० ६२ ब्राह्मणां ११ ७६ ब्राह्मणालिगिनः yea ब्राह्मणास्तदनंतरम्‌ २३ २५२ ब्राह्मणश्चैव २०२ ब्राह्मणाः १८६४ ब्राह्मणाः ६१ ब्राह्मणाः & श्ल ब्राह्मणाः १० ७४ ब्राह्मणी तद्धरेत्‌ श६८ ब्राह्मणीं ३७७ ब्राह्मणे चाननूचाने २४२ ब्राह्मणेन 4s ब्राह्मणेन विशेषतः २२५ ब्राह्मणे प्रतिपादयेत्‌ e २४४ ब्राह्मणेषु £७ | ब्राह्मणेषु इर | ब्राह्मशेष्वक्तयः ८३

Slo श्लो ब्राह्मे साहसः २७७ बराह्मरीरम्यनुज्ञातः Ww? बराह्मरौश्च ११ २६ are: ७५ sitet: < ३६२ mat: सह ब्रह्मणि जायमानः ६६ ज्राहणि देवतं ३१७ ब्राह्मणोाऽनचितो- oo ब्राह्मणो नात्र =७ mea नित्यं ६२ ब्राह्मणो ATMA! ४५ ब्राह्मणो ब्राह्मणैः २१० ब्राह्मणे मदमेा- ११ ६६ ब्राह्मणो याव्यघो- १७ ब्राह्मणो विभवे ११ ३८ ब्राह्मणे वेदपासाः; २४५ ब्राह्मणे दामं 2 ay ब्राह्मम्‌ १३५ ATAU a HAUT कुशलं १२७ ब्राह्मणं तु १२४ ब्राह्मणं TIT १३६ meat age २४३ ब्राह्मणां वा ३५१ ब्रह्मणां वदपारगम्‌ १२० MAT सत्रियं ३१ ब्राह्मणः २४८ maT: रघ प्राह्णः ४६२ ब्रह्मणः काम० १९१ ४१ ब्राह्मणः सप्तरा० १० ६३ ब्राह्मणः सीदति ११ २९१ ब्राह्मणः संभवे ११ ८४ ATHY: TMT. १०४

MAY: संस्कृतान्‌ £

४१३

| |

( ६१ )

Sto Nato

ब्राह्मणः स्वे १० १०१ | ब्राह्मणः स्वेन १० ८१ ब्राह्मणः क्षत्रियः १० ८३ ब्राह्मणः Bay: १० ११७ ब्राह्मणः Wa: १० ब्राह्मणः त्तीरवि- १० ६२ ब्राह्मण्या ३७८ ब्राह्मर्यादेव हीयते १७ ब्राह्मण्यामप्यना- १० ६६ ब्राह्मण्यं ४२ ब्राह्यदैवार्षगांधवं- १६६ ब्राह्म पुण्यम्‌ ७३ त्राह्ममेकमहज्ञयं १९ ७२ ब्राह्मस्य जन्मनः १५० ब्राह्मस्य त॒ ६८ ब्राह्मादिषु विवद्ेषु ३६ ब्राह्मान्‌ योनांश्च ४२ ब्राह्मीपुत्रः ३७ arena क्रियते रद ब्राह्मेण विप्रः ५८ aa aga ६२ Aaa Aya १५७ ब्राह्मो दैवस्तथेवाषः २१ ब्राह्मो धमः २७ ब्राह्यं तीथं ५६ . ब्राह्मं तेजः १८६ ae तेजः ११ १२९१ ब्राह्म पुण्यमहर्विदुः ७३ ब्राह्यं प्राप्तेन ब्राह्मं हुतं ७४ MSA हते प्राशितं ७३ ब्रुयादुदरेषण २२६ ब्रूहीति Teg < ८६ नूहच्युक्तश्च ५७ भक्तानि ११ १६ भक्तं १२८

Blo इलो० मद्या भ्यं ११३ भगवन्‌ सवंवर्णानां 2 2 भगिन्यश्च & १६२ भगिन्यश्च + भग्नं तद्वश्यवहारेण १४६ भजमानाः & oo भजेरन्‌ २०६ भजेरन्‌ १६२ भजेरन्नितरे १५६ भजेरन्निति १२४ भजेरन्‌ पैतृकं १०५ भद्रकाल्यै पादतः aw भद्राश्चेणिकैः २५८ भद्रमित्येव १६६ भद्रः भद्रमिति १३६ भयाद्धोगाय १५ भयाद्द्ौ मध्यमो १२१ भयं नास्ति ४७ भरद्वाजः १० १०७ भर्ता तत्सवं ६६ भर्तारमतिवतंते १६० भर्ता tala भर्तासि दुर्रला £ भर्तारं लंघयेत्‌ ३७२ waza १६६ भतुर्मर्या ४६ भतुयदूदुष्कृतं ६५ aq : oF ३२ मतुं TRG = भतृष्वेता ES Se मवहायंधनः श्ट भरा भार्या ६० भवति प्रेत्य १४४ भवति ब्रह्मराक्षसः १२ ६० भवतः २२६ भवतः पेचके ६२

Blo Yato भवन्मध्यं ४६ मवतपू्ं ४६ भवत्यस्य ३०५ भवत्याचारवान्‌ १२ १२६ WAR १६९ भवेच ३४ भवेदामरणांतिकः & १०९१ भवेदस्य भवंति ३६ भवत्यायोागवीष्वेते १० ३५ भवस्यार्यविगर्हिताः ३६ भरमनाऽद्धिः ११० भस्मनीव हूतं १८१ भस्मीभवति पलट भस्मीभूतेषु विप्रेषु ६७ भक्षयंतीं ११ ११४ भदयभोज्यापहरणे ११ १६५ मक्ष्यभोज्योपदेशेः २६८ भद्याणां २३ WEIL शट भद्याभद्यमशेषतः २६ WENA ११३ भद्येष्वषि १७ aaa २४ yet भोज्यं २२७ भागघेयं प्रचक्षते २४६ भागादशगुणः २४४ भागो यवीयसां & २०४ भार्या श्८् भार्यात्वमुपयांति १२ ६६ भार्यां पत्रश्च & ३०० भायां पुत्रः ३३६ भार्या पुत्रः ४१७ भार्या यत्राग्नयोऽपि १०३ भार्यायै १६७ भावों पूक॑विदः ४४

|

( ६२ )

Blo Rayo भावमंतगंतं २५ args विविधाः £ ३३२ भास्कतं २४६ भांडपूर्णानि ४०६ भांडावकाशदाः £ २७१ भिद्येरन्‌ २४ भिद्यते && भिनस्येव ६६ भिन्नभांडघरु १० ५२ भिषजे पूयशोरितम्‌ श८० मिक्ञाब्रलिपरिश्रांतः ३४ भिक्तामप्युदपाच्रं वा ६६ भित्तार्थो ६४ भित्तं & Yo भित्तं fat ६४ भक्तां दत्वा ६५ भिक्तां नित्यं ५६ fafaeat यः ११ थ्‌ भिन्ञुका २३६१ faaa frat 2 ५० भिदत्यवमता १५१ भिदयाच्चैव १६७ भीरूनंतः ६२ भुक्तवत्सु १११ भुक्तवत्स्वथ ११६ भुक्तवान्‌ २२५ भुक्त्वा ११ १७५ भुक्त्वा चान्न ११ २५३ भुक्तवा चोपस्प्रशेत्‌ ५३ भुक्त्वाघात्वाच भुक्त्वाऽतः २२२ भुज्यमाने परैः १४८ युञ्जते हीतरे जनाः १९ १०१ भुञ्जानान्‌ १७६ भुञ्ानव्रद्धि १४५ gaia २०५

Bo Sto Yala श्राद्धं १४६ सुञजीतेत्यत्रवीत्‌ २२२ भुञ्ञोयातां ११६ wae २३६ भूतयज्ञः २९१ भूतानामिह ५२ भूतानां प्राणिनः ६६ भूतानि बलिकमंणा ८१ भूतान्यतिथयस्तथा भूतान्यत्येति १२ ६० भूतावासमिमं & ७७ भूतिकामैनरैः ५६ भूतिङृस्येषु ३९६४ भूतं भव्यं १२ ६७ भूमावप्येककेदारे ३८ भूमावेव २२६ भूमिदो २३३ भूमिवन्रमणीनां ११ ५७ भूमि भूमिशयान्‌ १० भूमिः geafe १२२ भूमेरधिपतिदिं ४० भूमौ विपरिवतैत & २२ भूय एवाभिवधंते ६४ भूय एवामिव्धेते ३१८ भूयांसि गुणवंतिच ६३७ भृगौ श्च ८६ भूमु वः स्वरितीतिच ७६ भूषणाच्छादनाशनैः ५६ षेतोऽपि ६& ६६ भस्तं १४ WINS १२ १२६ ay नारदमेषच ३५ भृतकाध्यापकः १५६ भ्रतकाध्यापितः १५६ भ्रतश्चाध्ययनादा- ११ ६२ अतो नातो २१६

Zlo इ्टो० WATKAT ११ ६२ भ््यानामुपरोघेन ११ १० भृत्यानां २२ भृत्यानां RRR भृत्यानां १० १२४ भूत्या भवंति १२४ way २३० way ६७ श्रशदरुडश्च ३२ भैक्लदारः ११ २५७ भै्ताश्यात्मवि- ११ ७२ Wau वतयेन्नित्यं tac मैते प्रसक्तः ५५ मैत्तेण व्रतिनः शव्< Wa चाहरहश्चरेत्‌ १८२ मैद्यचर्यां ्रता- ११ १५१ भोक्तमंतःपुरं २२० भोक्ता तदुद्रव्यं १४६ भोजनाम्यञ्ना- १० ६१ भाजनाथं २४३ भोजयेच्च ३२ २३३ भोजयेदविचारयन्‌ ११४ भोजयेत्‌ सह मा० ११३ भोजयेत्‌ सह ° ११२ भोजयेत्समरद्धोपि १२१५ भोभवलपूवंकं १८ मोभावक्रपरिभिः १२४ भोः शब्दं कीतंयेत्‌ २९४ भोमनि & १४ भोमानि कवकानि ११ १५५ भौभिकैस्तं १४१ श्रातरोयेच २१२९ भ्रातरं २७६ भ्राता “tay भ्राता १५.० भ्राता स्वोमूर्तिरा- २२६

~~~ ~~~ ~~~] ~~] ~~~ ~~~ ~~~ =

(६२ )

Zo RSto

श्रातुज्यष्टस्य ५७ श्रातुभांरयोपसंग्राह्या १३२ भ्रात तस्य १७३ श्रातृमातृपितृप्राप्तं & १६४ भ्रतुणामविभक्तानां २१५ शरातृणामेकजाता- १८२ भ्रातणां यस्तु २०७ भ्रात्रा १८० भ्रामरी गणडुना- १६१ भ्रणघ्रवेक्तितं २०८ मकारं प्रजापतिः ७६ मणिमुक्ताप्रवाला- ३२६ मणिमुक्छाप्रवा- ११ १६७ मणिमुक्ताप्रवा- १२ ६१ मणीनामपवेषे २८६ afaqa ११ १४६ मत्तक द्वावुराणां २०७ मत्तोन्मत्ताताध्य- १६४ ad रोगातम्‌ & जल मत्या २२२ मत्या जग्ध्वा १६ मस्सकाशन्निवाधत १९ १९१६ मत्स्याघातः १० भ्ल मत्स्यादान्‌ १४ मत्स्यादः १५ महर गनां ३२६ , मत्स्यानेव १४ Hea: AM: १२ ५२ मद्पस््रीनिषेवण॒म्‌ ११ ६६ मदयपा<साधुवत्ता & Go | मद्यभांडध्थिताः ११ १४७ मद्यमभ्युदयेष्वपि £ ८४ मद्यानुगतभोजनम्‌ ११ ७० मद्यनाप्लाव्यते ११ ६७ मद्यं नीलिं १० ८६ मद्यं मिं ११ ६५

---------_-__-____-~__~__-___________~_~_~_~_~_~_-~_-_-~-~_-~-~-~-~_-_--~-_-~_~_-~-~-~-~-~--~~------~-~-~-~~- ~ -- -- ~~~

Bo श्छो०

मधघुदशः १२ ६२ मधुपकं ८१ मधुपकण १२० मधुमांसं ११ भट मध्यदेशः प्रकोर्तितः २१ मध्यमस्य १५६ मध्यमातामसी १२ ४३ मध्यमा राजसी १२ ४६ मध्यमंतुततःपिं- २६२ मध्यमः पञ्च < १३६ मध्ये गुल्मं ११५ मध्ये व्योम १३ मध्यंदिने १३१ मध्यंदिने १५२ मध्वथाभयदक्ति- २५० मध्वापातः १९१ मनवो भूरितेजसः ६३ मनश्च ग्लानिं ५.३ मनश्चावयवैः श्ट मनसश्चापि १४ मनपाऽनिष्टचिं १२ a मनसाऽपि १०६ मनसाऽपि ३८२ मनसा संनिवतं १६ मनरसौदु १९. ERE मनसः स्यात्‌ ११ २३३ मनुनाकीर्तितः ३६ मनुना परिकीतिंतः मनुमन्ये १२ १२३ मनुमे काग्रमासीनम्‌ मनुराह १० ७८ मनुष्य इति मरुष्यत्वे १२ ४० मनुष्यमारणे = २६७ मनुष्याणामपि ६६ | मनुष्यासां २८५

Bo श्टो० | Bo इ्खो० So श्लो० मनुष्याणां ११ १६३ | मरद्ध इति occ | महायज्ञेश्च यज्ञश्च २८ मनुष्यान्प्रतिवतंते ८१ | मतंव्यं ११३ | महायत्रप्रवतंनम्‌ ११ ६३ मनुष्याश्च ४३ | मर्यादाभेदकः e २६१ | महारौरवरौरवौ ८८ मनुष्येष्विह १० ४२ | मलिनीकरणयिघु १९ १२५ | महान्याहतयः मनुः TAHT. ठत १२५ | मलंहति १०२ | महाग्याहृतिभिः ११ २२२ मनोऽधमं १७१ | महतश्चैव esa! महिष्यजाविकासु va मनो AY ३५ | महती देवता S | महोल्कानां १०३ मनो ary ३६ | महतोऽप्येनसः ७६ | महांतमेष १५ मनोर्ण्यगरमस्य २३ १६४ | महर्पिपिवृदेवानां २६० | महांतिपातकान्याहुः ११ ५४ मनोवचनकमभिः २३६ | महर्धिभिश्च १११, महांतिसह श्र AMAT: १०४ | महषिमनुना ६० महा्यपि मनोवाग्देदसं मवम्‌ १२ | महर्िञच्छर.यतामिति१ ` मक्षिका १३२ मनोवाग्देहसंयता १६४ | महर्षीनादितः ३४ | माङृदवं २२५ मनोवाग्देहसंयता १६५ | महर्षीन्‌ | मागधानां १० ४७ मनोवाग्देहसंयता २६ | महर्षीन्‌ मानवः १२ | गागधः चत्तुजातिश्व १० रद मनोवाड्मूतिमिः ११ २३१ | महर्षौ श्चामितौजसः ३६ | मा गंगा ६३ मनोवाडमूतिमिः ११ २४१ | महाकरुलीनं ३६६ मानोधम १५ मनोविद्यात्‌ १२ | महात्मानो महौजसः ६१ माषशुक्कस्य ६६ मनः २१०८ | महानरकं छप | मातरं २७६ मनःपूतं समाचरेत्‌ ४६ | महानव्यक्तमेव १२ ५० Aa aT | मनः सदसदात्मकम्‌ १८ महान्सर्वान्‌ १२ २४ | मातयंपिच २१७ मनः सदसदात्मकम्‌ ७४ | महान्‌ AAT: १२ १४ | माताग्नर्दक्िणः २३१ मनः सृष्टि ७५ | महापशूनां त= ३२५ | माताताभ्या गरी- १३३ मन्नियोगान्महात्मभिः ४१ | Fee १८० | माता art २१७ मन्युस्तं मन्युः २५२ | महापातकजान्यपि ११ २४५ | माता पितावा १६८ मन्येतारिं १७४ | महापातकसंयुक्कः ११ २५७ | मातापित्रभ्पां श्ट मन्यंते वै पापकृतः ८६ | महापातकिनः & २३५ | मातापितृभ्यां १७१ मन्यंते oy ६१ | महापातकिनः २४३ | मातापितृवरिहीनः & १७७ मन्वंतरमिहोच्यते ७६ | महापातकिनः ११ १०७ | मातापित्रोस्तु ६१ मन्वेतराशि Go| मह्यपातकिनः ११ २३६ | मातापित्रोः १५७ ममायमिति ३६ | महापातकिनः १२ ५४ | मातापित्रोः १७४ ममेदमिति ३२ | महाभाग्यं ११ २४४ | मातापित्रोः १६७ ममेदं सवं १९ ११७ | मक्षामूतादिषृत्तौजः | माता प्रथिव्या २२६ मरीचिमन्य॑गिरसो ३५ | महामात्राः Wo | माताभ्राताच २२५ मरच्यादीन्‌ ho | महायज्ञक्रिया- ११ २४५ | मातामहं १४८ मसतश्च ११ २२९१ | महायज्ञविधानम्‌ ११२ | मातामह्या १६३

Blo XBto मातुर १६६ मातुरा्ाश्च १०० araat भगिनी ५० मादु्वोभयमेव १० ५६ माठलातिथिसं- १७६ मातुलांश्च १३०९ मातुले प्चिणीं ८० AIGA भ्रातुः ११ १७१ मातस्त यौतकं १३१ मातुः प्रथमतः & १४० मातृक MII ६२ मातृजात्यां १० २७ मातृदाष्रविगरहिंतान्‌ १० मात्रदोपात्‌ १० १४ mga fa १३३ मात्रुष्वसा १३१ मातेवस ११० मत्रा निद््त्य मात्राय मात्रासङ्खाद्विनिगं- ५७ मात्रा स्वसा २१५ माधुपर्वरिकं & २०६ माधूकं १० नानयेगं ३३० मानवस्यास्य १२ १०७ मानवा दीषंजी- २४६ मानवान्‌ ११ ३१ मानवो व्यपकर्षति ११ २१० मानरैरत्यजातिताम्‌१२ £ मानसं मनसैवायं १२ > मानुषाश्च ४३ मानुषे विद्यते २०६ मानुषेषु रथ मानुष्यं यत्‌ २०४६ मान्यौ स्नातक १३९६ मामेव स्वयं ५८

( ६५ )

Bo Sto मायां fret १०५ मारीचा लोकवि- १६५ मादते १२२ मारते वाति ११ ११३ मारुतं Jagd ११ १२९१ ATT १८३ माज॑नोपाज्ञनैः १२१ माजनं ११५ मार्जारनकुलौ ११ १३१ माजरमंस्थाः ८५ माषिकस्तु २०६ मासमासीत ११ २५५ माससंचयिकः & शट मासस्य बद्ध १४३ मासाद्वाधुपिकः १४१ मासानेकादशैव तु 2 २७० मासान्‌ विप्रः ६५ मासिकान्न' ११ १५७ मासि मासि १३६ मासेनाश्नन्‌ ११ २२० मासौ प्रति १८३ Ala ZH: १२ ६३ मासं गोष्ठे ११ १६४ मासं शोधनं ११ १२५ WISH WATT १०० माहिनं शुद्धवत्यः ११ २४६ मां चाचित्यपरा- ५१ मां मवाननुशा- ११ ६६ मांसमक्तयिता ५५ मांसभेत्ता < २८५. मांसमुत्पद्यतं मांसविक्रयिणः १५२ मांसयोशितनल्ञेप- & ७६ मांसस्य मधुनः ३२६ मांसस्यातः २६ मांसानि ५३

| Bo श्लो० | मांसाशनं ७२ ` मासं यचानुपस्कृ- २३ २५७ मितञरुक्‌ ११ ७५ frag ez: ६० मित्रघ्ुग्यूतदतिः १६० भित्रस्य चानुरोघेन १६७ मिन्नस्य चैव १६५ मित्रादथाप्यमि- २११ मित्रामित्रस्य १२ ७६ मित्रोदासीनशत्रवः १७८ मित्रोदासीनशत्रवः १८१ first हिरणयं २१० मिथ एव १६६ मिथो दायः १६६ मिथो भजेत & ७० मिथो विवदतां १७६ मिथो विवदमानयोः ११० मिथो विवदमानयोः & २५० मिथ्या प्रचरतां & २८४ मिथ्या यावति ६० मिथ्यावादी ४०१ मीनादहिमदहिपध्य ११ aS मीमांसित्वोभयं २२४ मुक्तकेशेन ३१५ मुखेबराहूरुपजानां ८७ मुखवबाहूखुपजानां १० ४५ मुखबहूखूपादतः ३१ gage ६२ मुख्यानां चैव॒ ३२४ मुच्यते कि- ११ ६० मुच्यते गुरुतल्पगः ११ २५१ मुच्यते पातकैः ११ २५८ मुच्यते पातकैः ११ २५६ मुच्यते ब्रह्मह- ११ ७६ मुच्यतेऽसत्प- ११ १६४ मुच्य॑ते १६

मुच्यते कि-

सुनिमावसमाहितः -सुनिमृलफलाशनः

मुनीन्‌ HAA Al मुन्यन्नानि मुन्यन्नानि पयः- aaa:

मुन्य्नौ : स्वयमा- wat

मुसलोलूखलस्य

मुसलोलूखले मुंजालामे

मुंडो वा जटिलः मूत्रविट्‌

मूत्रेण alse मूत्रोचारसमुत्सगं मूर्खा धमं मूतिंधंमंस्य मूलकमंणि मूलप्रणिदिताः मूलव्यसनवृत्ति- मूलानि मूल्यात्यं चगुणः मूल्याद्‌ डं मूल्येन तोषयेत्‌

मरृगगर्ताश्रयाप्सराः

मृगया मृगयाऽन्तः मृगस्य मृगयुः म्रगहुन्तुः . मृगाणां

amt यत्र मृण्मयानां मतवख्रभत्सु मृतस्य

दे

[>

>

&

& ~ ¥ 54 & ° = 5

१०

( ६९६ )

Blo to

मृतस्य लिवमेव £ मृतेन

मृते भतरि

मृते भतरि

ga vate मृतेष्वङ्कानि मृतंतु याचितं wa शरीर

मृतं शृद्रण Waa ga जीवति मृत्तोयैः मृत्प्र्ेपेण WA सः मृत्युमेव मृत्युर्विप्रान्‌ मृव्युर्विप्रान्‌ मृत्युश्च

गदुवाक्‌

मृदो Nea:

We Ti

मृदः शुद्धि मृद्रायदियं मृद्रगीमुद्रहेत्‌ मृन्मनोः मृन्मयानां मृन्मयं

मरष्यंति

मेखल (मजिनं मेदांघचुंवुमद्व.नां १० मेदोऽखुङमांसम- मेध्यव्रत्तोद्धवान्य- &

Nm sw «

wore

AK MG + aw + KK NMG + KK ~<= ^< @ LK ><

मेने मैत्रासूवं चतुगुंणम्‌ मैत्रातज्यातिकः १२ मैत्रेयकं त॒ १०

मैत्रो बाह्मणः ११

१४६

ZJo Ato मैत्रो बाह्मणः ८७ मैत्र १५२ मैत्रः सत्वतः १० २३ मैत्यमोद्राहिकं २०६ मैथुनं ११ १७४ मैथुन्यः ३२ are स्कदितं ५.५ माचयत्येनसेः ३७ महात्‌ कुयात्‌ Ss १७५ मेदच्छ्राद्धन १४० मेदायूवं १२१ मेहाद्‌त्तानि ६७ AIA ११२ मेक्तमिच्छन्‌ ३७ मत्तं संन्यासमेव ११४ मौक्यं वागप- ११ ५९१ मौनात्सत्यं वि- ८३ मौलानां २६० मौलान्‌ ५४ मौँजी त्रिवृत्समा ५४२ मौँजीव्रंघनचि- १७० alsa प्राणांतिकः = ३८० ater मूत्रेण ३७६ मंगलाचारयुक्तानां १४६ मंगलाचारयुक्तः १४५ मंगलादेशब्त्ताः £ २५८ मगलाथं १५१ मंगल्यं दी्॑वणौतं ३२ ATCT ब्राह्मणस्य ३१ मंडलस्य १५७ मंज्कलेऽपसारयेत्‌ १५० HAART 2 &६ मंत्रदशिभिः २१२ मंत्रयेत्‌ भरल HAA १४७ मंत्रयेदविभावितः १४८

ZJo Eto मंत्रवत्प्राशनं २६ मं्रवज्यं १० १२७ मंत्रसंपूजनायं १३७ मंत्रसंस्कारकृत्पतिः १५२ dataaf मत्रैय॑स्यादितः १६ मंजेदोमैश्च ११ २२६ wae ३६ HAT शाकलदोमीयेः ११ २५६ प्रियमणाऽपि १३४ faaa यदि ६७ प्रियेतान्यतरः & २११ म्लेच्छदेशः २३ म्लेच्छुवाचः १० ५५ यद्राचामयतः १४१ arate १४४ qua २२१ यपएतेतु २०० एतङभिहिताः £ eae यचच वाचा १२६ aq सातिशयं ११४ यचानन््याय कल्पते २६६ यज्चान्यत्‌ ४५ यच्चान्यत्‌ ३२६ यचास्य ६६ यच्छेषं ८४ यजतेऽदहगहः ३०७ यजनं याजनं छल यजनं याजनं १० ७५ यजमानो हि ११ र४ ATA १२४ यजुषां वा ११ २६९२ यजेत निरति ११ eka यज्ञेत राजा ७६ यजेत बा ११ ७४ यजेतेह ११ ३६

( ६७ )

Bo श्लो० यजेरन्‌ १०६ यजत्येतैः x २४ यैज्जायात्मा ५५ यज्जतोरस्य १२ ६६ यल्वान AT: १२ ५६ यतश्च भयं १८६ यतश्च भयं १६० यतात्मनः ११९ २१५ यतिचाद्रायशं २० यतिचद्रायणं ११ २१८ यतिमुक्तः भल यतीनां ८६ यतीनां ठु १३६ यतेत १५६ यतो वाऽपि ११ १७ यतंते रक्षितुं यत्करोत्येकरात्रेण ११ १७८ यत्करोलयौध्वंदेहि- ११ १६ यत्कमं १६१ यत्कमं HAT १२ ३५ यक्किचिज्जगतीगतम्‌ १०० यतिकचित्‌ ११७ यक्तिचित्‌ २४ यक्विचित्‌ २०४ यक्किचिदपि २३१ यरिचिदपिं १३८ यक्किचिदेनः ११ २४९१ यत्किचिदेव ११५ यक्तिनिदशवर्षाणि exc यक्किञ्चिन्मधुना २७ यक्किचेदं - ११ २५२ HA: कायं & २३४ यत्तत्कारणं ११ यत्तारयत्ति २३१ यत्तु SAGAS १२ यत्तु वाणिजके १८१

1.) RTo यत्तु स्यात्‌ १२ २६ यत्ते समधिगच्छति ४६७ यल्ञ भोजयेत्‌ १४५ यत्यरैरमियुज्यते शदथ यत्पुण्यफलं ६५ ATA: परदारेषु ११ १७६ यत्प्रमाणं यत्पाग्‌ ७९ यत्प्राग्विनिशनत्‌ ` २१ यत्र क्वचन २३२ यत्र जुहति २०६ यत्र तचाश्नमे ५० यत्र तत्राश्रमे १२ १०२ यत्न तत्राश्रमेरतः ६६ यत्र ad १० ६१ यत्र धमः १४ यत्र नार्यस्तु ५६ यत्र्तोक्तौ १०५ यत्र वजयते & २४६ यत्र वाऽप्युपधिं १६६ यत्न वाऽस्य २२३ यत्र श्यामः २५ यत्र स्युः १३७ यत्रानिबद्धः ७७ यत्रान्यः ३३७ यत्रापवतंते २६४ यत्रैतास्तु ५६ यत्स्या: १६७ Ass १२ ३७ qaqa at a १७४ यत्सूचमं दश्यते रजः १३३ arg लिंगान्यृतवः ३० यथाकथंचित्‌ ११ २२० यथाकमं ४१ यथाकालं ३६ यथाकालं ६६

यथाकालं यथाकालं

यथा BISA: यथा खनन्‌ यथा गोश्वोष्रदा- यथा गौगंवि यथाग्निर्दैवतं यथा चरति यथा चम॑मयः य्था च्ञ यथा चैवापरः यथा चोपचरन्‌ यथा जातब्रलः यथातथा यथाते

यथ। ऽऽत्मानं यथा Aaa यथा दायः

यथा दायः

यथा दुर्गांधितान्‌ यथादृष्ट

यथा नदीनदाः यथा नयति यथा नातिचरेतां यथान्यस्तं यथान्युप्तान्‌ यथापूव

यथा ज्ञेन

यथा फलेन यथा ब्रीजं

यथा बीजंन यथा ब्राह्मणच- यथा AZ: यथामाष्रितमा- यथा महाहृदं यथा मित्रं

RS

20

K MAW 9 2 # ५.५ « 4

¢ ॥#† + # ०८ 0

न्त

~ aw fi a ve n

८७ २५३ ~ ०१७ ११ २६३ २१२

; < @ @ @ @

( ६८ )

Blo Ato

यथा यथा १८७ यथा यथा १० १२८ यथा यथा ११ २८ यथा यथा १२ ७३ यथा यथामनः ११ २२६ यथा यथाहि ¥ २० यथा यमः ३०७ यथा योगं ६१ यथार्हतः १६ यथादहंमेतान्‌ < ३९२ यथाहं ११ यथाल्ाल्पं १२६ यथावत्‌ ५७ यथावत्‌ & g यथावत्‌ ३६ यथावत्‌ २३० यथावदनपक्रिया २१५ यथावदनुपूवंशः १९ यथावदनुपूर्वशः ८६ यथा वच्प्िमृतं ६२ यथा वायुं ६७ | यथाविधि २७ यथाविधि & ७०

| यथाविधि १९१ २०० | quraa: | यथाशक्ति २९१ | यथाशालरमुदङम्‌- ७० | यथाशास्रमनु- २९१ यथाशास्र vy ६७ यथाशास्नः चस्य | यथाशा १० ५६ | यथा शद्धः १२६ | यथाश्रुतं AMEE १०२ | यथाश्वमेधः १९ २६० यथा षंटोऽफलः १५८

| यथा सर्वाणि ३११९

"1 1 RTO यथा सुखमुखः ५१ यथा संकल्पितान्‌ यथा स्तेनः ३४१ यथाऽस्याभ्य- १७८ यथा जनेन ६६ यथेदमुक्तवान्‌ ११६ यथेरिशे १४२ यथेष्ठं २२८ यथेष्टं प्राप्नुयात्‌ १२ १२६ यथदोऽभिप्रवषेति ३०४ यथैता तथेतराः २७६ यथैधस्तेजसा ११९ २४६ यथैनं १८१ यथैव पितरं १०५ यथैव शद्रः १० ३० यथैवात्मा १३० यथेवैका ११ ६४ यथाककारिणुं च्य यथोक्तमातैः Wea यथोक्तानि ११ ७२ यथोक्तान्यपि १२ ६२ यथोच्छन AG: २५८ यथोक्तेनैव ७१ यथोदितमशेषतः १२ १०७ यथोदितेन ¥ १०० यथोदिषटपु १८२ यथोद्धरति १११ यथोप्तानि & २४७ यदतोऽन्वद्धि १० १२३ यदधीते ३०६ यदन्नमुपनीयते ३२ २२५ यदन्यगोषु ५० यदन्यत्‌ कुरते १० ६१ यदन्यस्य ६६ यदपत्यं १२७ यदस्यां जायते c

Slo Yato यदा १०४ यदागुमात्रिकः ५६ यदा तस्मिन्‌ ५४ यदा तु यानं १८२ यदा तु स्यात्‌ १७२ यदा परव्रलानां १७५ यदा पश्येत्‌ शद यदाप्रट्टण १७१ यदा भावेन & Go यदा मन्येत १७२ यदावगच्छेत्‌ १७० यदासदेवः ५२ यदा स्वपिति ५२ यदा स्वयं - यदि कन्याऽनुमन्यते ६७ यदि तत्रापि १७७ यदि तस्मान्न १८६ aft aa fara: 6 १०६ यदि देशे २३४ यदि पूत्रः १३४ यर्दिद॒ प्रायशः १२ २१ यदि त्वतिथिधमेण १११ यदि त्वात्यंतिकं २४३ यदिन २० यदि नास्मनि १७३ यदि पुत्र इति १५५ यदि ब्ुयास्त्वमन्यथा ६१ यदि विद्यानुपालितः २०४ यदि संशय GS २५४ यदि संसाधयेत्‌ २१४ यदि aft २२३ यदि स्वाश्चापयश्चैव६ ८५ यदिहिलख्री ६१ यदुत्पादयतो मिथः; १४७ यदेतत्‌ ७१

यदेतदभिशब्दितम्‌ &

( ६€ )

"1.1 यदेभिरभिवीच्यते यदेव तपंति यदेवास्य पिता £ यद्गरहितेन ११ agate ~ Wag यच्च॒ ११ यद्‌दुस्तर ११ यद वनसमाहयौ यदुद्रयोः यद्धनं यज्ञशीलानां ११ TRA: यदुक्त दक्षिणामुखः यद्राघ्र ~ यय्त्‌ यदत्कमं १२ यद्यदात्मवशं ¥ यद्ददाति यद्दानं ¥ यद्यद्धि कुरुते यद्यद्रोचेत विप्रेभ्यः यद्यन्नमति यद्यन्यो ऽतिथिः यद्यपि ear यद्यपि स्यात्‌ यद्यप्यंबुप्रसादकं -यद्ययिता यद्यस्य यद्यस्य विहितं यद्याचरति १२ यन्युत्थानं यचेकरिक्थिनौ £ ययक क्षरति यंद्योनावभिजायते यद्वा तद्वा १२ यद्राऽ्पि qafea fret:

२७६ RRS

3fo

यद्रष्ट मंगलं यदृध्यायति

यन्न लजति यन्नावि यन्मांसपरिवजेनम्‌ यन्मूत्यंवयवाः यन्मे माता यमद्धिः Ta यमयोश्चैव

यमर्थं

यमस्य वरुणस्य यमान्‌

यमान्‌ पतति afirat 4

यमेव तु ofa यमो वैवस्वतः यया परिविद्यते ययाऽस्योद्विजते यवगोधूमजं यवसेनोदकेन यवसान्नोदकेन्धनम्‌ यवागू

यबोयसस्तु यवीयानपि यवीयान्‌ यत्रीयान्‌ यवीयान्‌ यशश्चर्माव्रकतिनः AMAA

यस्यं

यशोन्न यशोमेधासमन्ित- यशो राष्ट्रः यशोर्मिन्‌

यश्च दम्यः

यश्च fas:

“oo

४. a ~ - 2 8 x & G ~ ~ ~

REto aw ४७ ३७

४०६ ay १७ २०

१६८

१२६

१८१

३०३

२०४

२०४

११६

११५. ६३

१७२

१६१ २५. ७५.

१६६ २०

५७

१२८

१२०

१२०

१८५

२१८

२४५ ५२

१२८

२६३

२०३

Rw

१४७

१५७

Bo छण यश्चाग्नि ३३४ AA 2 १६० यश्चात्मनि २५६ यश्चाधरोत्तरानर्थान्‌ ५४ यश्चाधमंण १११ यश्चानिक्षिप्य १६२ यश्चापि & २७३ यश्चैतान्‌ केवलां ६५ यश्चैतान्‌ प्राप्नुयात्‌ ६५ यश्चैवादिशति ५७ यष्टि शद्रः ६८ यस्तत्‌ कमं ve यस्तकेणानुसंधत्ते १२ १०६ यस्तल्पजः १६७ यस्तवेषः ६३ यस्तां २५२ यस्तु तत्‌ कारयेत्‌ ८७ यस्तु दोषवतीं २२५ यस्तु दोषवतीं ७३ यस्तु पूवंनिविष्टस्य £ २८१ यस्तु भोतः WITH: ६५ यस्तु रज्जु ३२० यस्तु शुश्रूषते २४४ यस्तं वेद १२ २६५ यस्मात्तस्मात्‌ १६१ यस्मात्‌त्रयोऽप्याश्र. ६८ यस्मादण्वपि ४० यस्मादुत्पत्तिः १६३ यस्मादेषां RATATAT १० ७२ यमिन्‌ ११ यस्मिन्‌ कमणि २०६ यस्मिन्‌ कमंर्यस्य ११ २३३ यस्मिन्‌ जिते ६२ यस्मिन्नव दे

यरिमन्तरणं &

( ७० )

Blo Wto यस्मिन्‌ यस्मिन्‌ ११८ यस्मिन्‌ यस्मिन्‌ २२६ यस्मै दद्यात्‌ पिता १५० यस्त्वधम॑णि १७५ यस्त्वनाक्तारितः ३५६ यस्त्वमेध्यं र८र यस्त्वेतानि ३३४ यस््वैश्वर्यानन ३१४ यस्त्वं कल्याण < ६२ यस्य कायगतं ११ ६७ यस्य १७० यस्य २१६ यस्य चेच्छति ६४ यस्य चोपपतिः १५५ यस्य ते तस्य तद्ध- = ४१७ यस्य ते ब्रीजतः १८१ यस्यतरवार्षिकं ११ यस्य दृश्येत १०६ यस्य प्रसादे ११ यस्य मित्र ५३६ यस्य मन्न १४६ यस्य मासं ५५ यस्य यत्‌ १६२ यस्य राज्ञः १३५ यस्य वाङ्मनसी १६० यस्य विद्धान्‌ ८2 £७ यस्य शुद्धस्तु २१ यस्य श्राद्धं kag यस्य स्तेनः G ३८७ यस्य स्यात्‌ १३७ यस्य स्यात्‌ ८१ यस्य स्यात्‌ १० ९० यस्य त्तत्र ५४ यस्या भ्रियेत ६६ यस्यास्तु दे ११

` यस्या्नन ६५

यस्येहानुशयः ~ यस्येहानुशयः G यस्यैते चयः यस्यैते निहिताः १२ यक्तरक्तःपिशाचांश्च यक्तेरत्तःपिशाचा- ११ यदमी पशुपालश्च यज्ञक्मरुयुपस्थिते यज्ञनिक्ृंत्तिम्‌ यज्ञपात्रैश्च यज्ञशास्रविदः यज्ञशिष्टाशनं यज्ञशेषं यज्ञश्चासां यज्ञश्चेत्‌ यज्ञस्य यज्ञाय यज्ञाथंमथं TMNT awe यज्ञाथं ama चैव

vo

wo

1

8

भू

Vv

. 4

v

या गर्भिणी याचितेन याचिष्ुता १२ याचेतेमान्‌ वरान्‌ या चैनं याच्यः स्यात्‌ १० याजनाध्यापनात्‌ १११ याजनाध्यापने १०

Blo Ato याजनाध्यापने १० ११० याजनाध्यापनैः १० १११ याजनेन ३४१ याजयन्ति १५१ याज्य २२७ याज्यातेवासिनोः ३३ याज्यं afte ३८६ यातनाश्च ६१ याति स्थावरतां १२ यातु कन्यां ३७१ यात्रा चैव ११ kay यात्रा फलं २११ यात्रामात्रपरसिद्ध्थं यात्रिकं २७ यात्रिकं १८५ यदग्युणेन भ्रां २२ यादृशा धनिभिः ६२ यादृशेन १२ ८१ यादशं १३४ यादशं 4 २४ यादशं ६५७ यादृशं तूप्यते ३६ यादशं फलं १६१ यादशं भजते WET: २५७ यानमासनमेव १६१ यानशय्याप्रदः २३५ यानशय्यासनस्थ ११ १६५ यानशय्यासनान्यस्य २०२ यानशय्यासनास्ने २२४ यानस्य चैव २६१ यानस्वामिनः २६१ यानान्युषटः १२ &७ यानासनस्थः २०२ यानि चैव १० यानि चैवंप्रकाराणि ४४

( ७१ )

Blo Rito यानि चैवंप्रकाराणि २५२ यानि युक्ता Be {४७ यानि पूवं लह यानि राजप्रदेयानि ११६ यानि हीनानि ६५ यानुपाश्चित्य २१६ यान्यतोऽन्यानि १२ ६६ यान्यधस्तान्यमेध्यानि५ १३१ यानतम्यक्‌ १० १३० al Weal at १७५ arrest प्राप्नोति १२ १६ यामीस्ता यातनाः १२ २२ यामीः प्राप्नोति ११ २१ यामुत्प्लुत्य २३७ यामुष्टरः G २४० यायत्तु श्ट यायादरिपुरं १८२ यायादरिपुरं १८६ यायायातां १८३ या रोगिणी Gr यालोके जातयः १० ५५ यावती संभवेददृद्धिः १५६ यावतो ग्रसते १३२ यावतो बांधवान्‌ ६८ यावतः AEINAF १७८ यावत्‌ १११ यावरत्तस्स्यात्‌ जद यावत्तन्न ११ १५३ यावत्तुष्टिकरं ११ २३३ यावत्रयस्ते २३५ यावत्स स्यात्‌ २७ यावदध्ययनं २४१ यावदथं ५९१ यावदश्नन्ति वाग्यताः २३७ यावदुष्णं भवत्यन्नं २३७ यवद्राऽतीतशेशवः २७

Zo Ato यावद्विप्राः २६५ यावद्रेदे १७२ याव्न्नापैत्यमेध्यक्रात्‌ १२५ यावन्नोक्ताहविगुणा २३७ यावानवध्यस्य २४६ यावांश्च १६५ या वृत्तिस्तां ¥ या वेदव्रह्माः १२ ६५ या वेदविहिता ४४ यावंतश्चैव १२४ यावंति 2c याश्च काश्च १२ ६५ यासां नाददते ५४ यास्तासां १६३ या प्रसद्य २३६ यां यां योनिं १२ ५३ यांस्तत्र चौरान्‌ ३५ याः संज्ञाः १३२ युक्तश्चैव १५३ युक्तश्छंदांसि ६५ युक्ते दैवे १६८ युक्तो नित्यं & ३१२ युक्तो वायंनिलाशनः ३१ युक्तः परिचरेत्‌ २४३ युकः स्यात्‌ २२१ युगपत्तु ५४ युगहासानुरूपतः १९ ८५ युग्मासु पुत्राः ण्ठ युग्यस्थाः २६५ gaara: १६२ युध्यमानाः &€० युध्यमानोरणे ६१ युवतीनां युवा २१8 युष्माकं ८१ यन्तु कुवन्‌ २७७ युकामक्िकमत्छुणम्‌ ४१

श्ण ATo यूकाभक्तिकमत्कुणम्‌ ४५ यूनः स्थविरः १२० ये कायिंकेभ्यः १२५ ये केचित्‌ २०१ ये नास्तिकवू- २३ १५० ये माजार १६७ येचयैः १६३ ये वर्ज्याः १२४ ये वैमानिकाः १२ xe येचस््रीबाल- ko ये चापध्वंसजाः १० ४६ ये तत्र नोपसप॑युः & २६६ ये द्विजानां १० ४६ येन केनचित्‌ G eo येन ada १०७ येन geal १२ ३७ येन मूलहरः = ३५४ येन यत्साध्यते २६७ येन यस्तु १२ ३६ येन याताः ¥ १७८ येन येन २३७ येन येन ३३५ येन येनेह १२ ५३ येन वेदयते १२ १३ येनास्मिन्‌ १२ ३६ येनास्य १७८ येनास्य पलितं १५६ ये नियुक्ठस्तु २२१ येऽन्ये ज्येक- ११३ ये पाकयज्ञाः ८६ ये बकत्रतिनः ¥ १६७ ये मरीच्यादयः १६५४ ये विप्राः q ६३ ये शद्रात्‌ ११ “२ येषां ज्येष्ठः २११ येषां तु यादशं ४२

( ७२ )

Blo to

येषां द्विजानां ११ १६१ ये स्तेनपतितस्लौीबाः२े १५० ये स्तेनाटविकादयः & २५७ येऽस्व स्युः १०८ ये स्वकमंएय- १० ७४ येऽन्तेत्रिणः VE यैरभ्युपायैः ११ २१० Manta ve येरयैत्रतेः ११ ७१ ये्व्याष्येमान्‌ १२ २४ यैः कमेभिः. १० १०० यैः कृतः सवं & ३१४ | योऽकामां ३६५ | योक्ररश्म्योः २६३ योगदानप्रतिग्रहम्‌ १६६ aaa २१६ Raat २२१ योगक्तेमं २८ योगाधमनविक्रीतं १६६ योगेन ६५. यो ्रामदेशसंघानां २२० योजनानां ११ ७५ योजनं वा ११ १२२ यो say; ११० यो sag: & २१३ योऽदत्तादायिन we RAAT ३६ यो दंडो यच १७४ यो धमेःसनात- ६६ यो धर्मस्तं यो धमः १५७ योऽधायंः ७६ योऽधीते aR योऽध्यापयति १४१ योऽनधीत्य १६८ ; योन वेति १२६

Zo इ्रो० योन सवं ११ २५ योऽनाहिताग्निः ११ १४ योनिकोटिसदक्ेषु & ६२ यो निक्तं war यो निक्तेपं < १६२ योऽनुकल्पेन ११ ३० योऽनुरज्येत १७३ योऽनूचानः १५४ योनो NTA. २७४ योऽन्नमत्ति १० १०४ योऽन्यथासन्तं २५८ यो बधनवधक्ले- ४६ यो ब्राह्मण्यां न. यो Hat aT ४५ यो भाषतेऽथंवे- ६६ यो मर्षयति ३४७ यो मासं ३५ यो यजेत ५३ यो assaf ६७ यो यथा १८१ यो यदैषां १२ २५ यो यस्य १५ यो यस्य १५६ योयस्यधम्यः २२ यो यस्यैषां ३६ यो यावत्‌ ६० यो येन पतिते- ११ १८१ योयो यावतिथः २० योऽरत्तन्‌ G 0G यो राज्ञः ८७ येः ऽचितं २३८ योऽर्थान्‌ १७६ asd १०५ यो लोभात्‌ १० ६६ योऽव मन्येत ११

यो वधंयिवुमिच्छ-

५२

Blo Alo यो वादयति ४८ ८६ यो वृत्तिं २०० यो वेदैनं ११ २६४ योवैयुवा १५६ यो वैश्यः स्यात्‌ ११ १२ योषितां धमं ५६ योषित्सु पतितास्वपि २६ योषित्सु पतिता- १९१ १८ योऽसाधुभ्यः ११ १६ योसावतींद्रियग्राह्यः योऽस्यात्मनः १२ १२ योऽस्वामी शत यो हिनस्ति ४७ योऽहिंसकानि ४५ यो ह्यग्निः २१२ यो ह्यस्य ८१ यौ स्यातां १७६ यंतु wate रद यं पर्येत्‌ ३६ ये धम परिकल्प- १२ ११० यं पुत्रं १७१ यं पुत्रं जनयेत्‌ £ १७२ य॑ ब्राह्मणः १७८ यं मातापितरौ २२७ यं वदंति १२ ११५ यं विदेत्‌ १३६ यं व्यवस्येत्‌ १२ ११३ यं शिष्टा बराह्मणाः १२ १०८ यं aq ४६ यः करोति यथा- १४२ यः करोति १२ १२ यः करोति वृतः १४३ यः; के इत्यनवेक्तया ११२ यः किचित्‌ यः कुर्यात्‌ २२४ यः पचति ११८

१9

( ७३ )

Bo गोर

यः पारशवः १० यः oat वितथं यः श्रुद्रस्य यः सदाचारवान्नरः यः साधयतं 5 यः साच्यमनरृतं ~ यः साद्यमन्रतं (~ यः सोमं ११ यः संगतानि यः खग्ब्यपि यः स्वधमं यः स्वयं > यः स्वाध्यायं यः स्वामिना यः fara: = रक्तानि Tear १२ रजकस्य CHART: रजसा ¥ रजसा रजसा समभिप्लु

3

wo

रजस्युपरते रजस्वला रजो भूरवायु रजःस्वलं

Wear Wea

रज्ज्वाश्चैव रतिमाच्नं रतिं बध्नाति रतश्च पूजयेत्‌ रथाश्वं रथं हरेत्‌ ~ wid तत्र रम्यमानतसाम॑तं रसजानां ११ रसा रतैः ११

६५

Zo श्रो० रसो गंधश््च १२ शद रसं श्वा AHA: १२ ६२ रहस्यमुपदिश्यते १२ १०७ रहस्याख्यायिनां २२७ रहो यत्र ३४ रहः प्रनरजितासु ३६४ रहःस्थानासनेन GF ५६ रच्तणात्‌ २५३ waa निष्कुलासु रट TAL TAY ३०७ रक्ताथंकस्य waif २३ waifa पिशा- ४३ wife १२ ४४ रक्तांसि विप्रलुम्पति २०४ रक्षितव्याः & 825 रद्िता यलतः १५ रक्षितं १०० रक्षितं वधंयेत्‌ १०२ Waa ११ RR रक्तेदविवरमात्मनः १०६ रक्षोभिरपि ३८ cdf स्थविरे रक्तेयुस्ताः १२ रागद्धेषच्येण ६० रागदधेषौ १२ २६ राजकर्मसु १२६ राजगामि ११ ५५ राजतैर्माजनैः २०२ राजतं १११ राजतः धनं २३ राजधर्मान्‌ राजधमेषु & ३२४ राजन्यवैश्ययोः १६० राजन्यव्रघोः ६५ राजन्यवैश्यौ ११ ८५

Ho Ato राजमिः ३१६ राजत्विक्स्नातकगु- ११६ राजधिप्रवरः ३७ राजविप्रांगनासुतौ १० ११ राजसीषूत्तमा १२ ४७ राजसं TUTIT १२ ३२ राजस्नातक्योः १३६ राजस्वं १५० राजा कर्ता Ro राजा कुर्यात्‌ १२५ राजाचभ्रोत्रिय १२० राजा तदुपुजानाः ५१ राजा ब्द २३१ राजा दंडं २६३ राजादादशमेव ३६ राजा THA १४५ राज्ानममिगम्य ११ ६६ राजा नाप्यस्य ४४ राजानं २६६ राजानं ३१ राजानः ४० राजानः सत्रियाः १२ ४६ राजन्तःकरणौ २२१ राजान्न २१ राजा प्रकुरुते ६२ राजा भवत्यनेनास्तु १६ राजा मागें रद्य राजा राष्ट्रात्‌ २२१ राजा राष्ट्र १२८ राजा वध्यांश्च ३०७ राजा विग्रहमेव १६३ राजा विनिंयं = १६७ राज्ञा विवदभानया; २५३ राजा ष्राड़गुणयसं- भद राजा साहधिकं ३५५ राजा सृष्टः ` ९५

( ७४ )

Zo AZT ¦ राजा संपूजयेत्‌ ३६६ ¦ राजा स्तेनेन ३१५ ` राजादि ५१ २३ राजा हि युगं २३०१ राजीवान्‌ १६ . राज्यस्यासां £ २६५ , रात्रयः Vey ४६ रात्रावहनि ५१ रात्रावहनि & && | रात्रिभिः ६५ | uf a aradi ७६३ Uetz ८७ ua: स्यात्‌ ६७ रात्रिः स्वप्नाय ६९५ ¡ रात्रौ कुवंति २७६ wala ७३ रात्रौ विचरेयुः १० ५४ रात्रौ वित्रासयेत्‌ १६७ रात्रो वीरासनं ११ ११० (UA Me TE २८० ua eat २३१ | राष्ट्रस्य संग्रहे ११४ राष्ट्रादाहारयेदूम्रलि ८० | राषटरदेनं ३८१ | राषटराद्राज्ञान्दिकःकरः७ १२६ | राष्ट्रियैः सह १० ६१ | राष्ट्रेषु २७२ US चास्य १६६ राष्ट्र Teams & २५५ Uae कीर्तिता Ree रात्तसो विधिः ३३ रक्सो बिधिः २१ रासं WI २४ राज्ञश्च राज्ञश्च धमं ११४ | : राज्ञश्चाधिकृतः

ge

Blo श्छो० राज्ञाच हट राज्ञा चौरैः ४१ राज्ञा दाप्यः Uy राज्ञा दण्ड्यः ३६० राज्ञा Tea < २२४ राज्ञा TET: ४१३ राज्ञा निचयं श्ट राज्ञा पशुहिरण्ययोः १२१ राज्ञां मध्यमसाहसम्‌ २६४ राज्ञ दद्याच २८६ राज्ञो राहोः ४८ ११० राज्ञा चैव १२ ४६ राज्ञां STA: ९६ २४५ राज्ञां धमं निबोधत ६७ राज्ञां श्रेयस्करं ce राज्ञो धमंत्रिवेचनम्‌ २१

| राज्ञोऽन्यः १२१ ‘uit बलार्थिनः ३७ | राजो भवति ३०५ रो माहात्मिके ६३ राज्ञो रक्तासमन्वित ३२ राज्ञो वृत्तानि ३०१ ura fe १२४ | राशः कोशापहतु श्च २७१५ | राज्ञः प्रच्छुन्नतस्करया २२६ राज्ञः प्रख्यातभांडा- S ४०० रिकभांडानि ४०६ रिक्थं भ्रातरः & १८५ स्क्मस्तेयसमं ११ रुक्माभं स्वप्नधी- १२ १२२ रद्रांश्चैव ३२ रद रुधिरे १२२ सधिरेणेव १६३२ रूपद्रविणहीनांश्च १४१ रूपतत्वगुणोपेता; ४० रूपं विक्रयं २०४

रूप्यदः रेतो विरमूत्र

रेतः सिक्ता रेतः सिक्त्वा रेतःसेकःस्वयोः रोगायतनुत्तमम्‌ रोगिणो aia: रागिणो भारिणः रोगोऽभ्निर्ञातिम,. रोचयेत गुरोः कुले रोमाणि Ufc fe रौरवेण नवैव तु रगावतरकस्य लगुडं वाऽपि लघुमित्रं लघुवासा लब्धप्रशमनानि लग्धरलक्तान्‌ लन्धर्न

लन्धं रक्तेत्‌

लब्धं रक्तं दवेत्या ललारसंमितः लवणानां

लव्रणं लशुनानीच्तवः लशुनं

लशुनं मामकु- लक्षणं

aed शरभतां ल।भालाभं

लाभे चैव लाक्तया लवणेन लिप्सेत लिक्तेकापरिमाशतः लिगानामपि

१०

श्र°श्लो० २३३ २२२ १७० १७३

४: ¥ ¥ 9 x a a ¥ ११ . 9

5

( ७५ ) Blo शोण

लुप्तधमक्रियाः लन्धस्योच्डाल्न- gta लूतादिसरटानां लोकपालांश्च लोकस्‌ मेव लोकसंग्यवहात्थं लोकस्याप्यायने लोका देवाश्च लोकानन्यान्‌ लोकानां तु

` लोकानां दित-

लोकान्‌ प्राप्नाति लोके

लोक

लोक FATA लोके चैव लोकेऽन्यं

लोके प्राप्नोति लोके ब्रह्येति लोके भवति लोकेभ्यः लोकेशप्रमवाप्य- लोकेशाधिष्टितः लोक

लोकं प्राप्नोति लोभात्‌ कृत्वा

, लोभात्‌ सहसतं

AAT लोभान्मोहात्‌ लोभेनोपदिनस्ति लोभः Ca: लोष्ठद्मर्दी लो्टपत्र- लोहदारकं METH

n 0

११ १२९

न्<

< K «K

२९७ ८७

३० ,. ५७,

२१५ १७६

९३२, २१२: ३१६

३१५ ३१

११७.

BR

१३४ :

१६३

BG :

ga ६७ २०

११

१५७ .

२१६ ६६ ६६ २६

श्रत ¦

१७६

ne oe

२१३ ११६ २६ ३२ ७१ ४६

६०

Eo |

Blo Ryo

लोहानां ६२६

लोहितस्य २८५

लोहितान्‌ &

, लोहितं वा ५६ ` लौकिकेऽग्नौ २८२ लौकिक वैदिकं ११७

वक्तव्यं १३

वक्त्रे श्रोत्रे २७३

वणिक्पथं ६०

` वशिक्पशुकृषी- १० ७६ ` वणिजो दापयेत्‌ १२८ वत्सस्य ११७

¦ वत्सानां ५० वदान्यस्य २२४

| वदेत्‌ २३६ TT १८२ ` वदत्यन्न २२१ ` कंदत्येतान्‌ २१३ ¦ वधदण्डं १३० , वधबन्धौ ४६ वधेन शुध्यति ११ १००

, वधेनापि १३१ | वध्यते यास्तु ` वध्यवासांसि १० ५६ ` वध्याश्च हन्युः १० ५६ वनस्थाः Wo

, वनस्पतिभ्यः 55 वनस्पतीनां २८६

` वनान्युपवनानि २६५ वने Tat

aay a ३३ ¦ वनं गच्छेत्‌ : वन्यं मेध्यतरं १२ वपनं १३६

वपनं मेखलादर्डौ ११ १५१

वपुर्धारयते ६५

Bo Wo Zo श्टो०

वपुष्मान्‌ ६४ | वतंयेश्च १० वयोभिरपि & ५१ | ada Fraga ८० वयसः FAY: १८ | वतत याम्यया १७४ वयोभिः खादय- २६१ | वतेयातां & 8६२ वयोरूपसमन्वितैः १८३ | वर्तेयातां त॒ ६३ वयो हसति GR | वतते इतराश्रमाः ७७ वरादादाय २६ | वतते सवकमसु £ ३१६ वराय ASNT & cS | वधते तद्धि वराहमकराभ्यां श्ट वर्षाणाम्‌ वराहमहिषामिषैः २७० | वर्मसु मधासुच २७३ वरिष्ठमग्निहोत्रेभ्यः ८४ | वर्षास्वमावका- २३। वदणायोपपादयेत्‌ २४४ | aa ५२ वरुणेन & ३०८ | वलीपलितं वरं fas: ११८ | वल्मीकमिव २४१ वरं स्वधमोंवि- go ६७ | वशापुत्रासु रट वजंनोयाः प्रयतः १६६ | वशे ४४ वजंयित्वा चतुद. २७६ ` वशे कुवंति १७५ वजंयेन्मधु १४ | वशे कृस्वेन्द्ियग्रामं १०० वजयेन्मधुमांसं १७७ | वसनस्य ४४ वज्यं भिन्न ६६ | वसन्‌ दूरतरे १९१ १२८ वर्ज्याः स्युः 2 १५२ | वसवश्च ११ २२१ वणंक्रमेण २४ | वसाशुक्र- १२३४ वणंधर्मान्‌ २५ | वसित्वा ११६ वशंरूपोपसंपन्नैः aa | वसित्वा गदभा- ११ १२२ वर्णान्‌ पंचदशैव १० ३१ | वसिष्ठविहितां इद्धि १४१ वर्णानामनुपूवंशः १४३ | वशिष्ठश्चापि १११ वणानां ३५ | वसिष्ठ्य सुकालिनः३ १६८ वर्णानां ea | वसीत & वर्णानां तत्कृतं ६६ | वसीरन्‌ ४१ वर्णानां बराह्मण; १० | वसूल्वदंति kay वर्णानां संकरं & ३७ | वसेन्माध्यस्थं २६० वणितं १० ५७ | वसेयुरेते १० ५९ वणं सूपं प्रमाणं ३३ | वसेयुश्च २९ वतंयन्‌ २६३ | वसेयुश्च ११ श्च्ट qT ११ १२३ | वख्पूतं जलं पिबेत्‌ ५४६ वतयः ५० . वख्रान्नपानं २६

( ७६ )

| श्टो० वस्रान्नपानं ११ शद्ट वस्त्रापहारकः ११ ५१ वस्र" पत्रं २१६ वहेदित्यत्रवीन्मनुः < २०५ वाक्‌ चतुर्थीं १०१ वाक्‌ चैव ६० वाक्‌ चैव मधुरा १५६ वाक्पारुष्यविनिणंयमृट २६७ वाक्पारुष्यस्य २७६ | वाक्पाखष्याथदूषणे ५१ TATA ११ ३३ वागेषा < ८२ args: १५६ ager: ३४६ वाग्देवस्येश्च १०६ वाग्दंडजं ण्ट वाग्दडयोश्च ७३ वाग्दडोऽथ १२ १० वागृदंड १३० वाग्ब्राहूदरसंयुतः १७५ वाङ्मयं स्यात्‌ १२ & वाङ्मात्रेणापि ३० बाडमूला २५६ वाचा दारुणया २७१ वाचा वाचा १२ वाचा सत्ये ३६ वाचिकैः पक्षिमृग- १२ वानि प्राणे २३ वाच्यग्नि मित्रमु- १२ १२१ वाच्य्थः २५६ वाच्यश्च वाच्येके २३ वाच्यो मातुः ¥ वाच्यो विप्रः १२५ वाच्यं गोष्ठे २५४ वाच्यः पूर्वा््रः १२५

वाणिज्यं वाणिज्यं वातेद्रगुखवह्णीनां वादयुद्धप्रधाना- वादेष्ववचनीयेषु वानप्रस्थः

वानरं श्येनभासौ वानस्पत्यं

वाप्यः वामदेवोन वायसानां वायुभूतः वायुवच

वायुः

वायोरपि वाय्वग्निविप्र वारिदः वार्ताकमैव वार्तायां fea: वातार भाश्च arg ty ्रतलो- वार्ध्रीणसस्य वायंन्नगो- वायंपि श्रद्धया वा्योकोवत्सषर्‌- वाषिकांश्चतुरः वालवासा वास्तमत्यिंतिक वासांसि

वासिष्ठं वासो दद्यात्‌ वासोदः

तासं जन्म वासंतशारदैः वास्तुमध्ये वास्तुसंपादनम्‌

श्र० Xato ४११ ११ ६६ ११ ११६ १२ ४६ 2 २७० & ८७ ११ १३५ ३४० २५१ १० १०६ ६२ ८२ १८६ १०४ ७७ 4 11 २३२ 20 Go ३२६ ४२ ११ ६१ २७१ २२६ २०२ १२६ & Row ११ ६२ २४२ १० ५२ ११ २४६ ११ १३६ RY १२ जट ११ ८६ २५५.

( ७५ )

वाहनानि वाहनेन बंताशीति वाताश्युल्कामु- वातो विरिक्तः विकमक्रियया विकमं्थान्‌ विकमस्थास्तु विकिरेद्यवसं विकृताकृतयः विकृताः विकृतिन विकृतं प्राप्नुयात्‌ विक्रयादिह विक्रयाद्यः विक्रीणोत विक्रीणीते विक्र यं वित्तवधं. विक्रोशंत्यः विगतं विगीतान्‌ विघसाशी विधसो भुक्तशेषं विधुष्य तु विचरेन्नियतः विचरति

विचरंस्तु

विचायं

विचायं तस्य विचेतुं विजयश्च विजयेत्‌ विजिगीषोश्च विटपर्यमुद्‌धृतो- विटशद्रयोरेवं

So Yato २२६ १७३ २३ १०६

१२ ७१ १४३ २२६ २२५

११ १६२

११ १६६

११ ५२ रलः २४७ २६१

१० ६३ २०२

20 ६० १६८

१० ८५ १४४ ७४ ८5 ५४ २८६ २८५ २३४ ५२ & २० ३०२ ४०२ शद १६६ १९१ २०१ १५६ ८१

१० ८५ २७८

So Ato

विटृशद्वयास्तु ३२ २३

विडमुजां चैव १२ ५६

विड्वराहखरोष्- ११ १५४

विरमूत्रस्य

विण्मूत्रस्य १०६

विरमूत्र १३२

विणमूत्रोत्सगंशु- १३३ वितथाऽभिनिवे- १२ वितथेन २७४

fae: ६५

वित्तं ty: १३६

विदध्यात्‌ ५७

विदध्यात्‌ & २३०

विदुषा १०३

विदुषा २०६

विदुषामिच्छुया ११ ७३

विदुषे दक्तिणां १४३

विद्धास्तत्र १२

विद्ययाऽमृतमश्नुते १२ १०४

विद्ययैव ११३

विद्यागुरुषु २०६

| विदाच्छिद्रः १०६४ विद्यातपोभ्यां १०८

विद्यातपोविन्रदधयथं ३०

विद्यातपःसमृद्धषु ६८

विद्यात्‌ ११८

विद्यात्‌ ५२

विद्यात्तं पुरषं १२ १२२

विदादषव्रल।ब्रलम्‌ & ३२६

विद्यादुत्सादयेत्‌ २६७

| विच्ाद्धर्म्यान्‌ २३ ¦ विचयादेश्यात्तयैव १० ६५ विद्याधनं २०६

विद्या ब्राह्मं १९१४

| विद्या भवति १३६ | बियारथं ७६

Bo Ato विदा शिल्पं १० ११६ विचयाहीनान्‌ १४१ विद्यां चावेद्य १६ विच्युता ६४ विद्युतोऽशनि इत विचुरस्तनितनिः १०६ विनयुस्तनितवकु १०३ विद्रद्धिः fate: wat ल= २२८ fax ६७ विद्वान्‌ १६६ विद्रान्‌ २२३ विद्धान्‌ ada (त - विद्धांसमपि २१४ विद्भांसमपि कषंति २१५ विद्धस्तु ब्रह्मणः 3c fares १११ विद्वेषं ३४७ विधवायां & ६० विधवायां नियोगाथं ६२ विधवा ar & १७५ विधवावेदनं ६१५ विधवास्वरातुराषु विधाता शासिता ११ ३५ विधानमिदमाचरेत्‌ ११४ विधानस्य frat २०६ विधानं पाञ्चयक्ि- २८६ विधानं श्रयतामिति २८६ विधाय प्रोषिते ७५ विधाय वत्ति & ७४ विधिना १६३ विधिना नियतः १०७ विधिनाऽनेन Go विधिनाऽनेन १५२ विधियज्ञसमन्विता; ce

( ७८ )

Blo Yto विधियज्ञात्‌ ल्भ विधिरुद्ाहकमंणि ४३ विधिरेषः १० विधिनात्मोपजी- ३६३ विधिवत्‌ 4s विधिवत्‌ विधिवत्‌ ६१ विधिवत्‌ ७२ विधिवत्‌ ११ kee विधिवत्‌ पितरो २६७ व्रिधिवपू २१६ विधिवत्प्रेय . १४३ विधिव्रदभंपाणिना ase विधिवद्‌ब्रह्मचारिरे ey विधिवद्रेदपारगः १४ विधिवद्रंदनं २१६

| विधिज्ञः ३२ ` विधिं २६ fafa दंडविनिर्णये ३०२ विधि ध्यं १८७ fafa fas: ११५ ८६ fafa दहित्वा ५० विधिः विधिः स्यात्‌ १६१ विधिः स्यात्‌ १८६ विधूमे ५६ विधेः प्रतिनिविः ११ रह विनयात्‌ ४० व्रिनश्चत्या्चु ५७ विनश्यत्याशु RR विनश्यंति ५८ विनाऽद्धिरप्ु ११ २०२ विना पुरुषकारेण a far ar २५५ विनाशयति १६ विन!शयति वा १०६

|

|

| i | i i 1

विनाशं ब्रजति विनिपातः विनिपात्य विनीतवेप्रामरणः विनीतात्माऽपि विनीतात्मा हि विनीतैस्तु विनीतः विन्यसेत्‌ विपणेन विपरीतस्तथैव विपरीतं विपरीतं विपरीतांश्च विपरीतस्तु विपालान्‌ विपुलाद्ा विप्र ग्राम्यः विप्रदुष्टां विप्रयोगं विगप्रश्चदुत्तये विप्रवद्राऽपि विप्रसेवैव विप्रस्य विप्रस्य तन्निमित्ते

` विप्रस्यत्रघु

|

विप्रस्येदं विप्रस्योत्पाय व्रिप्रसयोर्ध्वडतं विप्रस्यौद्धारि ` विप्राणामेव विप्रारां

विप्राणां

विप्राणां वेदविदुषां विप्राणं ज्ञानतः विप्रानाराधयेत्‌

wo K A

cmH Mm ~ 41 001 0 = न= = ww DE < @

Bo Ato विप्रान्‌ ३८ विप्रान्‌ १०३ विप्रा वेदविदस्रयः ११ विप्रास्तान्‌ a विप्रान्तिके पितृन्‌ २२४ विप्राः प्राहुः ५५ विप्रुषोऽङ्गं ९४० विप्र ११ & विप्रोऽजीवन्‌ १० ११२ विप्रो जीवेत्‌ विप्रो दयात्‌ २२० विप्रो धर्मात्‌ १२ ७१ विप्रो faz ea Y १०० विप्रो fat ११ २४ विप्रोष्य १३२ विप्रोष्य २१७ fast सांगतिकं १०३ विप्रः १४२ विप्र. -व्यभिवाद० १२६ विप्रः शुद्धयति विक्ञवे ३४६ विप्लुतौ शूद्रवद्‌ ड्यौ ३७८ विघरुधानुचराश्च १२ ४७ EEG ७६ faery १६५ वरिमक्ताः सह २१० विभजत सः २१६ विभजेरन्‌ २१० विभागधर्मं १९५ व्रिभागस्येकयो- ७८ विभागोऽयं विधिः १४६ विभूषणपरिच्छदा श्ल विमुखा २४४ वियुक्तावितरेतरम्‌ १०२ वियुज्यते ६७ विरमेत्‌ ४६

श्र० ato

विराजमसृजत्‌ ३२

| विराट्सुताः १६५ | विगमोऽक््विति विरोचिष्णु ७७ विवशः विवत्सायाश्च = विवस्वत्पुतः ६२ विवादे २४६ विवादे वा ११९ २०५ विवादं १८९ विवादं २३० विवादं चरतां = ¥ विवादः S धर विवास्यो वा २४१ विवाहानां ११२ | विवाहेषु १६७ | frail पूव॑चोदितौ २६ | विवाहः सद्शैः १० ५३ fafa ¥ २६१

| विविक्तेषु २०७ विविधानि २४० विव्रिधानि १२ ६१ विविधानि १२ ७७ विविधाश्च & २: विविधाश्चैव १२ ७६ विविधांश्च ३६ विविषेन ३११ प्रिवरिधेः ७६ frame १२८ विशिष्टानि १० विशिष्टो दशभिः ८५ विशिष्टं ३४ विशिष्टं कमं १० १२३ व्रिशीयतप्रयाधतः yok विशीलः ५. १५३ विशुद्धाच १० ७६

विशुद्धानपि

विशुद्धिः : विशुद्धि ` विशेपो नोपपद्यते

विशेषतः

, विश्रान्तः

विश्वजन्धमिमं विश्वरूपं विश्वामित्रः विश्वेभ्यश्चैव विश्वेम्यश्नैव

, विश्वैश्च देवैः

विषघ्नानि

» विषक्नोरगदैः

विषयाणां विषयान्‌

विषये चास्य fray विषयेषु प्रजु- विषयेष्वपहारिषु विपयेष्वपि सजति विप्रयेष्वप्रसक्तिः विप्रयोपसेवा विपादप्यमृतं विष्टब्धस्य

विष्ठा

विसज्यं ब्राह्मणान विखज्य विसृज्य विसंवदेत्‌ विस्नीर्येते विखपष्टार्थं

, freed ब्राह्मणः ` विर्हिस्यु; पशवः

विहय g विहंगमहिषीणां

Bo Yayo

११

< ( © @ +< ^

^ ॥-1

> © AU AU

a < 6 ©

wo

GMX MA < ROMA AM |

fo

१६०

१००

१३६.

Zo AT ©

विज्ञातप्रङृताबरणम्‌ < विज्ञानं चास्य विज्ञ यस्तु ~ विज्ञया गौणिकी १२ fax ar त्रिविधा ११ विज्ञया हव्यसंपदः विक्ञयाः पंक्छिपा- विज्ञयो रौप्यमाषक विज्ञेयं fara ay: विक्ञयः = विज्ञ यः प्रसवं विन्देत सदशं £ विंदतेनेच्छया विदेरन्‌ योषितः विंशतीशस्तु व्रिंशतीशं विंशी पञ्चकुलानि विंशं कार्ष्ापणा- १० वीतशोकभयः वीरहत्यासमं ११ वीक्षमाणो वीदेयान्धः चृकवच्चाबलु पेत वृकैः पोल

वृको मृगेभं Twas वृत्तज्ञाः वृत्तिर्विप्रस्य वृत्तिहेतोः

वृत्ति तत्र

वृत्तिं धर्म्या वृत्ति धर्म्या ११ वृत्तीनां लक्षणं वृत्ते शरावसंपाते & TATA १०

wo

+ < KX A GAN

१६२ २० १३८ ४१ ६५

११६ १२० १२०

१६२ १७७

२३६

८७ २६२ ११ २४० १३६९ ९९ ११३ ५६

ao

FWHM

` बृथापशुन्नः

वृथा मांसानि वृथालंमेऽनुग- वृथासंकरजानां gale वृथोत्पन्नः वृधोस्तच्णः gaat वाऽपि बृद्धसेवी वृद्धांश्च

बृद्धि नैव ` वृद्धं पात्रेषु

वृद्धं पात्रेषु वृपमैकसदस्ला वृषभैकादशा वृषरभैकोदशा aad वृषलस्य वृषलाग्न्युपसे- चरृपलाय वृषलीपतिः वृषलीफेनपीतस्य वृषलीसेवनात्‌ वृषलं तं वृषल्या सह वृषान्‌ देवपशून्‌ वृषो fe भगवान्‌ वृष्टेरन्न वृच्तगुर्मादृते वृक्षमूलनिकेतनः ARNT: बृक्तास्तूभयतः aa a

वेणानां भांडवा-

वेशुवैदलभांडनां

) Zo wer

३८ ५, ३४ ११

a १५७ १०

Qo १०० १०२

९९

we ro AU AU AU = ९} > + XK © pe carl

a ~ &@ wy NT Nw 4 G an

wo ©

So Yto

वेतनस्यानपक्रियाम्‌ वेतनस्यैव ~ वेतनादानकम॑णः वेदतत्वाथविदुषे वेदतस्वाथं विदूद्विजः बेदतन्तवाथं वेदत्रयान्निरदुहत्‌ वेदर्निदकः वेदपुण्येन वेदप्रदानात्‌ वेदमध्यापयेत्‌ वेदमेव सदा वेदमेव वेदयज्ञ वेदयेद्धनिकं ~ वेदविच्चापि वेदवित्सु ११ वेदविद्धः ११ वेदविदयात्तस्ना- वेदशब्देभ्यः वेदशास्नमिति १२ वेदशास्रविदहंति १२ वेदशास्रविदां

वेदशास््नाथतत्व १२ वेदशाघ्राविरो- १२ वेदशाख्न' १२ वेदश्चक्षुः १२

वेदश्रुतिविधानतः वेदसंन्यासिकानां £

वेदस्य ¥ वेदा ज्योतींषि १२ वेदादेव १२ वेदाद्धम॑ः वेदानधीत्य

वेदानध्ययनेन वेदाभ्यासे १२

२१५. २१६ ६६

वेदाभ्यासेन वेदाभ्यासेन वेदाभ्यासो हि वेदाभ्यासः वेदाभ्यासः वेदाभ्यासः वेदाभ्यासः वेदाथंवित्‌ वेदास्त्यागश्च वेदाः संततिः वेदांगानि वेदांगान्यपि वेदाताभिहितं वेदांतोपगतं वेदतं वेदितव्याः वेदे Pratt वेदोक्तमायुः वेदोऽखिलः वेदोदितानां वेदोदितं वेदोपकरणे वेदं

वदः कत्स्नः येदं वापि वेदं विप्लाव्य

वेदः सपरिवबृहणः

वेदः स्मृतिः वेने राज्यं

वेनो विनष्टः वेशेनैव

वेषमद्यान्नविक्रयाः वेषवाग्जुद्धिसारूप्य

वेषाभरणसंशुद्धाः वेशटिताः वैखानसमते

१९१

Blo छोर १४८ ११ ४६ १६६ 20 Go ११ २४५ १२ ३१ १२ १८६ ६७ २५६ ६८ १४१ a3 १६० & ६९४ १०५ Yo ११ २६३ ay ११ RoR 4 १४ १०५. ५५ १३२७ १६५ ११ १६८ १२ १०६ ge & ६६ ४१ GY & ९६४ ¥ १८ RRR WE २१

( ८१)

| वैगुण्याजन्मनः ` वैगुण्यात्‌ वैणवीं वैतानिकं वैतृष्ण्यं वैदलानां वैदिके वैदिकैश्चैव वैदिकैः वैदिकंवा वैदेहकानां

| वेदे्केन

| वेदेहिकोमेदौ

वैदेह्यामेव वैरिणं

| वैरं कुर्वीत

वैवाहिकेऽग्नौ

¦ वैवाहिको विधिः

वैशेष्यात्‌ वैश्यभावं

वैश्यराजन्य वि.

वैश्यवत्‌ | वैश्यवृत्ति वैश्यत्रतत्याऽगि | वैश्यशूद्रावपि | वैश्यशद्धोपचारं | वेश्यशद्रौ | वेश्यशद्रौ |

वैश्यश्च

वैश्यस्य तु

वैश्यस्य zal

वैश्यस्य धन

Bo Ato Blo ASto १० | वेश्यस्य पुष्टि ३२ २६४ | वैश्यस्य att १० १० ३६ | वैश्यस्य शणतांतवी ४२ e | वैश्यस्याव्रिकसौ- ५४ १२७ | वैश्यस्पेहार्थिनः ३७ ११८ | वैश्याजः साधं १५९१ १२“ ८७ | वैश्यात्तु जायते १० २३ & ७५ | वैश्यानामाज्यपा १६७ २६ | वैश्यानां १५५ ११९ ६६ | वैश्यान्‌ १० ११ १० ४८७ | वैश्यान्मागध- १० १७ १० १६ वैश्यापुत्रः १५३ १० ३६ | वेश्यां ar afta: ३८३ १० ३७ | वैश्ये चेच्छति ३२८ १३३ | वैश्ये पञ्चशतं ३८५ & we | agassaig: ११ १२६ ५७ | वैश्ये स्यात्‌ २६६ ६७ | वैश्योऽद्धिः ६२ १० वैश्योऽजीवन्‌ १० kG १० ६३ वैश्याऽप्यधशतं < २६८ १० १२. वैश्यो मवति १२ ७२ १३६ , वेश्यं पञ्चशतं ३७७ १० १०१ | वैश्यं प्रति १० छल १० ८३ | वेश्यं Wz १० १२१ ११२ | वेश्यं Qa १२७ ११६. वैश्यः GR ११० , वेश्यः प्रतोदं ६८ ४१६ | वैश्यः स्व॑स्वदंडः ३७६ ११ ६३ | वैश्वदेवस्य ८४ ३८३ ¦ वैश्वदेवस्य १८३ we | वैश्वदेवेतु feet gon ३२६ | वैश्वदेवं a 68 ६० | वैश्यदेवदि १२१ ११ २३२५ | वोढुः कन्या २०५ ६५ | वोढुः कन्यासमुद्ध- १७२ ३१ | वोदुः गभ॑; १७३

वंचकाः कितवाः वंध्याऽध्मे व्यजनोदकधूपनैः व्यतिरिक्ता ग्यत्यस्तपारिना ग्यपेतकल्मषः व्यपेतकल्मषः व्यपैति ददतः व्यपोहत्यात्मव- व्यपोह्य व्यभिचार व्यभिचारात्तु व्यभिचारेण व्यये

व्यये चेव व्यवहारविधौ व्यवहारस्थितौ व्यवहारस्य

व्यवहारस्य निर्णयः

व्यवहारान्‌ व्यवहारान्‌ व्यवहारे

व्यवहारेण जीवंतं

व्यवहारेषु व्यवहायोन व्यवहारो मिथः व्यवहारं व्यसनस्य व्यसनानि व्यसनानि ग्यसने चोत्थिते व्यसनेषु

व्यसनं व्यसन्यधोऽधः व्यस्तैश्चैव त्याजनोपार्जितं

( ८२ )

श्ट शोण शट Sto २५८ व्याधाश्छुकरुनिकान्‌ २६१ ८१ ;: व्याधितावा & २२३ ' व्याधितां ७२ १५२ | व्याधितः १५७ ७२ ` व्याधिभिश्व ५० २६३ व्याधिमिश्च ६२ १२ श्ट , व्याधिभिश्च १२ १४२ | व्यायम्याप्लुत्य २२० ११ ८६ | व्यालप्राहान्‌ २६१ ४२१ | व्यालाश्च ४२ ६६३ | व्यालाश्च ३६ & ३० | व्याहृतिप्रणयैः ७० १० २४ | व्यूहेन व्यूह्य १६२ eve | व्यंगारे ५६ ११ | ase ३१ ४६ | व्रजंति परमां १० १३० ~ | ब्रजंतीष्वप्यनुत्र ११ १११ २५० | ब्रजत्यन्नादिदापि- १०४ ४१० | व्रतचर्योपचारं १११ | व्रणशाणितयोः रद ४२१ व्रतमस्म १८६ Yoo | बतमतद्धि ३०६ १३८ | व्रतमेतद्धि ३ण्द ६२ | त्रतवत्‌ श्ट १६४ | व्रतशेषं ११ १५८ १० ५३ | व्रतस्थमपि २२३४ १६८ | व्रतस्थस्य ११ १२० ५३ | व्रतादेशनमिष्यते १७३ ४५ | व्रतानां विविधः ११ १६१ २६६ | व्रतानां भूयतां ११ १६१ १८४ | व्रतानि ४६ | व्रतानीमानि १३ ५३ | व्रतिनांन ६२ 9 ५३ | व्रतेन रश््द १६० | त्रतैराविष्कृतैनसः ११ २२६ २९. ¦ त्रतैरभिः ११ १०२

श्म श्खो० aah: ११ १६६ नतश्च १६५ व्रतं waif १६६ व्रात्यता बांधव- ११ ६२ Aaa सह G ३७४ ब्रास्यात्तु जायते १० २१ त्रयानां याजनं ११९ १६७ व्रास्यानिति १० २० MEA: शालयः ३६ बरश्चनप्रभवान्‌ शकुनिः १२६ शक्तितोऽनचितः २६ शक्तितः ¥ ३२ शक्तितः २७४ शक्तितः प्रतिपूज- २४३ शक्ति चावेद्य १० २४ शक्ति चावेद्य ११ २०६ OMe चोभयतः ३१६ ` शक्तनापि १० १२६ | शक्तं कमणि ३८६ शक्तः परजने ११ kk शक्त्या Yara २५५ शक्यास्ताः १० शठा मिथ्याविनि- १६६ शणसूत्रमयं ४४ शतमश्वात्रेते ६६ | शतमानस्तु १३८ ¦ शतशो गुरुतल्पगः १२ ५८ , शतमानं २२१ | शतवष १३५ | शतादभ्यधिके ३२२ शतानि पच २६५ शतानिपंच ३७६ i शतानि पच ३८६ \ , शतायुश्चैव १८६ शतेशाय ११८

( ८३ )

Slo श्खो० So Rato शतं दशसहस्राणि ७४ शर्णागतहत्‌ श्च ११ १६० शतं ब्राह्मं २६८ शरणागतं ११ १६७ शतं वर्षाणि १५८ | शरणेष्वममश्चैव २६ शतं वर्षाणि १६५ | शरान्‌ २४८ शनुमिर्नाभिमूयते १८० | शरीरकपरंश॒त्पाणाः ११२ शतुसेविनि १८७ शरीरजैः १२ शत्रोश्चैव १५६ शरीरस्य ३० शनकैरुपनिक्षिपेत्‌ २२४ शरीरस्यात्यये ६८ शनैरावत्यंमानस्त॒ १७२ शरीरस्यापि चात्यये ७० WAHT AT ६२ शरीरेण समं १७ शनकैवंशमानयेत्‌ १०६ शरीरेणेद १२ १७ शनकैस्तु १० ४३ शरीरंचैव - १६२ शनकैः eT १७३ | शरीरं यातना- १२ १६ शनकैः सुसमाहितः we शः सत्रियया ३२ ४४ शनैः पिंडंतिके Be WRT वालुकाः २५६ शनैः पंचेन्दरिाणि १६ शर्मब्रदूवराहमणस्य ३२ शपथेनापि ११० शल्यं चास्य १२ शपयेनास्ति ११३ शवस्पृशो ६३ शपयश्चैव १६१ Mea cv शपंत्यप्रतिपूजितः ५८ शशवच्च विनिष्पतेत्‌ १०७ शब्रलं २२८ शशक्रमंयोस्तु % २७० शब्दः स्यशंश्च ६२ ६< शखरकिक्रियिणः २१५ शर्मवल्लीस्थलानि wa शस्रविक्रयिणः २२० शम्थापाताख्रयः २३८ शख्राणामोपधस्य २९३ शयनस्थः oy शस्राणाभपधस्य ३२५ शयने तप्त आयसे ३७३ शब्राण्यामर्णानि » ७२६ शयानो १६५ Mee १० ७६ शयानोऽभ्युदितश्च ६२१ WaT १९९ शयानं कामचारतः २२० शख्रण वैश्यान्‌ १० ११६ शयानः ११२ श्न द्विजातिभिः २४६ शयीरंश्च ७२ | शाकमूलफलानां ११८ शब्याश्चाभरणानि १० ५६ | शाकमूलए्लानि १५ शय्यासनस्थः ११६ शाकमूलफलेन शय्यासने ११६ | शाकभूलफलेषु ६३२ शय्यासनं १७, शाङुनेनाथ २६८ शय्यां ग्रहान्‌ २५२ शकं चैव २५३

So श्लो०

शाखान्तगं १४५ शाणक्तौमाजि- १० ८७ शाण्तौमाविकानि ४१

| शारीरस्य १०६ शारीरं १३८ | शारीरं २३६ | शारीरं त्रिविधं १२ शारीरं संनिवेश्य १९१ २०२ शारगी £ २३ | शाल्मलीन्‌ २४७ ¦ शाल्मलीफलके ३६७ | शावाशौचस्य ७३ शाश्वतीयोनिः £ ३७ शाश्वती साप्तपोरुपरी १४६ शाश्वतं ३६ शासनाद्वा ३१७ शाल्रदष्टेश्च शास्र ऽस्मिन्‌ शद शास्र १२ १०५ शास्र समधिग- २५ शिफाविदलर- २३० शिफाश्चेवाप्नुयात्‌ ३७० शिरस्येतान्‌ ८३ शिरोभिस्ते २५७ शिरःस्नातश्च ८३ शिरांसि ११५ शिलानप्युज्छतः २३ १०० शिलाफलक्नोषु २०४

| शिलोज्छमप्या- ५० ११२ | शिलोञ्च्नापि ` शिल्प. रर ` शिल्पानि विवि- १० Yoo | fasta व्यवहारेण २३ ६४ | शिल्योपचारयुक्ताः २५६ | शिवसंकल्पमेव ११ २५० शिशुचद्रायणं १५ २१६

१२०५ | शद्रमारोग्यमेव

Bo श्टो० शि्युरांगिरसः १५१ शिशोर्निष्क्रमणं ay शिष्टयथं १६४ शिष्ट्वा ११ ८२ शिष्यतिगृ्राध- शिष्याच्चौरानिव २७२ शिष्याणां १०१ शिष्यांश्च १७५ शिष्येण बधुना ७१ शिष्येभ्यश्च १०३ शिष्या वा २०८ शिष्यं ११४ शिक्तयेच्छौचं ६६ शौतातपामिधा- १२ ७७ शुके दिहायनं ११ १३५४ शुक्तानि ११ १५३ शुक्तानि यानि १७७ शुक्तं २११ शुक्लङृष्णे च॒ २० शुक्रपच्तादिनि- ११ २१७ शुक्गवस्त्ना ७९ शुङ्ग षु ६5 OH: स्वप्नाय ६६ शुचि तत्‌ १३० शुचिना ३१ शचिरत्छृष्टशुभरषुः & ३३५ शुचिं दक्तं ६३ शुचिं देशं २०६ शुचीनाकरक्मांते ६२ शुचीन्‌ Go शुचौ देशे २२२ शुद्धिरीघनं ११४ शु्धरुका ११० शद्धिरष्णोन ११६ शुद्धिविंजानता शुद्धिशचाद्रायणं ६१

१६३ | शप्रयोत्कृश्वेदने

( ८४ )

gfay

शुद्धिः प्रक्ञालनेन

शद्धः कतृशि शुद्धः शरुत gat भवति gat द्विप्रः शुद्ध ति शुना संस्पृष्ट

शुनां पतितानां

शुभानामिह शभाशुभक्लं gai daa Bayz . Ou कमं शुभ ब्रीजमिव शुक्रसंज्ञ शुल्कस्थानेषु शुल्कस्थानं शुल्क शुल्क दयात्‌ शुल्क दुहितरं शुल्कं fe शुश्रूषा शुश्रुषा रतिः wera वापि BAT णुभूषित्वा शभरुषुरधि QAIT त॒ gait BRA

शुष्काणि भुक्त्वा

शुष्कान्नस्य RT

Zo RSto 3Jo श्रो १२३२ | शरद्रविटततत्रविप्राणां १०५ ११५ | शृद्रद्रच्याऽपि १० १०४ | शुद्रशिष्यः १५६ १०६ | शुद्रसंस्यशंूषिता १०३ 4 ७8 | श्रुद्रस्व॒ यस्मिन्‌ २४ GR | MR वधं २६८ ५९। WR उत्तिं १० १२१ ६०८ | शृद्रस्यतु ३१ ६२ | were १५७ ६२ ८४ | Beer प्रष्यसंयुतम्‌ ३२ = RS शुद्रस्योच्छिष्टं २११ ३६ | शद्रहत्या्तं ११ १३१ २६८ | शूद्रहत्याव्रतं ११ १४० ११ २३१ | शृद्राज्जातः १० श्ट ११२ | शद्राणामेव १५५ १०० | शुद्राणां १३६ ३६६ | शृद्राणांतु १६७ < ४०१ | शृद्राणांतु १० ४१ ३७० | शूद्रादपसदास्र- १० १६ २६७ | शृद्रादप्यंत्थज- १० ११० ६८ | शूद्रादायोगवः १० १२ | gar २१८ ८६ | शद्ापत्यैश् ६४ २८ | शद्रापुत्राय १५४ ११२ | शुद्रापुत्रोन 8 १५५ ६१ | शद्रा भार्योपदि- १४ ११ ११० | शुद्र म्लेच्छाश्च १२ ५३ २१८ | शूद्रायां रेल ३३४ | शद्रायां ब्राह्मणा- १० ६४ १० १०० | Baraat १६ १३६ | शूद्राश्च संतः ६६ ११ १५५ | Tal aT ब्राह्मणः ३८६ ११ १६8 | Mai शयनं १७ ११ ke | शुद्रश्च २२४ १२७ | शृद्राश्चात्मोपजी- १३६ ५४ aay fe १७२

Sto श्टो० UT दादशकः WE शुद्र WAR ११ १२६ Wea भार्या १३ Wal गुप्तं ६७५ शुद्रोच्छिशः ११ ४८ शुद्धो दास्यात्‌ ४१५ शद्धो धर्मात्‌ १२ ७२ शुद्धो नास्ति १० शद्रोऽपि दशमीं १३७ शुद्धो ब्राह्मणता- १० ६५ शद्धो मासेन Y&R War हि धनं १० १२६ Wa ३१ Ux कारयेत्‌ a ४१४ शद्रः सवस्तु ८६ शूद्रः Aa ११४ शद्धः कतु १० ६६ शद्रः स्प्रष्टाभिर- शून्यानि २६५ शूराणां HC RE श्रन्‌ ६२ शले २० शरगालयोनिं १६३ श्यशुतानाचम- ११ १५५ श्ररुयायः श्युयाद्वाऽपि ७७ श्रु सौम्यानुपू- = ec शेपे पैजवने १११. शेलुः wz शेवधिष्टेऽस्मि ११४ शेषमात्मनि & १२ शेषाणामनुपूवंशः १०२ शेषाणां १६३ शेषाश्चाका्यंका ११ २३६ शेषास्तमुपजीवेयु; १०५ शेषे त्वेकादशगुणं ३२३

( ५५ )

Blo Nato शेषे दंडः २६१ शेषेऽप्येकादशगुणं २३२१ शेषे रात्रौ १०६ शेषेषूपवसेदहः २०५ शोलूपरठन्नवायान्नः ४८ २१४ शेलेषूपवनेषु १० Yo MATT: १६८ शोणितं 285 शोणितं यावतां ११ २०७ शोचंति जामयः ५७ शोध्यं वाप्याशु ११ १६० शोषयेत्‌ a २४ शौचमक्रोधमत्व २३५ शौचमिन्द्ियिनि- ६२ शोचमिन्द्ियनि- १० ६३ शौचमिन्द्ियनि- १२ ३१ शौचाशौचं ६६ शौचे १७५ शौचे धमं ११ शौचेन १४८ , शोचप्मुः ६१ | शौचं ब्रणसंपदः १२६ शौचं यथाहं ११३ शौनकस्य २३ १६ शोंकर्मापदेशैः २६८ | शोय कर्णवेदिता २१५ ` शंखपुष्पीश्चितं ११ १४७ शंस नस्तत्त्वतः १२ शंसेदुप्रामदओेशाय ११७ शंसेदग्रामशतेशस्तु ११८ श्मशानगोचः १० ३६ , श्मशानेष्वपि २१८ ` शेमभ्रुलोमनखानि ; श्मश्रुलो विजने ११ १०५ श्रदुधानतयैव A ८६ CATA: २३८

=

भ्रदधानः ACMA: भ्रद्धयेष्ठ शरद्धाङते Wald नः TATA श्रमेण यत्‌ AIT SAT

श्ाद्धकमर्युपस्थिते

ध्राद्धकमसु संपदः श्राद्धकल्पं

श्राद्धमुम्बरप्रलोतल्पं

श्राद्धमा रकत्तवजि भ्राद्धमित्रो श्राद्धानि भाद्धिकं

श्राद्धं देवान्‌ श्राद्ध प्रशस्तास्ति श्राद्ध AG a श्राद्धेषु

श्राद्धं मुक्त्वा ATS भुक्त्वा

` आरवश्यां

श्रावयिष्यति

, श्रोतः श्रांतः

शरियं प्रत्यङ्मुखः श्रीफलैः

ATTA श्रुतशौय- aaad विदित्वा ्ुतब़ृत्तोपपन्न भ्रूतशीलवते भरुतव्यामिजनस्य

¦ श्र॒तस्योपक्ररोति

शरुतिदेधं

श्रुतिद्वेषं

< MAK wme «K ~ + AM wo Aw ow ew ow wo vo ww fT MN WK

Slo इला० |

भ्ुतिप्रत्यच्तदेतवः १२ भ्रुतिप्रामाण्यतः

श्रुतिरे्रा सनातनी श्रुतिस्तु केदः भरुतिस्मतयुदितं श्रुतिस्मृल्युदितं श्रुतीरथरवां गिर ११ श्रतोपक्रियया श्रुतौ पर्या श्रुतं देशं ~ श्रुत्युक्तः g भरत्वापुत्रस्य ष्‌ भरुत्वस्पष्ा श्रुत्वैतान्‌ शरूयतां श्रेणीधमाःश्च a भरेयसा चेत्‌ १० भ्रेयसान श्रेयसः श्रेयसः श्रेयस्करतरं १२ भ्रेयस्त्वं क्वेति १० AA

१२ RST नाभिजनेनेदं श्रोत्रादन्यनुपू- श्रोत्रियस्य Maar श्रोत्रियान्‌

PE CIDE! श्रोत्रियाः tft श्रोत्रिये ्रोतरियेषूपङ्ुवंश्च श्रोत्रियो विषये भोत्रियं व्याधि- श्रोत्रियः सीदति

Slo | १०६ | शोत त्वक्‌ र्‌ ६० | श्लेष्मनिष्टयत १३२ aay | श्लेष्मातकफलानि २४ १० , श्लेष्माश्रु १३४ ¦ श्वक्रीडी श्येनजीवी १६४ १५५ ` MARE १९५ | ३३ ATA; 2 ११५, ove | श्वगोधोलूकका- ११ १३१ eg श्वपचां RR २७५ | श्वपाकं इति १० ६६ १०८ | श्वमांसमिच्छन्‌ १० १०६ ७६ | शवभिहेतस्य १३० | ex | श्ववतां २१६ | श्वश्ुराद्रतिविजः १३० | श्वश्र.रथ पितृष्वषा १३१ ८२ श्वसपं १२६ ६४ | ama १२ ५५ ११६ | AMR २६६ १८४ , श्वशुक्रमुसत्रानुगम्‌ = २४० ८६ , श्वश्गालखरैः ११ १६६ ag ` श्वहतं विषमे २३१ २०७ | Ala दृष्टिनिपातेन २४१ २२३ ` श्वा मृगग्रहणे १२६ ३८ ` श्वावलि्यात्‌ २१ १०० ` श्वाविक्छृता्न' १२ ६५ ६१ | श्वाविधं श्ट २२४ ¦ श्वा वै भवति २०१ १८४ | श्ित्रिकुष्ठीकरुलानि ३१ | Pasa पिशुनः २३ १६९१ १२८ | षट्कर्माणि १० ७४ ३६४ | षट्‌करमांण्यग्रजन्मनः१० ७५ co | पटकर्मकः £ ३६५ | षटत्रिंशदान्दिकं १३४ | प्रद्‌ षट्‌ कायोरजः ३८ ३६. | षटसुताः १० ४१ १३५ | षट्सु TET ४०४

( ८६ )

SJo Ato

षडदायादवरांधवाः £ १५८

| षडदायादव्राधवाः & १६० ` प्रडानुपू्व्या ३२ २३ | षडुत्कृष्टस्य १२७ परडेतेऽपरसदाः १० १० TELAT २१७ प्रडगुणश्चिन्तयेत्सदा १६१

` प्रडविधं ated £ १६४ ` geht ८६ TSAR: ६१ प्रणणामपि १६ | षरणामेपां १२ ८६ | प्रण्मासनिचयः श्ट FVATAT २६६.

| FATAL ११ १३० AU] तु कमणां १० ७६ | पष्ठ; Pratt १७७ पष्ठान्नकालता ११ २०० षष्ठेऽन्नप्राशनं ३४ षष्ठो द्वादशः १३१

| प्रष्टं तु MANET & १६४ | प्राडगुणयगुणवेदि- १६८ परारमासिकः १२७ ¦ Meta तु ३३८ ¦ ष्ठीवनेवा ५६ aug २०६ ` सएव दयात्‌ £ १३२ एव धमजः & १०७ | एष स्वयं | सकल्पं १४० ¦ गच्छति २४५६ , गच्छति ६३ | गच्छुःजसा २४४ ¦ गु्योऽन्यः ११ २६५ ¦ णे गूढः १७० गृहेऽपि ७१

गोहत्याकृतं ११ चाद्र्रतिकः चेत्तु = चंद्रः staat a जीवश्च जीवः ` १२ तथैव ~ तदा तद्गुणप्रायं१२ तदेव स्वयं तदृग्हुणीत तन्मांसाद तस्मात्‌ aaeafafne तस्यैव ११ तस्योत्पादयेत्‌ ताननुपरिक्रामेत्‌ तानुवाच १२ a ald twat ११ त्रीनेतान्‌ सतैः पृष्टः सत्वप्सुतं 2 सद्वा

दाप्यः

दीषंस्यापि

दुह्यात्‌ aa

a दंडशच्यः

@ al कार्षापणौ धमप्रतिरूपकः धमं वेद

Wa: स्यात्‌ नरः

नाप्नोति

निगह्य

[# >

~m {|

10:5८ ०7

( ८७ )

Blo इ्खा० निर्भाज्यः २०७ सनेता १७ पर्यायेण ¥ ८७ पापकृत्‌ we पापात्मा ११ २६ पापिष्ठः ३४ पारयन्नव १७८ पालः २४९१ पीतसोमपूवंः ११ पुत्रः aaq: १६७ पूज्यः ३०४ पौनर्भवः १७५ प्रत्य ३५ प्रत्येह १७२ प्रत्ये १७३ सब्रह्म ८२ a aot ११५ भूतात्मोच्यते १२ १२ समाता १.४४ सयदि शृ याच्यः < १८२ याति मातां ११ २५ सराजा १७ राजा शक्रलो- २८७ राज्ञा १७७ वेदात्‌ ६७ विधूयेह ८५ विनश्यति १२ विनाशं ७९१ विनाशं ३४७ a fas: १५२ विराजं ३२ विज्ञयश्च १८६ विज्ञय: विज्ञयः २२३ fara: १२ ११३

सवै कुक्कुटकः MY सवैसवं SN £ वे स्पशगुणः व्यवस्येत्‌ WAIT

सस तावद्गुणः

सदाचारः aal नरक सद्यः

१८०१ सवंसमतामेत्य सवस्तेयकृनरः

सवस्य

सर्वाऽभिहितः

साधुभिः सोमं

संग्रहणं संतानानि dara:

संध्यांरोषु संपूज्यः स्वयं

स्वर्गात्‌ हरेतैव सकामां सकामां दूपयन्‌ सकाशात्‌ THAT सक्रज्जप्त्वा सकृत्‌ कन्या

कृत्वा Wad

कृत्वा प्लवं सक्ृत्सङृत्‌ aH सक्रत्स्नां सकृदाह सकृदंशः

vo

“o AANA ^ < @ ~ ~ « < < =< ANN DH @ <

wo 6

( ८८ )

Zo ष्खो० श्र श्टखो० THAN ११ १०० | सत्येन जगतः ११७ सक्तन ३० | सत्येन पूयतेषाक्ती सक्रीतकः & १७४ | सत्येन शापयेद्विप्रं ११४ सख्युः पत्रस्य ११ ५८ | सत्यं चैव ८१ सख्युः पुत्रस्य ११ १७० | सत्यं ब्रूयात्‌ १३८ सगोत्रात्‌ १६० | सत्वं ब्रूहीति ८६ सचिवान्‌ ५४ | सत्यं यत्र १४ चेलो बहिः ११ २०२ | सत्यं area ८२ waaay १२ ११८ | ante ada ३०४ सजात्या स्थितया £ ८७ | सत्वचः ५७ AMAZE ३०२ | सच््वबृद्धिकरः शुभः २६२ सञ्जयति fe ३६२ | सत्वस्य लक्तणं १२ रद सज्योतिः १०६ | सत्त्वं तत्‌ १२ २७ सततं चेष्टयति १२ १५ | सत्वं रजः १२ २४ सततं देववत्पतिः १५३ | स्वं ज्ञानं १२ २६ सततं ब्रह्मचारिणः १६२ | सदाचारं १५५ सततं हारि २८ | सदा प्रहृ्या १४६ सतामन्न ११ सदा सज्जनग- १० RS सतां धम॑मनुस्मरन्‌ ६४ | सदा सद्धिः १४७ सतां धम॑मनुस्मरन्‌ ६४२ | सदशी १२५ सतां धरम २१७ | सदशानेष १० सतां धम ३४ | सदशेनोपयंत्रिता ११ १७७ सतां Ta १० १२७ | सदृशोऽसदृशोऽपि १७४ सत्कारमितरः ३२ १२७ | सदशंतु १६६ सत्कारेषु ५९ | सदशं प्रीतिसंयुक्तं १६८ UH ६६ | सदैवाभयदक्षिणम्‌ ३०४ सत्कृत्य ६६ | सद्धिराचरितं ४७ सत्कियां १२६ | सद्धिर्निन्दितः १६५ सत्प्रतिग्रह १० ११५ | सद्धिः साध्वीति १६४ सत्यधर्मायंडत्तपु १७५ | सद्धिः साध्वीति २६ सत्यपूतां वदेद्वाचं ४६ | सद्यस्त्वप्रियवादिनी & सत्यमथ ४६ | ay aT ७७ सत्यमुक्त्वा ११ १६६ | सद्यः कायैः ३२६ सत्यानभाषरा १६५ | सद्यः पतति १० ६२ सत्यानृताभ्यां | सद्य पतति १० ६७ सत्यावृतं तु & | स्यः फलति १७२

Bo श्टो०

सयः शौचं ६३ सद्यः सव्रलवाहनम्‌ & ३१३ aq: संतिष्ठते ६७ सद्रव्यः सपरिच्छदः & २४१ सनाम्यः ८३ सपवित्रं २२३ सपवित्रांस्तिलान्‌ २१० सपशुद्रन्यसचयम्‌ & सपाद TY २४२ सपालान्वा २४३ सपिंडता ६० सपिंडेषु ५६ सपिंडषु ६६ सपिंडेबौधवेः १९१ १८२ सपुत्रो विजने १० १०७ सप्तप्रृतयः २६४ सप्तकस्यास्य ५२ सप्तव्यास्थविरश्च ३६५ सपद्वारावकीर्णा ४ट सपमे ६० सप्तरात्रं ११ १५२ aa वित्तागमाः १० ११५ सप्त सप्त १०५ सप्त सप्त रेट सप्तागारान्‌ ११ १२२ सप्तानां प्रकृतीनां £ २६५ सपांगस्येद २६६ सप्तांगं राज्यं २६४ सप्तैते दासयोनयः ४१६ सम्रह्मचारिण्येकाहं ७० सब्रह्महस्तेयसंयुक्तः ११६ समभा प्रपापूपशला & २६४ सभामेव १० सभावान १३ सभातः ८० सभां यत्रोपतिष्ठते १२

Blo Yto सभ्यैरेव १० समग्रघनं ३८१ समग्रमलहारकम्‌ ३०६ समता चैव & YY समनुज्ञाप्य २२८। aaa २२४ सममब्राह्मणे दानं ८५ समयव्यभिचारिणम्‌ २२१ समयाध्युषिते १४ समवर्णासुये & १५६ समव दविजातीनां २७० समवस्कदयेत्‌ १६७ समवाये १०८ समस्तत्र १२० समस्तत्र १३४ समस्त २०५ समस्तत्र विभागः २१० समस्टानां ५७ समस्ताः सीभ्नि २५६ समस्तैरथवा १६६ महीमखिलां & ६७ समच्तदशंनात्‌ ७५ aad सीम्नि २५५ समागम्य १४६ समागम्य ४०६ समाजाप्रे्तणानि £ २६४ मातास पिता १४८४ समातिष्ठेत्‌ ४४ समादायानुपूवंशः २१६ | समादेयानि २४० | समाननिचयः श्ल | समानयानकर्मा १६४ | समानशयने ४० समानि २४। समानि बह्मह ११ ५५.

१२

( ८६ )

Bo Yato

समानोदकभावस्तु ६०

समानंशान्‌ ११६

समाप्ते

समाप्ते द्वादशे ११ ८१

समाप्नुयाद्मं & raw

समामच्छत्‌ ३६७

समारोप्य २५

समाविशति ५६

समावर्तो यथा ¥

समाश्चिव्य ७०

समासेन २५

समासेन २०३

समास्ता १३१

समाहत्य ५१

समाति २६

समित्रज्ञातित्रा- २६६

समिदाधानमेव १७६

समिद्धे चिरवा- ७३

समीद्धय aa

समीद्य १६

स्मीदयकारिणं २६

| water कुलधम।र* ४२ TIAL - wy

सभुत्सुजत्‌ इण्ट

समुत्सृजेत्‌ & ९८२

समुत्यानव्ययं रेट

समुत्पत्तिं ४६

समुद्रमिव १७६

समुद्रयानकुशलाः १५८

| समुद्रयायी ३२ १५८ | समुद्र रोव २२ समद्र नाप्नुयात्‌ १८६

समुद्र नास्ति ४०७

` समुपोढेषु & ४१ | मूटो नरकं याति २५६ ` समूलस्तु १७४

श्ट समेत्य भ्रातरः समेत्य सहिताः समे पुमान्‌ aay g समेहि विषमं समोत्तमाधमैः समं सवे समं पश्यन्‌ १२ समः aay सम्यक्कीत्तंयतः सम्यक्कुर्यात्‌ सम्यक्कुवंन्‌ सम्यक्‌ प्रशिदहितं सम्यक्‌ प्राणान्‌ ११ सम्यकश्रद्धासम- सम्यकसारापराध- सम्यगथं्माहतृ न्‌ सम्यगुक्तौ सम्यग्गुप्ते सम्यग्दशंनसम्पन्नः सम्यग्भवति सम्याग्रष्टरषु सम्यग्रत््विभाव- सम्यग्विप्रान्‌ सम्यड्नान्येन सम्यङनिविष्टदेशः £ सरस्वतीदपद्त्योः सरहस्यः सरितःसागरान्‌ g सगःसंदारः सर्पादीनां सपं दत्वा सवं एव सव॑कार्याशि सवंकटकपापिष्ठं सवंगं घवदः

= =>

सवेतेजोमयः स्वतो धमंषडभागः सवतो faz a सर्वतः सवतः प्रतिग्रह णी. aaa: प्रतिगरृहगणी - aaa ga az: सवतरैव सर्वंथा सवंथा ब्राह्मणाः सवथा वतते सवंधेव सर्वदा गुखसन्नि- सवंदा सवदा कमं Tae सवंदिक्ु निवेश- सवंदंडमथापि सर्वदंडसमुत्थितम्‌ सवंद्रम्याचच सवंद्रव्याणि सवद्रव्याशि सव॑दरद्वविनिषु क्तः सर्वधर्मबदिष्टताः सवंधमंविदः सवनाशाय सवंपणयविचक्तणाः सर्वपापापनोदनम्‌ सषंपापापनोदनः स्वंपापापनोदनः सवंपापेष्वपि wage ( aan: सर्वप्रवचनेषु सर्वभावेषु TITHE

१०५

APG @ ^ ^ + @ «छ ~< HWA < ~< EC |

(- - ११ ११

११

११

( ६° )

Zo सवंभूतप्रदूतिः £ सवंभूतमयावहान्‌

¦ सव॑भूतमयः सवंभूतानि सवंभूतानि सवंभूतानि सवंभूतानि १२

सर्वभूतानुकम्पकः सवेभूतान्यपीडयन्‌

aa yar ira १२९ सवभूतेषु ` १२ सवभूतेषु १२ सवंमन्यद्धि ~ सव॑मात्मनि १२ सवेमात्मन्यव- १२ सवंमात्मवशं सवंमासस्य सर्वं माचृत्परिक्रमम्‌ सवमेव 2 सवंमेवाञ्जसा वेद सव॑मेषः सवयलेगु ख" सरत्नानि ११ सवंलक्तणदीनः सवलोकपितामहः सवंलोकप्रकोपश्च सवंलोकाधिपत्यं १२ सवंवशंषु (~ सवंवशेषु १० सर्वशाख्विशारदाम्‌ सवंशुक्तानि सववेदसदक्तिणम्‌ सवंस्मात्‌ सर्व॑स्य तपसः सरवेस्याधिगतिः = सवंस्याश्ममयस्य

Bo Ato सवेस्याश्ममयस्य १३३ स्वस्यास्य ८७ स्वंस्यास्य सवंस्यास्य ११ २३४ सवंस्यास्य १२ ३९ सवंस्यास्य ६४ सवंस्यैवास्य ६३ स्वंस्वमवनजित्य ११ सर्वस्वहारं २४२ सवेस्वं वेदविदुषे ११९ ७६ सवंहारं ४०० सवज्ञानमयः सर्वाकरेष्वधीकारः ११ ६३ सवेकुशलमोत्ञाय ११ २२१ सर्वाणि त्रिगुणानि १९ १५ सर्वाणि श्ाति- ११ १८७ सर्वारयेतान्यशे- १२ ८७ सर्वाण्येव १४४ सर्वानद्रतभाष्णे १०२ सर्वानर्हति १३१ सर्वानेव सदा १२३ सवान्‌ १८१ सर्वान्‌ १७ सर्वान्‌ कामान्‌ सर्वान्‌ कामान्‌ २७७ सर्वान्‌ परिव्यजे- १७ सर्वा बलृतान्‌ १६६ सर्वान्‌ भृत्यान्‌ ३२४ सर्वान्‌ रसान्‌ १० ८६ सर्वाभावे & १८६ सर्वां रजयति १९ सर्वान्‌ संसाधयेत्‌ १०० सर्वालंकारकेषु २२४ सर्वाशी श्श्ट BASRA, १८३ सर्वासु १२५

सर्वास्तत्राफलाः सर्वास्तस्याफलाः

सर्वास्ता निष्फलाः

सर्वास्तास्तेन सर्वास्तु

सर्वा श्चेकशफां- सर्वाश्चैव सर्वां स्तानपि सर्वा स्तांश्चैव सर्वास्तास्तेन स्वा; परिददे aq जीवंति सवणतु सव'णाप्यनयं aq त्यादता सवते

aq ते दस्यवः aq 7 नरकं सवं दञ्याः सव'ऽपध्वं सजा; सव'ऽपि

सव पुत्राः

सवे प्रथक्गृथक्‌ aq रिक्थस्य सव शरुत सव arate

aa arate सव'घामपि

aq arate सवं qracqara

सव प्रामप्यशोषरतः

he J सव प्रामर्धिनो 3 सव धामेष aa धामेव सव षामेव aa ora

Ho Sto ५६ २३४

१२ ९५ १८६३ १७१

१०७ TE १६२

२७१ २५६ १८२ ३२९७ ७७ ७९१

१० ६१५ २३२४ ८६

१० ` ४५

२२३ १७२ २६५

१० ४१ ca १५६ र्ण शत्य ३६ q ce £ २०२

१२ ay

१२ ८५ £ ga १६३ २११ २५ २३६ १०५ ३५.

( ६१ )

| . Slo Ato | : Bo श्लो० aa a त॒ eRe सव, संग्रहणं ३५८ सवषांतु ५८ | सव संग्रहणं ३५६ सवा त॒ २०३ | सव संस्कारं १० ६६ | सव धां धनजातानां & ११४ | सव स्वं १०० | सवं धां ब्राह्मणः १० ` सवर ह्यात्मनि १२ श१८ | सव पितृकमेसु २५२ ' सपाः पट्‌ यवः १३५ | स्वं ष्वश्ममयेषु १०१ | सलिगिनां २०० | सव प्वेव १२५ | सलोके ५० सव ष्वेव ११ २२५. | सवर्ण १३२ सव संकल्पजाः सवर्णाऽग्रे १२ aq ema: १६१ | सवर्णा गुर २१० सर्वो दंडजितः २२। सवर्णा ४३ | सर्वोपायान्‌ ` र्द | सवर्णा ३२ सर्वोपायान्‌ २१६ , सवर्णा लक्तणा- ws | स्वोपगर १७८ | सवनेषूपयन्दरपः २२ | सर्वोपायैः ११ ११२ | सव्रासाजलं ११ २२३ aq २८ | सवासाः ७६ aq कमंदं २०६ | सवासाः ७७ aq चदश vo सवासाः स्नानं ११ १७४ aa ७५ सव्याहृतिप्रणवकाः ११ २४८ सवः १० सत्ये प्राचीन ६३ सव्र तातवं १० ८७ स्येन सव्यः ७२ a स्यात्‌ ४०४ aged २२६ aq चैव | सशल्काश्चैव १६ सव तद्रोचते ६२ | सशुद्धवत्‌ १०३ {नवत सस तावत्‌ २० | स्वं त॒ तपसा ११ ` २३८ ` ससदाचारः १८ | aq ददति १९१ २४६ ससंध्यांशेषु ७० aq aga: ६१ | ससहायः = १०४ aq परवशं १६० , waa: | सव yard १०० | साधुभिः ११ | सव. वाऽपि १८५ | सम्यान्ते २६ | aq वा रिक्थजातं & १५२ a स्वयं १६ २३ aq षेदात्‌ १२ ६७ , सहखट्वासनं ३५८ | at घे १०० | aga: सवदेहि- १९ १३ aa’ सुकृतं १०० ` ae तेनैव ८१

( ६२ )

So श्लो०

सह तेनैव १६० | सहोढ इति सहद्यावाप्रथिव्योश्च ८६ | सहोढं सोपकरणं सहपिंडक्रियायां त॒ २४८ | सहोभौ चरतां सह वाऽपि २१० | Beer प्रव्यनं- सह सम्मन्न्य २२० | oral दत्रिमः सह सर्वा रश्ट| ara सहसा दुष्टचेतसः २२५ | aT: सहस्रकृत्वः ७६ |स ज्ञेयः सहस्तपतये स्वयं ११८ ।साचस्वाच सहस्लपतिमेव च॒ ११६ साचेत्‌ पुनः सदल्लमभिहत्य ११ २०६ | सा चेदक्षतयोनिः सहस्रमिति ३३७ | सा तत्राधिगमं सहस्षशतदक्षिणेः ३०७ | सा तेषां सदस्रराः १२ ११४ | सारान्‌ सहस्तस्य ११ १४० |सादंङ्या सदस्राणि ७, सा प्रशस्ता सदस्लाणि ११ १६४ | सा प्रसूतिः सहस्राधिपतिः ६२० | ang wary wags १९१ | साभवत्‌ लोकं ace ७२ | सादृत्तिः सद्वि aga तु १४५ | सासत्या

सदलं त्वेव १३६ | सासयः

aaa व्वंत्यजान्नि- ३८६ | a aa:

wees पुख्प्राद्रते ६६ |तास्यात्‌

aa ब्राह्मणः ३७६ | साद्यस्य

UTS ब्राह्मणः ३८४ | साद्यस्य

सदलं हि १३१ | साकल्येनातिरि- aa कषत्रियः ३७६ | सागरे

सहायं १३२ | साग्नित्रेता सहासनं २८२ | सात्त्विकं

a f& कतरः १८७ | aaa धार्मिकं fe धर्मां ६८ | साधयेत्का् सहि बऋ्यानलिः 2 ७१ | साधयेदहं

स॒ हिस्वाम्यात्‌ £ ६३ | साधयंतीह सहेतां > ५८५ | साधुषु

aed संभवे २९७ | साधूनां

Zo REY 9

°

vo

£ = ११

११

& १० i

4 @ mw @ < A mM

१७३ | साध्यानां २७० | साध्यानां पितरः ३० | साध्वाचारः ८१ | सानुगेभ्यो साऽनु्ञाप्या २२ | सान्वयेऽर्धशतं साधुभ्यः साध्वाचारः १३ | सान्वयेऽधंशतं सान्वयः TENT सामदंडौ सामध्वनौ सामवेदविदेव सामवेदः सामादिभिरुप-

| सामादिभिख्पक्रमैः

सामादीनां सामानि

सामान्यं

सामंतप्रत्ययः aaa rai ' सामंताश्चेत्‌ | सामताश्चैव | साम्ना दनिन १७ | साम्नावा साम्नैव साम्यं सोभ्ये- MASTS सायं त्वन्नस्य सायं प्रातश्च सायं प्रातः १७४ | साय स्नायात्‌ २४८ | सारसं

७५ | सारापराधौ १६६ | सारासारं ३१२ | साधं तरेकः

aA aw A

©

२३१ | ३१ २६३

सावेवशिकं सावित्रान्‌ सावित्री सावित्रीपतिता

सावित्रीमप्यधीयीत

सावित्रीमानत- सावित्रोमाक- सावित्रौ सावित्र्यास्तु साहसस्य

साहसे

साहसेषु सासो मानसः सासा वै

OA AAT साक्षिणः ara साक्तिप्रस्ययसि- Bil qe: सान्लिप्रश्नविधानं साक्ती दृष्टश्रुताद- साद्यमाव साद्यभावे areasad साद्येषु

साद्य पृच्छेत्‌ area वितथमु- सांतानिक सत्वेन प्रशमय्य सांपरायिककल्पेन सांवत्सरिकं सिच्यमान इव सिद्धमेकस्य सिद्धिश्च

सिद्धि गच्छंति सिद्धं

Blo ato

रे

©

¥ = > > = =

a“

= ~> 5 (3

र्य

नस्त ------- a a ~~~ See ~= a

1

|

६३) Bo Ato |

सिसृह्ु्विविधाः १९ | gaara सिंहवच पराक्रमेत्‌ १०७ | सुपरीक्षितमननाचं सिंहा व्याघ्राः १२ ४३; सुसां मत्ता सीताद्रन्यापरस्णे २६३ | सुप्त्वा Bear सीदद्धिः १० ११२, galt चैव

, सीमायां २६६ | सुब्रह्मर्यास्वपि

| सौमावादविनिश्रयः २५४ | सुमगे

सीमालिङ्गानि = २५० | सुमुखः सीमावादविनिंयं = २५६ | सुरा वे मलम सीमाविवादधर्मश्च | सुरासंस्पृष्टमव सीमाद्ृक्ताश्च २४७ | सुरां पीत्वा सीमासेतुविनिर्णयः = २६३ | सुरापानसमानि सीमासंधिषु २६२ | सुरापानस्य नि- सीमासंधिषु २५१ | सुरापानापनुच्यथं सीमाज्ञाने & २५० | सुरापाने सीमाप्रतितभुखन्ने ८४६ | सुरापीनां सुकृतैः २५७ | सुरापोऽपि सुखदुःखादिभिः २६ सुरापो ब्राह्मणः सुखदुःखसमन्वि- १९ ve | सुरापः श्यावदं- सुखमत्यंतमश्नुने ४६ | BRT AT सुखसंयोगं ६४ सुयुद्धमेव, सुखस्य १५२ | सुवर्णकतुः सुखाभ्युदयिकं १२ ८८ | Gala! सुखाथीं १२ | सुवणदंडं मुखा्थौँ ४६ | सुवर्णचौरः सुखं २३२ सुवर्णरजतादीनां सुखं प्रतिबुध्यते १६३ सुवर्शस्तयकृद्धिप्रः सुखं चरति १६३ | सुवणस्तेयज सुखं चेह ७६ | सुवरंस्तंयनि- सुखं दुःखं १२ १३ | सुसहायेन सुखं स्वपिति ५४ | उ॒सण्दीतराष्ट सुखं ह्यवमतः १६३ | BAHAI सुगुव॑पहेवयेनः ११ २५६ | सुहतसनिद्यः ad सूते £ | स्कं वाऽन्देवतं सुतां कुर्वीत २२७ | सूचकोऽशुचिः सुदाः ४१ | सूत्रकः पूतिव-

Blo एलो १० २३ २२१ RN १४४ १० 5६ £ १२६ १२६ ४१ ११ ६३ ११ १५०९ ११ ६० ११ ५६ ११ ६८ ११ ६२ २३७ ८६ ११ २४६ १२ ५६ ११ ४६ & ey १७७ २१५. १६६ RRR ११ ३२२ ११ ६६ ११ १०१ ११ gq ३१ ११४ १४६ ३२ १२ १३२ ¥ ७१ ११ ५५

( ६४ )

So श्टो० | Zlo श्खो० Slo श्लौ० सूच्या वन्न ण॒ १६२ | सेवते aa १२ २१ | संकरीकरणं ११ ६८ सूच्या वा १८८ | सेवमानः ३५ | संकरे जातयः १० ४० सूतकान्नादयं ११२ | सेवाश्ववृत्तिः & | संकल्पमूलः = सूतके ५८ | सेवितव्यः & ६१ | संकल्पं १४० सूतकं ६१ | Baie १७५ | संकीरंयोनयः १० २५ सूतानामश्वसार' १० ४७ | सेवेतेमास्ति १७६ | संकौरणंनां ११8 सूते दस्युः १० ३२, सेह निन्दां १६० | संक्रमध्वजयष्टीनां £ २८५ सूतो भवति १० ११ ANH वागुरावृत्ति १० ३२ संख्ययाल्पीयसीं ३७ सूतो वैदेहकः १० २६ | वैसकं ११ १३३ | azeula ¥ 885 स॒त्रकार्णांसकि- ३२७ | सोनं , १३ | संृदुणाति ११ २०७ सूनाचक्रध्वजवतां ८४ | सोऽग्निर्भवति © संग्रामेष्वनिवतिंत्वं ce सूनादोषेनं ७१ ¦ सोऽचिरात्‌ ११२ | संग्रामे हन्यते परैः ६५ समौ ज्वलंतीं ११ १०३ | सोऽज्येष्ठः स्यात्‌ २१३ | संचिन्त्यं BR २६६ aa चैव २८० | सोदकं ३६ | संजीवनं ८६ सूयेण २२१ Maat विभजेरन्‌ २१२ | संजीवयति ५७ ूर्योनाभ्युदियीत्‌ २१६ ¦ सोऽनुभूय १२ श्ट | संतानाथं & ६६ सूरयो मानुषदैविके ६५ ¦ सोऽनुयोञ्यः ३२ | संतानस्य परिचये ५६ TAA ६५ , सोऽनुज्ञातः १७६ | संतारयति £ १३६ सूर्योढः १०५ | सोपत्यं भ्रातुः १४६ | संतारयति ११ १६ सूदममप्यथं १७१ ' सोपानत्कश्च २३८ | संतुष्टो मायेया ६० सुदमाभ्यः ९१ २६ | सोऽभिध्याय | संतोषमूलं १२ सूमेभ्योऽपि ६५ | सोमपानाम १६७ | संतोषं १२ सूदमोऽग्यक्तः | सोमपास्तु कवेः १६८ | da: सुकृतिनः ३१६ सृगालयोनिं ३० | सोमनिक्रगिशे १८० | सं््य सुजेद्वित्तविवधि- १४१ | सोमाग्न्यर्कानिलं- ६५ | संदितानां २३४३ सज्यमानः पुनः २८ सोमायराज्ञे १२६ | संधिज्ञयः १६४ सतीश्चास्य ६३ | सोमारोद्र ११ २५४ | संधिच १६१ सृष्टवंतः ६१ | सोमं गंधाश्च १० ८८ | संधिं कृत्वा २१० afeste: २५५ | alsa: सोमः | सर्धितुद्धिविधं १६३ स्ट ससजं २५ | सोऽसहायेन ३० | सधि firear & २७६ qe स्थावर ४१ | सोऽसजत्‌ २२ | संधिं विग्रहमेव १६२ सृष्टा परिददे & २३२७ | सोऽसंडृतं ८१ | संध्ययोरेव ११३ सेकेनोल्लेखनेन १२२ | सोऽस्य १० | संध्ययोश्च ५० सेतौ विवदतां २६४ | सोऽन्तर्दशाहात्‌ २२३ | संध्ययोवेद ७८ सेनापतिब्रलाध्य- १६० | रौरान्‌ ८५ | संध्ययोः २८० सेनापत्यं १२ १०० | संकरापात्रकृत्यासु ११ १२५ | संध्ययोः १३१

संध्यां चोपास्य संध्यांशश्च संध्योपासनं संनिदध्यात्‌ संनिधातृ श्च संनिधावेषः संनिधो संनियम्य संनियम्य संनियंतु' संनिवेश्य संनीयाप्लाव्य संन्यसेत्‌ AAW: सन्यस्य संन्यासेन संन्यासेन संपन्नमित्यम्थुदये संपन्ना चैव सप्रनानां संपश्यतः सपर्यन्‌ संपूज्या TUTE. संधरकशेषरु संप्रधायारवीत्‌ सप्राप्ताय

सं प्राप्ताऽप्यन्य- संप्राप्नुवति संप्रीत्या

संप्रीत्या मुञ्यमा-

संब्र॑धान्‌ संब्रंधिनः संभवत्यनुपूव "शः सं भवत्यन्यया संभवश्च संभवश्चास्य

१२

AG < ^ KK Hw

( ६५ )

le Fo Ato |

२२७ संभवः सव देषिनाम्‌ ३३ | संवत्सरेण

Re संभवान्‌ ३५ | संवत्सरेतु

६६ संभवांश्च १२ ७७ | संवत्सरं

१८६ संभावयति १४२ | संवत्सरं

२७८ ` संभाषणसहासने ११ १८४ | संवाद्य

७२ ` संभाषणं सह ३६१ | संवासं चैव १४८ ` संभाषां ताभिः ३६४ | संविदश्च

६३ : संभाषां योजयेत्‌ ३५५ | संविभागश्च १७५. . संमृतिं तस १४७ | संविशेत्‌

६६ संमूतौ १३३ | संविशेत्तु

१६ संभूयच | संवीतांगः २४४ संभूय स्वानि २१२ | संवीतांगः

६४ संभोगोदृश्यते २५१ | संशोध्य त्रिविधं ६५ संभाजनीसा १४१ | संश्रयत्येव १०७ ` संभ्रमे ११८ | संश्रयेरन्‌

६६ सम्मानादत्राह्णः १६२ | संसगंश्चापि २५४ सम्माजनोपांजनेन १२२ | संसगं याति ८९ ' संयतां वासयेत्‌ ३६६ संसारगमनं ११५ संयमे यज्ञ | संनारयति १४४ , संयम्य Yoo | सप्तागान्‌

२१० , संयुक्तस्यापि २०८ | संसारान्‌ १३१ ¦ संयुक्ताऽधमयो- २३ संसारं

१०६. | संयुक्तान्‌ we | संसारः साव॑भो- २४६ संयुज्येत २२ संसीदेत्‌

७२ , मंयोगे ` संसृष्टास्तेन

६८ संयोगं ६२, संस्कर्ता

६४४१ ' संयोगं परतिनैः १५७ | संस्कारविधिमेव

७४ संयोगं पतितैः १२ ६० | संस्कारस्य ११३ ! संरक्षणार्थं ६८ ¦ BAR १४७ aa wad: १३६ संस्कारेणैव २४७ | ATRIA: १७ २७ संस्कारो वेदिकः १८३ | संरंभात्‌ १६६ | सस्छृतात्मा २७ संवत्सरनिरोधतः ३७६ सस्थाने

१६ | मंवत्सस्ैकमपि २९ | संस्थाप्या

१, संवत्सरामिशस्तस्य ३७४ | संर्थितस्य २५ | संवत्सरे ७५ | संस्थितं

Slo छोर ११ १८० २७१ ७७ १९१९ १६८ ३२ QR ७६ RR 3 २२६ ४६ २३ १८६ १० ६० २४ १९१ ५४ ११ १८१ ११७ १८ १२४ १२ RE १९ ५४ & ov १२ ५९१ RR २१६ ५१ १११ १० ६६ ११ १४६ ६8७ १६४ ३७२ 2 & १६० ५. १५०

Blo Ato संस्वृषट २०६ संहतस्य १६६ संहतान्‌ योधयेत्‌ १६२ संहत्य ७९१ संहरेत सः १२३ संहरेतां ११३ संहात ८६ संहिताजपः ११ २०० संक्तिप्यते ३४ संरतेपेण १५६ स्कघेनादाय ३१६ स्तेन श्रात्मापहा- २५८ स्तेनमस्तेनमानि- १६६ स्तेनस्यातः ३०२ स्तेनस्याप्नोति ३१७ स्तेनानां ३०३ स्तेनानां २६३ स्तेनानां ३०३ स्तेनान्‌ राजा ३१२ स्तेनो स्यात्‌ ६. ६२ स्तेनो TF ३३५ स्तेनो राजनि = ३१८ स्तेनो विप्रः १२ ५७ स्तेनः स्तेयात्‌ ३१७ स्तेयदोप्रापहत- ११ १६१

स्तेयसंग्रहशेषु ७३ स्तेयी £ २३५ स्तेये २३७ स्तेये भवति ३३८ स्तेयं कृत्वा ११ १६४ स्तेयं गुव॑ंगना- ११ ५४ स्तेयं साहसं लं & सखियश्चैव १५१ लिया क्रीवेन २०५. चखियाऽप्यसंभमवे ७१ far सम्यङ्नि- £

( ६६ )

Bo Ato सियास्तु १६८ fara J ६२ स्रियोऽदतं श८ लियोऽप्येतेन १२ ६६ ल्रियोऽयुगमासु ४८ सियो रल्ञान्यथ २४० सिया रयाः स्रियो रात्रिषु ५० लियं . ४० fad रक्ेत्‌ ` ford स्प्रशेत्‌ ३५६ fara: fara: & २९ fara: स्वाः १२३ स्रीजितानां २१७ स्रीणामान्रदशेषरतः ६६ स्रीणां : स्रीणां प्रत्त १७६ स्रीणां धर्मान्‌ १४५ सखीं प्रेष्यस्य १२६ स्रीणां भोगे १०९१ ख्रीण। सक्ष्यं faa: ६६ स्रीणां सुखोदय ३३ स्रीणां सेत्रहस्य १९ १६३ स्रीधनानि ५२ ela alt ११४ aly “aa: (=) aty at १०२ स्री्रालब्राह्यणघ्राश्च २३२ स्रीबालाभ्युपपत्तौ १० ६२ खरीबालोन्मत्तवृद्धा- Zo alga: 0G at भवति ४६ खीभिरन्तःपुरे २२५ eral मनुः १७ स्रीमृक्तःस्तोककः १२ ६७ सख्ीम्लेच्छुग्याधि- १५०

3Jo Eto SNA ETT & ३४ सख्रीरत्नं २३८ सख्रीविप्राम्युपपत्तौ ३५० स्री विवाहान्‌ २० SAAS २२८ SMUT ११ २२३ स्रौश्रद्रविरच्तत्र- ११ ६६ BNET १३८ स्रीशुप्रोच्छि्टं ११ १५२ स्रीष्वनंतरजा- १० स्रीसंग्रहणमेव = स्रीं बंधे aller श्च ११ १६० स्रीक्तीरं £ खरीज्ञातिगुणदर्पि- ३७२ स्थलजान्यौदकानि ४४ स्थलजौदकशाका- १३ स्थाणुच्छेदस्य ४४ स्थानकर्मानुरूपतः १२६ स्थानासन र्ट स्थानासनाभ्यां २२ स्थानासनाभ्यां ११. RAY स्थाने युद्धे १६२१ स्थानं समुदयं ५६ स्थापयेत्‌ २०३ स्थापयेदासने १४२ स्थापयति १५८ स्थावराणि १५ स्थावराणि ११ २४० स्थाधरं रत स्थावरं ४० स्थावराः १२ ४२ स्थितिः श६द स्थितं तं व्याप्य १२ १४ स्थौललच्यं २१५

स्नातकतरतकलयश्च

स्नातकव्रतलोपे स्नातकस्य स्नातकस्य स्नातकस्य स्नातकाचा्ययोः स्नातकः स्नात्वा तु स्नात्वाऽनश्नन्‌ स्नात्वा

स्नास्रा पुण्ये g स्नात्वाऽकं

स्नात्वा विप्रः स्नानस्यच परं स्नानेन

स्नाने प्रसाधने स्नानं

स्नानं मैथुनिनः स्नापनोच्छिष्टभो- स्नास्वंस्व गुश्णा स्नुषा FAIA स्नुपागगुरतल्पगौ स्नेदगायनयोः स्नेदांश्च

स्नेहः TAA:

स्नेदेष्पो गां

स्पशयेत्‌

स्पशं स्पशनावरवर्णजः स्पशो भूषरणवास- स्पशन्ति

स्डशेयुः सुसमाहिताः eS) aT

eB

खषा दत्वा

SERIES ~ स्प्ष्टवापः १३

wo

~ +ल ~< < + ~

०५ ^

1 a v

9 & z ~) ५५ ५५. 4

६३ २१० १३

५२०

१२३५ १३२ २४१ ३५८ १४१ २२३

( ६७ )

Bo Ato

` स्फिचं वाऽस्य २८२ स्प्यशूपशकटानां ११६ स्मृता बर्हिषदः

` स्मृतिमान्‌ ६४ स्मृतिशीले

. स्याच्चाम्नायपरः ८० ` स्यात्तु नासांतिक्रः ४६ ` स्यात्‌ सादसं ३३३ ` स्यद्राऽप्यष्टमका- १६ ` स्यान्नरः ५६ स्यंदनाश्चैः १६३ सग्विणं खग्विणः २५७ खजं करकं ६६

` स्वरति ७४ सवंत्यामाचरन्‌ ११ २५४ Bet ३२ ` त्तष्ट्ुमिच्छन्‌ २५ ` सोतसां मेदकः १६३ ¦ स्वकमं २०७ ` स्वकम ख्यापयन्‌ ११ ६६ , स्वकमणां १० २४ ' स्वकमं परिकी- ११ १२२ , स्वकमं परिहापयन्‌ २०८ eee ror ५३ स्वकमंस्था १० . स्वकादपि १६६ | स्वरकाद्धमाद्वि २७३ | स्वकायंपरमः ६६ ` स्वकाले o ६३ | स्वकुटड ML १० १२४ ` स्वकुटु"बात्‌ ११ २२ ` स्वकं पितरमाशनेत्‌ २२६ ¦ स्वक संसाधयन्‌ ५९१ | स्वगुशेनोभगरात्मकं ६२ | स्वजने ११५

Ne ` स्वधमं ` equa नियु-

` स्वगनाऽवश्रय स्वमेव ब्राह्मणः

स्वजातिजानंत- स्वजाति प्रति स्वजातीयग्रहात्‌ स्वदारनिरतः स्वदेशे वा स्वधनादेव स्वधमंस्य स्वधर्मात्‌

१०

“we

SMA GAA Nwer

“oo

स्वधर्मा विजयः स्वधमं

स्वधमं प्रतिपाद- स्वधमं प्रविगाद- स्वधाक्रारः T+ स्वधानिनयनात्‌ स्वधास्त्वित्यव स्वधेपामस्तु स्वप्नं सिक्त्वा स्वप्नो eT TT: स्वभाव एषः स्वभावेनैव स्वमा स्वमुत्कृए

~ ~ ( Ww aA wt ¢ +

se

स्वयमन्नस्य स्वयमहितलब्धं स्वयमुत्पःद्येत्‌ स्वयमेव स्वयमेव स्ययमेव स्वयमेव स्वयमेव स्वयमेवतु wat स्वयमेवात्मनः

Nw i 0 41 5 wm Mm ~ ~ ^<

Bo श्छ

स्वयंकृतश्च १६५ स्वयं करत्वा ११ २२९८ स्वयं चैव १०

स्वयंदत्तश्च १६० स्वयंदत्तस्तु १७७ स्वयं दन्तः १२८ स्वयं नोपानहौ ७४

स्वयं राजैव २६६

स्वयंवा ११ १०४

स्वयं परणवतिं २२५

स्वयं हित्वा १७४

agar: २५

स्वराघ्र ३२

स्वराष्ट्र परः ३१२

स्वरूपं 3a

स्वगंमच्षयं ७६

स्वर्गाच्च २५४

स्वर्गाथंमूभयाथं १० १२२

स्वगं सुखं १२ २०

स्वगं गच्छंति १५६

स्वगं यान्त्यपरा- ६०

स्वरम्यायुष्ययश- १३

स्वग्यं वा ६०्द्‌ |

स्वजिता गोसवेन ११५ ७४ स्वर्यात्यव्यसनी ५३ स्वल्पकेनापि १६५ स्वल्पेनापि १३४ स्वल्पेऽप्यथं ११२ स्वशक्ति २६८ स्ववासिनीः ११४ स्वव्ित्तस्यांशमष्टमं ३७ स्ववीर्यात्‌ ११ ३२ स्ववीर्यशेव ११ ३१ स्ववीयं स्वस्थः २४९ स्वस्यच १२

1

( ६८ )

Slo शोर स्वरस्य नाम्नः १२४ स्वस्य UT: १९६ स्वस्यैवांतरपूरुपः ८६ TAA ATT: ११ १७१ MT श्वशुरं es AAA संस्कृतायां £ १६६ श्वा चैव कुर्यात्‌ & ८६ श्वाजीव्यं ६६ स्वार्स्वादंशात्‌ ११८ क्वादानात्‌ १७३ क्वाध्यायमूरमिं ¥ १२७ स्वाध्यायस्य २७ AAPA: १९१ ५६ स्वाध्यायाथ्युप- ११ स्वाध्याये ६५ स्वाध्याये ३५ स्वाध्याये भरट स्वाध्याये स्वाध्याये चैव १०५ स्वाध्यायेन र८ स्वाध्यायेन ८१ स्ताध्य्रायं ३२ २२२९ स्वाध्यायं शक्तितः १६७ स्वानि स्वानि ३० स्वानि कर्माणि ४३ स्वानिकर्माणि ४१२ स्वानि कर्मासि wee स्वान्‌ गुरून्‌ २०५ स्वामिनां २५५ स्वामिनः २३४ स्वामी तद्द्रव्यं ३२ स्वाम्यमत्यौ २६४ स्वाम्यं च. २१ स्यायंभुवस्यास्थ ६१ स्वायंभुवाद्याः ६३ CUA: १०२

स्वाराञ्धमभि- RAIA स्वाथंसाघनत- स्वालक्तणए्यपरी- स्वासु योनिषु स्वां sala स्वेदजं स्वेभ्योँऽशेभ्यः स्वेभ्यः स्वेभ्यस्तु स्वेषु भृत्येषु स्वेस्वे कमंशि

स्वेस्वं कमणि

स्वेस्व धर्मे स्वं स्वेऽन्तरे वै ९. स्वैः कमभि:

स्वैः NT YU:

. स्वोऽध्याप्या

स्वः धर्म॑

स्व नाम ¦ स्वः वस्ते ¦ स्व' ey चरित्रं

हतास्तत्र ad

eat गभ

दत्वा हिता दत्वा लोकानपी-

; seal हंसं

हन्यते हन्याच्च

¦ हन्याचित्े ' हन्याचोरमिव

` हन्यादेवाविचार-

हन्यादेव

हृन्याद्विटसेविनः हन्युः कार्याणि हयमेषे

< DP wo 2 @ @ K

AA < ~ MAM < CM J नि

ve el AV =

~< < @ @ 2 0 7 .* @ fer

wo

So xto हरणे वधं ३२४ हर्तोऽभ्यधिक ३२१ हरेतैव १३५ हरेत्तत्र १०५ हरेद्धि्ाच्च ३२० हरेद्बरपमपोडशाः १२४ हरंति aR इतम्यं ११ १६ दषयेदूबाह्यणान्‌ २३३ हविदनिन % २११ हवियचिग्यात्राय २६६ हविषा कृष्ण- ६४ हविष्मनोँऽगिरः- rec हविष्ययुक्‌ ११ ७७ हविष्याणि स- २५६ हविष्येण ११ १०६ हविष्यंतीयम- ११ २५१ दिःशोष २४ हव्यकल्यानि ३२ १२८ हव्यकव्याभिवह्या १९ ६४ हभ्यकन्येषु १३३ हव्यानि ६५ हव्यानि १३५ हव्ये Hey १६० हस्तद्केदनमिप्यत = ३२३ हस्तिगे)श्वाष्टरदमक्रः १६२ gltaayza १२ ५३ हस्तौ पादौ १२६ CRANE रच २८० हास्याथमपि २२७ हितेषु चैव ३२४ हितं चोपदिशस्स्वपि २०६ हिनस्ति ६८० दिनस्त्यज्ञानतो- ६६ हिनस्त्यात्मसुखे- ४१ हिमवरद्विध्ययोः २१

( ६६

हिरएयमूमिसंप्रा- दिरण्यमघुसपिंपाम्‌ दिर्ण्यमायुः दिरण्याथं हिरण्यं

हिरण्यं

हिरण्यं चेव हिरण्यं तस्य दिरण्यं धान्यं fear चैव दिसाप्रायां हिंसायामिति हिसायां द्विशतं हिंसायां द्विशतः हिंसारतिश्च हिंसोपधीनां हिंस्यात्‌ चेत्‌ दिस्राणां fara चैव fear भवंति fearastt रिखार्दिखे

feat saaafa: खः ८।नक्रतुरसामयः हीनक्रियं

हीन जातिलियं ह्‌।नातिरिक्तगा- दौनान्नवस्नवपः हीनानान्‌

हीनां eared, दीने दहनं

| dla तमिति ` हीनं परुषकारण हीयेतांशप्रदानतः

दूत दामः

)

Bo श्लो०

mnt Nw fw <~ Ee

२१२ २६ १८६.

शदः

Zo इटो

हूताग्नर्बाह्मणांश्च- ad विप्रसुखाग्निषु

Rea 22 हृकार ब्राह्मण- ११ हूयमानश्च हत्वा दपं १२ दस्वापव्ययते हसा लोभेन १२ | हृदयेन ` इृद्गाभिः | दानि चैव यया द्रादशवापि- & ` द्यां रूपगुणान्ि- | दृष्टं qe हेतशास्राश्रयात्‌ saa FT देम॑तग्रीष्मवरपरय दैठकान्‌ 2 दैमं Ger | होता वाऽपि ¦ ह्येता स्यात्‌ ११ | हाता स्यत्‌ ११ | हाममंत्रषु होमाश्च साकलाः ११ ala प्रदाने 3 हमेरदेवान्यरथाविधि दामो दवः eft काष्टं १०

, हंति ज'जानजा-

हंति साच्येऽ्दरतं équata हत्यल्यदक्तिणः २१ हंसवारणगामिनीम्‌

` हियमाशानि

` सणादूभवति

दियते दस्युभिः ११

१४६ ६८ ११६

( १०० )

स्तेत्रदोपगुणस्य स्ेत्रब्रीजसमायो- Paya त्ते्मन्ये

a@aat नाति- त्ेत्निकस्य ततत्रिकस्यात्यये ततेत्रिकस्येति ICCD! स्त्रिणां बीजिनां @a कालोपपा- तेतरेष्वन्येषु

aa वा भीपरया aa हिरण्यं त्तेम्यां सस्यप्रदां त्तोभयेता

, त्तोमवत्‌

` च्ौमाणां

स्तोमं दुखा

; क्ंतव्यं प्रभुणा

ज्ञातयो गुखः

, ज्ञातयः : ज्ञातस्य

¦ ज्ञातारः संति

' ज्ञाताज्ञातापि

| | 1 |

|

ज्ञातित्वेन ज्ञातिप्रायं प्रक- ज्ञातिभ्यः

जातिभ्य सत्कृतं ज्ञातिमज्ञातिमेव ज्ञातिसंतब्रधि ज्ञातिसंवंधिव्रां- ज्ञातिसंबरंधिमिः

२६३ | जत्यृिग्गुरुसं-

Bo Ato | इम ASTo चत्तजोतः १० १६ | चूत्रियं वाहनायुधैः ११४ कत्तवेदेहको १० १२ | कत्रियः | ५५ ततत्रधरमंहतस्य ६७ | कतत्नियः ६८ PATA १२७ | क्तत्रियः ११ ३४ AMT १० १२१ at कटपूतनः १६ ७१ कत्रविटृशद्रयोनयः रे : चतुप्रपुक्कसानां १० ५६ कत्रविर्शद्वयोनिः २२६ ¦ atte ३२० UAT, १० £ | ag ५. tee 0 २२ ¦ क्षयो चाप्यागितः £ ३१४ तत॒त्रस्यातिप्रत्रदधस्य ३२० @ : afraea RE ae es Re ari धमं चस्य os ee i qe शुध्यति १०६ ae ९० ¦ क्ञाराम्लोदक्वा- ११३ glares १४ ६२६ , क्षिपतां 3 च्त्रियस्य त॒ Sh Ne चरियस्य हि १६ २९ | RE त्न जषत्रियस्याभिशंसने २६६ fad लोष्ठ a RES च्त्नियाञ्जातमेव' १० ६५ 0 ie fant op eu (ee OR afrarai a. gen) SOU é. afar 0. नस्य ते २०५ क्षत्रियात्‌ vo ११ | fam निर्वासयेत्‌ २२५ क्त्रियात्‌ सूतः १० १७ | सीणस्य चैव १६७ क्षत्रियायां ३८५ | कोणेऽल्पे ve त्षतनियेण तीयते भारि ११२ कषत्रियेण ११ | दीयत राटरकपणात्‌ ११ alsa < २७७ | तीरिणश्चव २४७ सत्रियो यहं १११ | चीर कोदरः १० ठ्य lait घन्‌ ६६ | द्भुखतीकारं > Loh चत्रियो दंड २६८ | नुदकाणां २६८ क्षत्रियो दंडं ३८५ | GUAT १० १०८ aaa भागमा २० १८ | OU शक्तः ३४ चृत्नियं २५ | कुवती. ----- ४८ ४३ सत्रियं चैव ४१२ | तेत्रक्रुपतडागानां afay ~ ३७० | MIWA

१८० | ज्ञानतोऽज्ञान-

Sto Yto Slo Ato ज्ञानदो धार्मिकः १०६ | ज्ञानात्साम्यं ११ १७५ | ज्ञानेनैव ज्ाननिष्ठाः ६३४ | aaa ११ १४५ | ज्ञानाक्कृष्टाय ज्ञाननिष्ठेषु ३२ १३५ | ज्ानिभ्यः १२ १०३ | ज्ञानं तपः ज्ञानमूलां २४ | ज्ञानेन ६५१ | ज्ञयो नान्यस्य ज्ञानविक्ञानवेदिना ४९ | BTA A | जयः AY ATT

( ५०६ )

( One,

a

4, : LIBRAPY é Vo <स

५. ८५८. See ea epee

Blo Rio २४ १३२ १०४८ ५६ १०१